Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 398
________________ ४८ सन्मतिटीकागतान्यवतरणानि । प्रापणशक्तिः प्रामाण्यम् तदेव च प्रापकलम् अन्यथा | बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ज्ञानान्तरखभावत्वेन व्यवस्थितायाः प्राप्तः कथं प्रवर्तकज्ञान- ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता ॥ शक्तिखभावता? तत्र यद्यपि प्रत्यक्षं वस्तुक्षणग्राहि तबाह-| [तत्त्वसं० का० २८६८] पृ. १९ कत्वं च तस्य प्रदर्शकत्वं तथापि क्षणिकत्वेन तस्याप्राप्तेः | बाधाज्ञाने खनुत्पन्ने का शङ्का निष्प्रमाणका । तत्सन्तान एवं प्राप्यत इति सन्तानाध्यवसायोऽध्यक्षस्य प्रद पृ. ३४१ (९) शकव्यापारो द्रष्टव्यः, अनुमानस्य तु वस्त्वग्राहकत्वात् तत्प्राप-| | बाह्यं तपः परमदुश्वरमाचरस्वमाध्यात्मिकस्य तपसः परिकत्वं यद्यपि न सम्भवति तथापि खाकारम्य बाह्यवस्वध्यवसा बूंदणार्थम् । [खयंभूस्तो० ८३ ] पृ. ७५० (१) येन पुरुषप्रवृत्ती निमित्तभावोऽस्तीति तस्य तत्यापकमुच्यते। बुद्धिमत्कारणाधिष्ठितं महाभूतादिकं व्यकं सुख-दुःखपृ. ४६८ (२,३,४,५) निमित्तं भवति, अचेतनखात्, कार्यवात्, विनाशिखात्, प्राप्तव्यो नियतिबलाश्रयेण योर्थः रूपादिमत्त्वात् , वास्यादिवत् । सोऽवश्यं भवति नृणां शुभोऽशुभो वा। [न्यायवा० पृ० ४५९ ] पृ. १०१ भूतानां महति कृतेऽपि हि प्रयत्ने बुद्धिरुपलब्धिनिमित्यनर्थान्तरम् । नाभाव्यं भवति न भाविनोऽस्ति नाशः॥ [न्यायद० १-१-१५] पृ. ४६२,६८३ (२) पृ. ७१४ (७) प्रामाण्य व्यवहारेण । [ बुद्धौ येऽर्था विवर्तन्ते तानाह जननादयम् । ]पृ.१११,४९७ (१२) निवृत्त्या च विशिष्टत्वमुक्तमेषामनन्तरम् ॥ प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम् । [तत्त्वसं० का० १०७१] पृ. २१२ (२५) पृ. ५०८ (३) बुद्ध्यादीनां नवानां विशेषगुणानामात्यन्तिकः क्षय आत्मनो प्रामाण्यं व्यवहारेणार्थक्रियालक्षणेन।। मुक्तिः । [ ] पृ. १३३ पृ. १५ बुद्ध्यारूढमेवाकारं बाह्यवस्तुविषयं बाह्यवस्तुतया गृहीतं प्रामाण्यग्रहणात् पूर्व स्वरूपेणैव संस्थितम् । बुद्धिरूपत्वेनाविभावितं शब्दार्थम् । निरपेक्षं वकार्ये च । [ श्लो०वा. सू. २ श्लो० ८३] ___] पृ. १८१ (२,३) पृ. ७ (७,८) ब्रह्म-जीवात्मनामभेदेऽपि बिम्ब-प्रतिबिम्बवत् विद्याऽविप्रेरणाजनिता बुद्धिर्न प्रमाणं न चाप्रमा। द्याव्यवस्था वर्णयन्ति । कथं पुनः संसारिषु विद्याया आगगुण-दोषविनिर्मुक्तकारणेभ्यः समुद्भवात् ॥ न्तुक्याः सम्भवः श्रवण-मनन-ध्यानाभ्यास-तत्साधनयम ] पृ. ११ नियम-ब्रह्मचर्यादिसाधनलात्, तस्य पूर्वमसत्त्वादविद्यावत् । प्रेरणाजनिता बुद्धिरप्रमा गुणवर्जितैः। स च श्रवण-मनन-पूर्वकध्यानाभ्यासोऽखिलभेदप्रतियोगी कारणैर्जन्यमानत्वादलिगाऽऽप्तोक्तबुद्धिवत् ॥ सुव्यक्तमेव वेदे दर्शितः-'स एष नेति न' [बृहदा० उ० अ०३ पृ. ११ ब्रा० ९ म० २६] इत्यादिना सप्रतियोगिखाद् भेदप्रपञ्चं प्रेरणाजनिता बुद्धिः प्रमाण दोषवर्जितैः । निवर्तयताऽऽत्मनापि प्रलीयते, यतः श्रोतव्यादीनामभावे न कारणैर्जन्यमानखालिङ्गाऽऽतोक्ताक्षबुद्धिवत् ॥ श्रवणादीनामुपपत्तिः, स तु तथाभूतोऽभ्यस्यमानः खविषयं [श्लो० वा० सू० २ श्लो. १८४ ] पृ. ११ प्रविलापयन्नात्मोपघाताय कल्पते तदभ्यासस्य परिशुद्धात्मप्र. प्रेरणव धर्म प्रमाणम् । [ 1पृ. ४१ काशफलखात् यथा रजःसम्पर्ककलुषे उदके द्रव्यविशेषचूर्ण. रजः प्रक्षिप्तं रजोऽन्तराणि संहरत् स्वयमपि संहियमाणं बन्धवियोगो मोक्षः।। ] पृ. ७३६ (१) खस्थां खरूपावस्थामुपनयति एवं श्रवणादिभिर्भेदतिरस्कारबहुवयणेण दुवयणं । [ पृ. २७२ (८) विशेषात् खगतेऽपि भेदे समुच्छिने खरूपे संसार्यवतिष्ठते बह्वल्पविषयलेन तत्सङ्केतानुसारतः। यतोऽविद्ययैव परमात्मनः संसार्यात्मा भिद्यते तन्निवृत्ती कथं न सामान्य-मेदवाच्यखमप्येषां न विरुध्यते ॥ परमात्मस्वरूपता यथा घटादिमेदे व्योम्नः परमाकाशतैव भव[तत्त्वसं० का० १०४५] पृ. २०९ त्यवच्छेदकव्यावृत्तौ ? तत्रैतत् स्यात्-श्रवणादिभेदविषयवाद. बह्वारम्भपरिग्रहवं च नारकस्य । विद्याखभावः कथं वा अविद्यैव अविद्या निवर्तयति ! उकमत्र [तत्त्वा० अ० ६ सू० १६] पृ. ९३ (२) यथा रजसा रजसः प्रशमः एवं भेदातीतब्रह्मश्रवणमननबाधकप्रत्ययस्तावदान्यत्वावधारणम् । ध्यानाऽभ्यासानां भेददर्शनविरोधिखादविद्याया अप्य विद्यानिवसोऽनपेक्षप्रमाणलातू पूर्वज्ञानमपोहते ॥ तकत्वम् । तथा च तत्त्वविद्भिरत्रार्थे निदर्शनान्युक्तानि-यथा [तत्त्वसं० का० २८६६] पृ. १९ | पयः पयो जरयति खयं च जीर्यति, यथा विषं विषान्तर

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456