SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ४८ सन्मतिटीकागतान्यवतरणानि । प्रापणशक्तिः प्रामाण्यम् तदेव च प्रापकलम् अन्यथा | बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ज्ञानान्तरखभावत्वेन व्यवस्थितायाः प्राप्तः कथं प्रवर्तकज्ञान- ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता ॥ शक्तिखभावता? तत्र यद्यपि प्रत्यक्षं वस्तुक्षणग्राहि तबाह-| [तत्त्वसं० का० २८६८] पृ. १९ कत्वं च तस्य प्रदर्शकत्वं तथापि क्षणिकत्वेन तस्याप्राप्तेः | बाधाज्ञाने खनुत्पन्ने का शङ्का निष्प्रमाणका । तत्सन्तान एवं प्राप्यत इति सन्तानाध्यवसायोऽध्यक्षस्य प्रद पृ. ३४१ (९) शकव्यापारो द्रष्टव्यः, अनुमानस्य तु वस्त्वग्राहकत्वात् तत्प्राप-| | बाह्यं तपः परमदुश्वरमाचरस्वमाध्यात्मिकस्य तपसः परिकत्वं यद्यपि न सम्भवति तथापि खाकारम्य बाह्यवस्वध्यवसा बूंदणार्थम् । [खयंभूस्तो० ८३ ] पृ. ७५० (१) येन पुरुषप्रवृत्ती निमित्तभावोऽस्तीति तस्य तत्यापकमुच्यते। बुद्धिमत्कारणाधिष्ठितं महाभूतादिकं व्यकं सुख-दुःखपृ. ४६८ (२,३,४,५) निमित्तं भवति, अचेतनखात्, कार्यवात्, विनाशिखात्, प्राप्तव्यो नियतिबलाश्रयेण योर्थः रूपादिमत्त्वात् , वास्यादिवत् । सोऽवश्यं भवति नृणां शुभोऽशुभो वा। [न्यायवा० पृ० ४५९ ] पृ. १०१ भूतानां महति कृतेऽपि हि प्रयत्ने बुद्धिरुपलब्धिनिमित्यनर्थान्तरम् । नाभाव्यं भवति न भाविनोऽस्ति नाशः॥ [न्यायद० १-१-१५] पृ. ४६२,६८३ (२) पृ. ७१४ (७) प्रामाण्य व्यवहारेण । [ बुद्धौ येऽर्था विवर्तन्ते तानाह जननादयम् । ]पृ.१११,४९७ (१२) निवृत्त्या च विशिष्टत्वमुक्तमेषामनन्तरम् ॥ प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम् । [तत्त्वसं० का० १०७१] पृ. २१२ (२५) पृ. ५०८ (३) बुद्ध्यादीनां नवानां विशेषगुणानामात्यन्तिकः क्षय आत्मनो प्रामाण्यं व्यवहारेणार्थक्रियालक्षणेन।। मुक्तिः । [ ] पृ. १३३ पृ. १५ बुद्ध्यारूढमेवाकारं बाह्यवस्तुविषयं बाह्यवस्तुतया गृहीतं प्रामाण्यग्रहणात् पूर्व स्वरूपेणैव संस्थितम् । बुद्धिरूपत्वेनाविभावितं शब्दार्थम् । निरपेक्षं वकार्ये च । [ श्लो०वा. सू. २ श्लो० ८३] ___] पृ. १८१ (२,३) पृ. ७ (७,८) ब्रह्म-जीवात्मनामभेदेऽपि बिम्ब-प्रतिबिम्बवत् विद्याऽविप्रेरणाजनिता बुद्धिर्न प्रमाणं न चाप्रमा। द्याव्यवस्था वर्णयन्ति । कथं पुनः संसारिषु विद्याया आगगुण-दोषविनिर्मुक्तकारणेभ्यः समुद्भवात् ॥ न्तुक्याः सम्भवः श्रवण-मनन-ध्यानाभ्यास-तत्साधनयम ] पृ. ११ नियम-ब्रह्मचर्यादिसाधनलात्, तस्य पूर्वमसत्त्वादविद्यावत् । प्रेरणाजनिता बुद्धिरप्रमा गुणवर्जितैः। स च श्रवण-मनन-पूर्वकध्यानाभ्यासोऽखिलभेदप्रतियोगी कारणैर्जन्यमानत्वादलिगाऽऽप्तोक्तबुद्धिवत् ॥ सुव्यक्तमेव वेदे दर्शितः-'स एष नेति न' [बृहदा० उ० अ०३ पृ. ११ ब्रा० ९ म० २६] इत्यादिना सप्रतियोगिखाद् भेदप्रपञ्चं प्रेरणाजनिता बुद्धिः प्रमाण दोषवर्जितैः । निवर्तयताऽऽत्मनापि प्रलीयते, यतः श्रोतव्यादीनामभावे न कारणैर्जन्यमानखालिङ्गाऽऽतोक्ताक्षबुद्धिवत् ॥ श्रवणादीनामुपपत्तिः, स तु तथाभूतोऽभ्यस्यमानः खविषयं [श्लो० वा० सू० २ श्लो. १८४ ] पृ. ११ प्रविलापयन्नात्मोपघाताय कल्पते तदभ्यासस्य परिशुद्धात्मप्र. प्रेरणव धर्म प्रमाणम् । [ 1पृ. ४१ काशफलखात् यथा रजःसम्पर्ककलुषे उदके द्रव्यविशेषचूर्ण. रजः प्रक्षिप्तं रजोऽन्तराणि संहरत् स्वयमपि संहियमाणं बन्धवियोगो मोक्षः।। ] पृ. ७३६ (१) खस्थां खरूपावस्थामुपनयति एवं श्रवणादिभिर्भेदतिरस्कारबहुवयणेण दुवयणं । [ पृ. २७२ (८) विशेषात् खगतेऽपि भेदे समुच्छिने खरूपे संसार्यवतिष्ठते बह्वल्पविषयलेन तत्सङ्केतानुसारतः। यतोऽविद्ययैव परमात्मनः संसार्यात्मा भिद्यते तन्निवृत्ती कथं न सामान्य-मेदवाच्यखमप्येषां न विरुध्यते ॥ परमात्मस्वरूपता यथा घटादिमेदे व्योम्नः परमाकाशतैव भव[तत्त्वसं० का० १०४५] पृ. २०९ त्यवच्छेदकव्यावृत्तौ ? तत्रैतत् स्यात्-श्रवणादिभेदविषयवाद. बह्वारम्भपरिग्रहवं च नारकस्य । विद्याखभावः कथं वा अविद्यैव अविद्या निवर्तयति ! उकमत्र [तत्त्वा० अ० ६ सू० १६] पृ. ९३ (२) यथा रजसा रजसः प्रशमः एवं भेदातीतब्रह्मश्रवणमननबाधकप्रत्ययस्तावदान्यत्वावधारणम् । ध्यानाऽभ्यासानां भेददर्शनविरोधिखादविद्याया अप्य विद्यानिवसोऽनपेक्षप्रमाणलातू पूर्वज्ञानमपोहते ॥ तकत्वम् । तथा च तत्त्वविद्भिरत्रार्थे निदर्शनान्युक्तानि-यथा [तत्त्वसं० का० २८६६] पृ. १९ | पयः पयो जरयति खयं च जीर्यति, यथा विषं विषान्तर
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy