Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 396
________________ सन्मतिटीकागतान्यवतरणानि । परार्थ प्रयुज्यमानाः शब्दा वतिमन्तरेणापि तमर्थ गमयन्ति। पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । __] पृ. १३३ पङ्ग्वन्धवदुभयोरभिसंयोगात् तत्कृतः सर्गः ॥ परिणामवर्तना-विधिपराऽपरखे। [साङ्ख्यका० २१] पृ. ३०७ (१६) [प्रशमर० प्र० श्लो० २१८] पृ. ६४ (५,६) | पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकलखतः। परिमाणव्यवहारकारणं परिमाणं महदु, अणु, दीर्घम् , हव- गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥ मिति चतुर्विधम् । [ ] पृ. ६७५ (२) ] पृ. ७१५ (५) परोऽप्येवं ततश्चास्य सम्बन्धवदनादिता। पुब्बि दुचिण्णाणं दुप्पडिकंताणं कडाणं कम्माणं । तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता॥ ] पृ. ९३ (३) [श्लो० वा. सू०६ श्लो. २८९] पृ. ३९ पूर्वरूपसाधात् तत् तथाप्रसाधितं नानुमेयतामतिपतति । पलालं न दहत्यग्निर्दह्यते न गिरिः क्वचित् । पृ. ७५ (२) नासंयतः प्रव्रजति भव्यजीवो न सिद्धयति ॥ पूर्वापरीभूतं भावमाख्यातमाचष्टे । [ ] पृ. ३१७ (११,१२) [नि० अ० १ ख० १] पृ. ७३९ पश्चादुपलभ्यते बुद्धिः [ ]पृ. ३६३ (६)| पृथिव्यादिगुणा रूपादयस्तदर्थाः ।। पश्यतः श्वेलमारूपं हेषाशब्दं च शृण्वतः। [ ] पृ. ५१९ (१६) पदविक्षेपशब्दं च श्वेताश्वो धावतीति धीः॥ दिव्यादिग्रहणेन त्रिविधं द्रव्यमुपलब्धिलक्षणप्राप्तं गृह्यते [लो. वा. वाक्याधि० श्लो० ३५८] पृ. ७४१ (३) गुणग्रहणेन सर्वो गुणोऽस्मदाद्युपलब्धिलक्षणप्राप्त आश्रितलपश्यन्नपि न पश्यति । [ ] पृ. २४५,५०६ | विशेषणवाभ्याम् । [ ] पृ. ५१९ पिण्ड सेज्जं च वत्थं च च उत्थं पायमेव य । प्रकृतीशादिजन्यत्वं न हि वस्तु प्रसिद्धयति । अकप्पियं ण इच्छेज्जा पडिगाहेज कप्पियं ॥ [तत्त्वसं० का० १०८३] पृ. २१४ (२३) [दशवै० अ० ६ गा० ४७] पृ. ७५१ प्रकृतेर्महान् महतोऽहंकारस्तस्माद् गणश्च षोडशकः । पिंडविसोही समिई भावण-पडिमाइ इंदिय निरोहो। तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ पडिलेहण-गुत्तीओ अभिग्गहा चेव करणं तु ॥ [सांख्यका० का० २२ ] पृ. २८१ (१) ७३३ (४) [ओघनि० गा० ३] पृ. ७५५ (३) प्रतिज्ञार्थंकदेशो हि हेतुस्तत्र प्रसज्यते। पिण्डभेदेषु गोबुद्धिरेकगोखनिबन्धना। पक्षे धूमविशेषे हि सामान्यं हेतुरिष्यते ॥ गवाभासैकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥ [ श्लो० वा० शब्दप० ६३] पृ. ५७५ __ [ श्लो० वा. वन० श्लो० ४४ ] पृ. ६९५ (३,४) प्रतिपिपादयिषितविशेषो धर्मी। पित्रोश्च ब्राह्मणखेन पुत्र ब्राह्मणतानुमा। पृ. ५९२ सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ प्रतिभासतोऽध्यक्षतः।। ] पृ. ३७१ (६) ] पृ. ५५, ५७० (४) प्रतिभासोपमाः सर्वे धर्माः। पीनो दिवा न भुते इत्येवमादिवचःश्रुतौ । ] पृ. ३७१ (८) रात्रिभोजन विज्ञानं श्रुतार्थापत्तिरुच्यते ॥ प्रतिसूर्यश्च काल्पनिकः प्रकाशक्रियां कुर्वन् दृष्ट एव । [श्लो. वा. अर्थाप० श्लो.५१] पृ. ५७९ पृ. २८०(८) पुनरवगृहीतविषयाकाङ्क्षणमीहा । प्रत्यक्षं कल्पनापोढमभ्रान्तम् । ] पृ. ५५३ (४) ___] पृ. ५१८ (१५) पुरुष एवेदं सर्वम् । प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति ॥ [श्वेताश्वत० उ० अ० ३, १५] पृ. ३१० । पृ. ५०३ पुरुष एवेदं सर्वं यद् भूतम् । प्रत्यक्षतोऽनुमानतो वा।। [ऋक्सं० मण्ड० १० सू० ९० ऋ० २] पृ. २७३ (१०) पृ. ३१८ पुरुष एवेदं सर्व यद् भूतं यच्च भाव्यम् । प्रत्यक्षनिराकृतो न पक्षः।। [ऋ० वे० म० १० सू० ९०] पृ. ७१५ (४) पृ. ३५१ (६) पुरुष एवैकः सकललोकस्थिति-सर्ग-प्रलयहेतुः प्रलयेऽपि अलुप्त- प्रत्यक्षमन्यत् । [तत्वार्थ. १-१२] पृ. ५९५ ज्ञानातिशयशक्तिः। प्रत्यक्षमेवैकं प्रमाणम् । [ ] पृ. ७१५ (२) । ]

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456