SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । परार्थ प्रयुज्यमानाः शब्दा वतिमन्तरेणापि तमर्थ गमयन्ति। पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । __] पृ. १३३ पङ्ग्वन्धवदुभयोरभिसंयोगात् तत्कृतः सर्गः ॥ परिणामवर्तना-विधिपराऽपरखे। [साङ्ख्यका० २१] पृ. ३०७ (१६) [प्रशमर० प्र० श्लो० २१८] पृ. ६४ (५,६) | पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकलखतः। परिमाणव्यवहारकारणं परिमाणं महदु, अणु, दीर्घम् , हव- गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥ मिति चतुर्विधम् । [ ] पृ. ६७५ (२) ] पृ. ७१५ (५) परोऽप्येवं ततश्चास्य सम्बन्धवदनादिता। पुब्बि दुचिण्णाणं दुप्पडिकंताणं कडाणं कम्माणं । तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता॥ ] पृ. ९३ (३) [श्लो० वा. सू०६ श्लो. २८९] पृ. ३९ पूर्वरूपसाधात् तत् तथाप्रसाधितं नानुमेयतामतिपतति । पलालं न दहत्यग्निर्दह्यते न गिरिः क्वचित् । पृ. ७५ (२) नासंयतः प्रव्रजति भव्यजीवो न सिद्धयति ॥ पूर्वापरीभूतं भावमाख्यातमाचष्टे । [ ] पृ. ३१७ (११,१२) [नि० अ० १ ख० १] पृ. ७३९ पश्चादुपलभ्यते बुद्धिः [ ]पृ. ३६३ (६)| पृथिव्यादिगुणा रूपादयस्तदर्थाः ।। पश्यतः श्वेलमारूपं हेषाशब्दं च शृण्वतः। [ ] पृ. ५१९ (१६) पदविक्षेपशब्दं च श्वेताश्वो धावतीति धीः॥ दिव्यादिग्रहणेन त्रिविधं द्रव्यमुपलब्धिलक्षणप्राप्तं गृह्यते [लो. वा. वाक्याधि० श्लो० ३५८] पृ. ७४१ (३) गुणग्रहणेन सर्वो गुणोऽस्मदाद्युपलब्धिलक्षणप्राप्त आश्रितलपश्यन्नपि न पश्यति । [ ] पृ. २४५,५०६ | विशेषणवाभ्याम् । [ ] पृ. ५१९ पिण्ड सेज्जं च वत्थं च च उत्थं पायमेव य । प्रकृतीशादिजन्यत्वं न हि वस्तु प्रसिद्धयति । अकप्पियं ण इच्छेज्जा पडिगाहेज कप्पियं ॥ [तत्त्वसं० का० १०८३] पृ. २१४ (२३) [दशवै० अ० ६ गा० ४७] पृ. ७५१ प्रकृतेर्महान् महतोऽहंकारस्तस्माद् गणश्च षोडशकः । पिंडविसोही समिई भावण-पडिमाइ इंदिय निरोहो। तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ पडिलेहण-गुत्तीओ अभिग्गहा चेव करणं तु ॥ [सांख्यका० का० २२ ] पृ. २८१ (१) ७३३ (४) [ओघनि० गा० ३] पृ. ७५५ (३) प्रतिज्ञार्थंकदेशो हि हेतुस्तत्र प्रसज्यते। पिण्डभेदेषु गोबुद्धिरेकगोखनिबन्धना। पक्षे धूमविशेषे हि सामान्यं हेतुरिष्यते ॥ गवाभासैकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥ [ श्लो० वा० शब्दप० ६३] पृ. ५७५ __ [ श्लो० वा. वन० श्लो० ४४ ] पृ. ६९५ (३,४) प्रतिपिपादयिषितविशेषो धर्मी। पित्रोश्च ब्राह्मणखेन पुत्र ब्राह्मणतानुमा। पृ. ५९२ सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ प्रतिभासतोऽध्यक्षतः।। ] पृ. ३७१ (६) ] पृ. ५५, ५७० (४) प्रतिभासोपमाः सर्वे धर्माः। पीनो दिवा न भुते इत्येवमादिवचःश्रुतौ । ] पृ. ३७१ (८) रात्रिभोजन विज्ञानं श्रुतार्थापत्तिरुच्यते ॥ प्रतिसूर्यश्च काल्पनिकः प्रकाशक्रियां कुर्वन् दृष्ट एव । [श्लो. वा. अर्थाप० श्लो.५१] पृ. ५७९ पृ. २८०(८) पुनरवगृहीतविषयाकाङ्क्षणमीहा । प्रत्यक्षं कल्पनापोढमभ्रान्तम् । ] पृ. ५५३ (४) ___] पृ. ५१८ (१५) पुरुष एवेदं सर्वम् । प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति ॥ [श्वेताश्वत० उ० अ० ३, १५] पृ. ३१० । पृ. ५०३ पुरुष एवेदं सर्वं यद् भूतम् । प्रत्यक्षतोऽनुमानतो वा।। [ऋक्सं० मण्ड० १० सू० ९० ऋ० २] पृ. २७३ (१०) पृ. ३१८ पुरुष एवेदं सर्व यद् भूतं यच्च भाव्यम् । प्रत्यक्षनिराकृतो न पक्षः।। [ऋ० वे० म० १० सू० ९०] पृ. ७१५ (४) पृ. ३५१ (६) पुरुष एवैकः सकललोकस्थिति-सर्ग-प्रलयहेतुः प्रलयेऽपि अलुप्त- प्रत्यक्षमन्यत् । [तत्वार्थ. १-१२] पृ. ५९५ ज्ञानातिशयशक्तिः। प्रत्यक्षमेवैकं प्रमाणम् । [ ] पृ. ७१५ (२) । ]
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy