Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 395
________________ सन्मतिटीकागतान्यवतरणानि । निराकारमेव ज्ञानमन्मुिखमुपलभ्यमानं प्रतिनियमेन कथं नो चेटु भ्रान्ति निमित्तेन संयोज्यन गुणान्तरम् । सर्वसाधारणमिति सिद्धः प्रतिकर्मप्रत्ययः। शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ ] पृ. ४६३ पृ. ५०७ निराकारा नो बुद्धिः।। पृ. ४६२ नोभयमनर्थकम् ।। ] पृ. १५२ (२) निराकारो बोधोऽर्थसहभाव्ये कसामध्यधीनस्तत्रार्थे प्रमाण ।। पक्षधर्मतानिश्चयः प्रत्यक्षतः क्वचित् । निर्गुणा गुणाः। [ ] ६७६ (४) ] पृ. ५१२ (१२) निर्विशेष हि सामान्यं भवेच्छ रा विषाणवत् ॥ पक्षधर्मतानिश्चयः प्रत्यक्षतोऽनुमानतो वा। [श्लो. वा. आकृति० श्लो. १०] पृ. ४०७ ] पृ. ७६ यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥ पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः। पृ. ३८२ (२) अविनाभावनियमाद्धेवाभासास्ततोऽपरे ॥ निश्चीयमानानिश्चीयमानयोभैदान्निश्चायकं वाध्यक्षं पररक्षे। ] पृ. ५५६ (२) ] पृ. ३८६ (२,३) पञ्चविशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। निषेधमात्रं नैवेह शाब्दे ज्ञानेऽवभासते । शिखी मुण्डी जटी वाऽपि मुच्यते नात्र संशयः॥ [तत्त्वसं० का० १०१३] पृ. २०३ (१३) ] पृ. २८१ (८) निष्पत्तेरपराधीनमपि कार्य स्खहेतुना । पदमप्यधिकाभावात् स्मारकान्न विशिष्यते । सम्बध्यते कल्पनया किमकार्य कथञ्चन ॥ [श्लो. वा० शब्दप० श्लो. १०७] पृ. ७४२ ] पृ. ६३ पदं वभ्यधिकाभावात् स्मारकान विशिष्यते। निःसामान्यानि सामान्यानि। अथाधिक्यं भवेत् किश्चित् स पदस्य न गोचरः॥ [ ] पृ. २२२ (६), ५६६ [श्लो० वा० शब्दप० श्लो० १०७] पृ. ४३९ (८,९,१०) नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानांनाहः । पदार्थपूर्वकस्तस्माद् वाक्यार्थोऽयमवस्थितः । ] पृ. १९१, २१२ (२०,२१) [श्लो. वा. वाक्याधि० श्ले० ३३६ ] पृ. ७४३ नेदं प्रत्यक्षलक्षणविधानं किन्तु लोकप्रसिद्धप्रत्यक्षानुवादेन | पदार्थानां तु मूलचमिष्टं तद्भावभावतः। प्रत्यक्षस्य धर्म प्रत्यनिमित्तखविधानम् । [श्लो० वा. वाक्यावि० श्लो० १११] पृ. ७४३ [ ] पृ. ५३५ (३) परमाणूत्पादकामिमतं कारणं सद्धर्मोपेतं न भवति, सत्त्वनेष्टोऽसाधारणस्तावद् विशेषो निर्विकल्पनात् । प्रतिपादकप्रमाणाविषयत्वात् , शशशगवत् । तथा च शाबलेयादिरसामान्यप्रसङ्गतः ॥ [ पृ. ६५८ [श्लो० वा. अपो० श्लो०३] पृ. १८७ (१५,१६,१७,१८) परमात्माऽविभागोऽप्यविद्याविप्लुतमानसैः । नेह नानास्ति किञ्चन । सुख-दुःखादिभिर्भागैर्मेदवानिव लक्ष्यते॥ . [बृहदा० उ० अ० ४ ब्रा० ४ मं० १९] पृ. २७३ (७) पृ. ४१४ नैकदेशवाससादृश्येभ्योऽर्थान्तरभावात् । परलोकिनोऽभावात् परलोकाभावः।। [न्यायद० २-1-३८] पृ. ५६३ [ ] पृ. ७३१ (५) नैकरूपा मति गोखे मिथ्या वक्तुं च शक्यते । पराधीनेऽपि चतस्मिन्नानवस्था प्रसज्यते । नात्र कारणदोषोऽस्ति बाधकः प्रत्ययोऽपि वा । प्रमाणाधीनमेतद्धि खतस्तच प्रतिष्टितम् ॥ [श्लो० वा. वन० श्लो० ४९] पृ. ६९६ [तत्त्वसं० का० २८५३] पृ. १८ नैकात्मतां प्रपद्यन्ते न भियन्ते च खण्डशः । परानुग्रहार्थमीश्वरः प्रवर्तते यथा कश्चित् कृतार्थों मुनिरात्मस्खलक्षणात्मका अर्था विकल्पः प्लाते खसौ॥ हिताऽहितप्राप्ति-परिहारार्थासम्भवेऽपि परहितार्थमुपदेशादिक [तत्त्वसं० का० १०४९] पृ. २०९ (१६,१७) करोति, तथा ईश्वरोऽपि आत्मीयामैश्वर्यविभूतिं विख्याप्य नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढेवम्भूता नयाः । । प्राणिनोऽनुग्रहीष्यन् प्रवर्तत इति अथवा शक्तिखाभाव्यात् यथा [तत्त्वार्थ० १-३३] पृ. ६५५,६५६ ! कालय वसन्तादीनां पर्यायेण अभिव्यक्तौ स्थावर-जगमवि. नैव दानादिचित्तात् स्वर्गः यदि ततो भवेत् तदनन्तरमेवासौ कारोत्पत्तिः स्वभावतः तथैव ईश्वरस्यापि आविर्भावाऽनुग्रह भवेत् अन्यथा मृताच्छिखिनः केकायितं भवेत् तस्मात् ततो संहारशक्तीनां पर्यायेण अभिव्यक्ती प्राणिनामुत्पत्ति-स्थितिधर्मस्तस्माच स्वर्गः। प्रलयहेतुलम् । [ ] पृ. ७१६ (७,८) पृ. ५०५ (७) | परार्थाश्चक्षुरादयः।। पृ. ३०९

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456