Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 393
________________ सन्मतिटीकागतान्यवतरणानि । प्रकाशत एव 'वस्त्रम्' इति प्रत्ययोत्पत्तेः अध्यक्षत एव गुण- | न रेखाकादयः कादित्वेन कादीनां गमकाः, एवं रेखागवगुणिनोर्मेंदः सिद्धः । तथा, अनुमानतोऽपि तयोर्भेदः । यादयोऽपि न गवयत्वेन सत्यगवयादीनाम् ; अपि तु सारूप्यात् तथाहि-यद् यद्यवच्छेद्यत्वेन प्रतीयते तत् ततो भिन्नम् , एवंरूपा गवयादयः सत्याः, वर्णप्रतिपत्त्युपाया अपि रेखाकायथा देवदत्ताद् अश्वः, गुणिव्यवच्छेद्यत्वेन प्रतीयन्ते च नीलो- दयः पुरुषसमयात् वर्णानां स्मारकाः न तु तेषां वर्णत्वेन त्पलस्य रूपादय इति । तथा, पृथिव्यप्-तेजो-वायवो द्रव्याणि वर्णप्रतिपादकत्वम् , रेखादिरूपेण च सत्त्वाद् गृहीतसमयानां रूप-रस-गन्ध-स्पर्शेभ्यो भिन्नानि, एकवचन-बहुवचन विषय- पुनरुपलभ्यमानाः समयं स्मारयन्ति समयग्रहणाद् यथैव लात्, यथा 'चन्द्रः' 'नक्षत्राणि' इति, तथा च 'पृथिवी' इति | व्युत्पन्नानां बालादिषु प्रवृत्तिः । [ ] एकवचनम् 'रूप-रस-गन्ध-स्पर्शाः' बहुवचनमुपलभ्यते इति पृ. २७९ (१८,१९,२०) तयोर्भेदः । अवयवाऽवयविनोरप्यनुमानतः सिद्धो भेदः । नर्ते तदागमात् सिध्येद् न च तेनागमो विना । तथाहि-विवादाधिकरणभ्यस्तन्तुभ्या मिन्नः पटः भिन्नक-| [श्लोक वा० सू० २ श्लो० १४२] पृ.५१ कलात् घटादिवत् , भिन्नशक्तिकत्वाद् वा विषागदवत्, न वाच्यं वाचकं चास्ति परमार्थेन किञ्चन । पूर्वोत्तरकालभावित्वादु वा पितापुत्रवत् , विभिन्नपरिमाणत्वाद् क्षणभगिषु भावेषु व्यापकत्ल वियोगतः॥ वा कुवल-बिल्ववत् इति । विरुद्धधर्माध्यासनिबन्धनो तित्त्वसं० का. १०९०] पृ. २१६ (९,१०) धन्यत्रापि भावानां भेदः, स च अप्यस्ति इति कथं न मेदः ? न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासिता । यदि चावयवी अवयवेभ्यो भिन्नो न भवेत् स्थूलप्रतिभासो | स्वप्नेऽपि स्मर्यते स्मार्त न च तत् तादृगर्थदृग् ॥ न स्यात् , परमाणूनां सूक्ष्मत्वात् । न च अन्यादृग्भूतः प्रति ] पृ. ५०२ (१४) भासः अन्याहगर्थव्यवस्थापकः अतिप्रसङ्गात् । न च स्थूला- | न वै किञ्चिदेकं जनकम् ।। भावे 'परमाणुः' इति व्यपदेशोऽपि सम्भवी, स्थूलापेक्षिवाद् पृ. ४०० (१०), ५२७ (४) अणुवस्य । [ ] न वै हिंस्रो भवेत् ।। पृ. ६५८(९), ६५९ (१,२,३,४,५,६,७,८.) ननु ज्ञानफलाः शब्दाः।[ न व्यक्तशक्तिरीशोऽयं क्रमेणाप्युपपद्यते । पृ. २०४ (१८) व्यक्तशक्तिरतोऽन्यश्चेत् भावो अंकः कथं भवेत् ॥ ननु ज्ञानफलाः शब्दा न चैकस्य फलद्वयम् । ] पृ. ७१७ (१) अपवाद-विधिज्ञानं फलमेकस्य वः कथम् ॥ न शाबलेयाद् गोबुद्धिः ततोऽन्यालम्बनापि वा। [भामहालं. परि० ६ श्लो० १८] पृ. १८६ (४,५) तदभावेऽपि सद्भावाद् घटे पार्थिवबुद्धिवत् ॥ ननु भावादभिन्नत्वात् सम्प्रयोगोऽस्ति तेन च । [श्लो० वा. वन० श्लो० ४] पृ. ६९५ न ह्यत्यन्तममेदोस्ति रूपादिवदिहापि नः ॥ न स त्रिविधाद्धेतोरन्यत्रास्तीत्यत्रैव नियत उच्यते । [श्लो० वा० अभावप० १९] पृ. ५८१ (११) ] पृ. ५५८ (९) न नैवमिति निर्देशे निषेधस्य निषेधनम् । एवमित्यनिषेध्यं तु खरूपेणैव तिष्ठति ॥ न सदकरणादुपादानप्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच सत् कार्यम् ॥ पृ. १९९ [सा० का० ९] पृ. २७ (११) नन्वन्यापोह कृच्छब्दो युष्मत्पक्षेनुवर्णितः। निषेधमात्रं नैवेह प्रतिभासैव (सेज ) गम्यते ॥ |न सर्वलोकसाक्षिकं सुखं प्रत्याख्यातुं शक्यम् । [तत्त्वस. का. १० ] पृ. १८५ (१४,१५,१६) ] पृ. १५३ (४) न प्रत्यक्षपराक्षाभ्यां मेयस्यान्यस्य सम्भवः । न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते। तस्मात् प्रमयद्विलेन प्रमाणद्वित्वमिष्यते ॥ अनुविद्धमिव ज्ञानं सर्वशब्देन भासते ॥ पृ. ५७४ [वाक्यप० श्लो० १२४ प्रथमका०] पृ. ३८० (९,१०) न प्रत्यात्मवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम् । न हि तत् केवलं नीलं न च केवलमुत्पलम् । पृ. १५३ समुदायाभिधेयखात् ।। न याति न च तत्रासीदस्ति पश्चान्न वांशवत् । पृ १९६ (२१) जहाति पूर्व नाधारमहो व्यसनसन्ततिः ॥ नहि तत् क्षणमप्यास्ते जायते वा प्रमात्मकम् । पृ. ६९१ (२) येनार्थग्रहणे पश्चाद्याप्रियेतेन्द्रियादिवत् ॥ नयास्तव स्यात्पदलाच्छना इमे रसोपविद्धा इव लोहधातवः । [श्लो० वा० सू०४ श्लो०५५] पृ. १. भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः॥ नहि दृष्टऽनुपपन्नम् ।। [वृहत्खयम्भूस्तोत्रम् ६५] पृ. ७५७

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456