Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 392
________________ सन्मतिटीकागतान्यवतरणानि । घ धर्मयोर्भेद इष्टो हि धर्नामेदेऽपि नः स्थिते । उद्भवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते ॥ [श्लो. वा० अभावप० १-२०] पृ. ५८१ (१२ धर्मस्याव्यभिचारस्तु धर्मणान्यत्र दर्श्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिण गमयिष्यति ॥ [ ] पृ. ५५४ (८) धर्माधर्मक्षयंकरी दीक्षा। [ ] पृ. ७३२ धमी धर्मविशिष्टश्च लिङ्गीत्येतच साधितम् । न तावदनुमानं हि यावत्तद्विषयं न तत् ॥ __ [श्लो० वा० शब्दप० ५६] पृ. ५७५ (१) न चावस्तुन एते स्युभेदास्तेनाऽस्य वस्तुनि ( वस्तुता) [श्लो. वा० अभा० परि० श्लो० ८] पृ. १८६ न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता। कार्यादीनामभावः को भावो यः कारणादि न ॥ [श्लो० वा० अभावप० श्लो. ८] पृ. ५८० (८) न चासाधारणं वस्तु गम्यतेऽपोहबत्तया। कथं वा परिकल्प्येत सम्बन्धो वस्त्ववस्तुनोः ॥ [श्लो. वा. अपो० श्लो. ८६] पृ. १९२ (१३,१४) न चेश्वरत्वव्याघातः सापेक्षत्वेऽपि, यथा सवितृप्रकाशस्य स्फटिशद्यपेक्षस्य, यथा वा करणाधिष्ठायकस्य क्षेत्रज्ञस्य, सापेक्षत्वेऽपि तेषु तस्येश्वरता द्वदत्रापि ( तद्वदत्रापि ) नेश्वरताविष( विसं) घातः ।। न चैकस्यैव सर्वासु गमनं दिक्षु युज्यते । [ श्लो० वा० सू० ६ श्लो० ११३ ] पृ. ३८ न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात् । प्राक् प्रमेयस्य सादृश्यं न धर्मत्वेन गृह्यते ॥ [श्लो० वा. उपमान श्लो. ४३ ] पृ. ५७७ (१) न जातिशब्दो भेदानां वाचकः आनन्यात् । पृ. १७५ (६) न कार्य कारणे विद्यते इति तेभ्यस्तत् पृथग्भूतम् नहि कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते वा। पृ. ४२२ नक्षत्र-प्रहपजरमहर्निशं लोककर्मविक्षिप्तम् ।। भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम् ॥ पृ. ६६ न च कार्यम् कारणं वास्ति द्रव्यमात्रमेव तत्त्वम् ॥ ] पृ. ४२२ न च स्मरणतः पश्चादिन्द्रियस्य प्रवर्तनम् ॥ [श्लो. वा. प्रत्यक्ष श्लो. २३५] पृ. ४९६ । न च स्याद् व्यवहारोऽयं कारणादिविभागतः । प्रागभावादिभेदेन नाभावो यदि भिद्यते ॥ [श्लो. वा० अभावप० श्लो. ७ ] पृ. ५८० (६,७) न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः।। न च मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ [श्लो० वा० सू० २ श्लो० ११८] पृ. ४५ न चागमेन सर्वज्ञस्तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥ [लो. वा० सू० २ श्लो. ११९] पृ. ४५ न चात्रान्यतरा भ्रान्तिरुपचारेण वेष्यते । दृढखात् सर्वथा बुद्धेन्तिस्तद् भ्रान्तिवादिनाम् ॥ [श्लो० वा. आकृ० श्लो० ७ ] पृ. २३३ (७) न चान्यरूपमन्यादृक् कुर्याज्ज्ञानं विशेषणम् । कथं चान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥ [श्लो० वा. अपो० श्लो० ८९] पृ. १९२ (१५) न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्द-लिङ्गयोः। पृ. १९० न चापि लिङ्गतः पश्चादिन्द्रियस्य प्रवर्तनम् । वाते केनचिन्नापि तदिदानी प्रदुष्यति ॥ ] पृ. ४९६ न चाप्यश्वादिशब्देभ्यो जायतेऽमोहबोधनम् । विशेष्यबुद्धिरिटेह न चाज्ञातविशेषणा ॥ [लो० वा. अपो० श्लो. ८८] पृ. १९२ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥ [महाभा. आदिप० अ० ७८ श्लो. १२] पृ. १५३ न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः । व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः ॥ [तत्त्वसं० का० १०१४ ] पृ. २०३ (२५,२६) न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः। भावांशेनैव संयोगे योग्यत्वादिन्द्रियस्य हि ॥ [श्लो० वा० अभावप० श्लो० १८ ] पृ. ३५१,५८० (५) न तावद्यत्र देशेऽसौ न तत्कालेऽवगम्यते । भवेन्नित्यविभुखाचेत् सर्वार्थेष्वपि तत्समम् ॥ [श्लो० वा० शब्दप० ८७] पृ. ५७५ (४) न त्वेकात्मन्युपेयानां हेतुरस्ति विलक्षणः ॥ [श्लो० वा० सू० ५ श्लो० ८६ ] पृ. २७८ नदीपूरोऽप्यधोदेशे दृष्टः सन्नुपरिस्थिताम् । नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् ॥ ] पृ. ५५० (३) ननु गुणव्यतिरिक्तो गुणी उपलभ्यत एव तद्रूपादिगुणाग्रहणेऽपि तस्य ग्रहणात् । तथाहि मन्दमन्दप्रकाशे तद्गतसितादिरूपानुपलम्भेऽपि उपलभ्यते बलाकादिः, खगतशुक्ल गुणाग्रहणेऽपि च सन्निहितोपधानावस्थायां गृह्यते स्फटिकोपलः, तथाऽऽप्रपदीनकञ्चकावच्छ शरीरः पुमास्तगतश्यामादिरूपाप्रतिभासेऽपि 'पुमान्' इति प्रत्ययोत्पत्तः प्रतिभात्येव, कुखमादिरकं च वस्त्रं तद्रूपस्य संसर्गिरूपेणाऽभिभूतस्य अप्रकाशेऽपि

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456