Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
सन्मतिटीकागतान्यवतरणानि ।
शमयति स्वयं च शाम्यति ।
एवं श्रव- भुवनहेतवःप्रधान-परमाण्वदृष्टाः खकार्योत्पत्तावतिशयबुद्धिणादिषु द्रष्टव्यम् । [
मन्तमधिष्ठातारमपेक्षन्ते; स्थित्वा प्रवृतेः, तन्तु-तुर्यादिवत् । पृ.२७८,२७९ (१,२,३,४,५,६,७,८,९,१०,११,१२)
[न्यायवा० पृ. ४५७] पृ. १०१ ब्राह्मणादिशब्दैस्तपो-जाति-श्रुतादिसमुदायो विना विकल्प- भूतिर्येषां क्रिया सैव कारक सैव वोच्यते । समुच्चयाभ्यामभिधीयते, यथा वनादिशब्दैर्धवादयः।
[
] पृ. ४५५ (१) पृ. १८० (२,३)
भूतेभ्यः । [न्यायद. १-१-१२] पृ. ५३१ ब्राह्मणो न हन्तव्यः ।।
भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तश्च । पृ. ७३१ (१) कारणकार्य विभागादविभागाद् वैश्वरूपस्य ॥
__[साङ्ख्यका० १५] पृ. २८४ (१) भई मिच्छ इंसण समूहमइयस्स अमयसारस्स ।
भेदे हि कारणं किञ्चिद् वस्तुधर्मतया भवेत् । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥
अभेदे तु विरुध्येते तस्यैकस्य क्रियाऽक्रिये ॥ [स० त० का० ३ गा० ६९] पृ. २९
] पृ. ३०१ (१४) भवतु सांव्यवहारिक विशदमध्यक्षम् अनुमानादिकं तूपच- भोगाभ्यासमनुवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम् । रितरूपवाद्विषयाभावाच्च प्रमाणमनुपपन्न मिति कथं शब्दसंयो- [पात. यो० पा० २ सू० १५ व्यासभा०] पृ. १५३ जनात् श्रुतं स्मृत्याद्युपपत्तिमत् ? तदुक्तम्-प्रमाणस्यागौणला- | श्रान्तिरपि सम्बन्धतः प्रमा। दनुमानादर्थनिर्णयो दुर्लभः ।
[ ] पृ. ४८१ (५), ५०८ (१८) [चार्वाकाः ] पृ. ५५४ (१,२)
भ्रान्तिसंवृतिसंज्ञानमनुमानानुमानिकम् । भविष्यंश्चैषोऽर्थो न ज्ञानकालेऽस्तीति न प्रतिभाति ।। स्मार्ताभिलाषिकं चेति प्रत्यक्षाभं सतैमिरम् ॥ [ ] पृ. ४९६ (५)
] पृ. ५२७ भविष्यति न दृष्टं च, प्रत्यक्षस्य मनागपि । सामर्थ्यम् ॥ [ ० वा. सू. २ श्लो. १३५] पृ. ३१ (२)
मण्णइ तमेव सचं णिस्संकं जं जिणे हिं पन्नतं । भव्वा वि ते अणंता सिद्धिपहं जे ण पावेंति ।
[धर्मसं० ८१२] पृ. ७५६ ] पृ. ७५१
मति-श्रुतयोर्निबन्धो द्रव्यष्वसर्वपर्यायेषु। भारतेऽपि भवेदेवं कर्तृस्मृया तु बाध्यते । वेदे तु तत्स्मृतिर्या तु साऽर्थवादनिवन्धना ॥
[तत्त्वार्थ० अ० १सू०२७] पृ. २६१ (१),७३२
मति-श्रुताऽवधि-मनःपर्याय-केवलानि ज्ञानम् । [श्लो० वा० सू० ७ श्लो० ३६७ ] पृ. ४०
[तत्त्वार्य. १,९] पृ. ५९५ भावतस्तु न पर्याया नापर्या पाश्च वाचकाः । न ह्येकं वाच्यमेतेषामने चेति वर्णितम् ॥
मतिस्मृतिसंज्ञाचिन्ताऽभिनिबोध इत्यनन्तरम् ।
[तत्त्वार्थ० १-१३] पृ. ५५३ (८) [तत्त्वसं० का० १०३३] पृ. २००(७,८,९,१०) भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया ॥
ममवं प्रतिभासो यो न संस्थानवर्जितः (१)। [श्लो० वा. वाक्याधि० श्लो० ३३०] पृ. ७४२
एवमन्यत्र दृष्टवादनुमानं तथा सति ॥ भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् ।
[
] पृ. २५९ (१८) अभावः सम्मतस्तस्य हेतोः किं न समुद्भवः ॥
महत्यनेकद्रव्यवत्त्वाद् रूपाचोपलब्धिः । ] पृ. १० (४), ३२० (१६)
[वशेषिकद० अ० ४-१-६] पृ. १००,१०३,६५८ भावान्तरात्मकोऽभावो येन सर्वो व्यास्थितः ।
महाभूतादिव्यकं चेतनाधिष्टितं प्राणिनां सुख-दुःखनिमित्तम्, तत्रावादिनिवृत्त्यात्माऽभावः क इति कथ्यताम् ॥
रूपादिमत्त्वात् , तुर्यादिवत् । तथा पृथिव्यादीने महाभूतानि [श्लो० वा. अपो० श्लो. २] पृ. १८७ (१३,१४) 'बुद्धिमत्कारणाविष्ठितानि खासु धारणाद्यासु क्रियासु प्रवर्तन्ते, भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।
| अनित्यत्वात् वास्यादिवत् । यस्मादेकमनेकं वा रूपं तेषां न विद्यते ॥
[न्यायवा० पृ० ४६७] पृ. १०० ] पृ. ३७६ (१५)
मायोपमाः सर्वे धर्नाः। भावे ह्येष विकल्पः स्याद् विधेस्खनुरोधतः।
] पृ. ३७७, ४८८ (6) पृ. ३३३ (११) मालादौ च महत्त्वादिरिटो यश्चौपचारिकः । भाव्यनिष्ठो भावकव्यापारो भावना।
मुख्याऽविशिष्टविज्ञानग्राह्यलानौपचारिकः॥ पृ ७४१
] पृ. ६७६ १०४ सं०प०
Loading... Page Navigation 1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456