Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
सन्मतिटीकागतान्यवतरणानि ।
५७
प्रत्यक्षम्याभावविषयलविरोधान ततः प्रमाणान्तराभावो- | प्रमाणमविसंवादि। [ ऽवसातुं शक्यः नापि कार्यस्वभावलक्षणादनुमानात् कार्य
पृ. ४६५ (६) खभावयोर्विधिसाधकत्वेनाभावसाधने व्यापारानभ्युपगमात् प्रमाणमविसंवादि ज्ञानम् । [ कारणव्यापकानुपलब्ध्योस्तु असन्तासत्तयोपगते प्रमाणान्त.
पृ. १४,१५ रेऽभावसाधकत्वेन व्यापार एव न सङ्गच्छते अत्यन्तासतस्तस्य प्रमाणमविसंवादि ज्ञानम् अर्थक्रियास्थितिरविसंवादनम् । कार्यत्वेन व्याप्यत्वेन वा कस्यचिदसिद्धेः । तयोश्च कार्यकारण
] पृ. १५,५१३ (५) व्याप्यव्यापकभावसिद्धावेव व्यापाराद् विरुद्ध विधिरप्यत्रासम्भवी | प्रमाणषटकविज्ञातो यत्रार्थों नान्यथा भवेत् । महानवस्थानलक्षणस्य विरोधस्यात्यन्तासत्यसिद्धेः ।
अदृष्टं कल्पयत्यन्यं साऽर्थापत्तिरुदाहृता ॥
] पृ. ५७३ (४) | [ श्लो० वा. अर्थाप० श्लो० १] पृ. ५७८ (१२,१३,१४) प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते।
प्रमाणस्य प्रमाणेन न बाधा नाप्यनुग्रहः । सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥
बाधायामप्रमाणसमानर्थक्यमनुग्रहः ॥ [श्लो० वा० अभावप० श्लो० ११] पृ. २२,५८० (३)
] पृ. ४५९ (११,१२) प्रत्यक्षाद्यवतारश्च भावांशो गृह्यते यदा ।
प्रमाणस्य सतोऽत्रैवान्तर्भावाद् द्वे एव प्रमाणे । व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षित ॥
] पृ. ५९. [श्लो० वा० अभावप० श्लो० १७ ] पृ. ५८१ (८,९,१०) | प्रमाणस्यागौणखादनुमानादर्थनिश्चयो दुर्लभः । प्रत्यक्षाऽनुपलम्भसाधनं कार्यकारणभावम् ।
] पृ. ७० (२) पृ. ९५
प्रमाणाधीना हि प्रमेयव्यवस्था। पृ. ३८४ (१) प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते ।
प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता ॥
गेहाचैत्रबहिर्भावसिद्धिर्या विह दर्शिता ॥ [श्लो. वा० उपमान० श्लो, ३८] पृ. ५७६
श्लो० वा. अर्थाप० श्लो०८] पृ. ५७९ प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके ।
प्रमातृ-प्रमेयाभ्यामर्थान्तरमव्यादेश्याव्यभिचारिव्यवसायाविशिष्टविषयत्वेन नानुमानाप्रमाणता ॥
त्मकज्ञाने कर्त्तव्येऽर्थः सहकारी विद्यते यस्य तद् अर्थवत् [श्लो० वा. उपमान. श्लो० ३९] पृ. ५७६
प्रमाणम् । [
] पृ० १०९ प्रत्येकसमवेताऽपि जातिरेकैव बुद्धितः ।
प्रमेया च तुलाप्रामाण्यवत् । [ न्यायद० २,१,१५ ] 'नयुक्तेष्विव वाक्येषु ब्राह्मणादिनिवर्तनम् ॥
पृ. ५२२,५२८ (३) [श्लो० वा. वन० श्लो० ४७ ] पृ. ६९६
प्रयोगनियम एव एकलक्षणो हेतुः । प्रत्येकसमवेतार्थ विषयैवाथ गोमतिः।
] पृ. ७२६ प्रत्येक कृत्स्नरूपलात् प्रत्येकव्यक्तिबुद्धिवत् ॥
प्रसज्यप्रतिषेधस्तु गौरगौन भवत्ययम् । [ श्लो० वा. वन० श्लो० ४६ ] पृ. ६९५ (५)
इति विस्पष्ट एवायमन्यापोहोऽवगम्यते॥ प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते ।
[तत्त्वसं० का० १.१०] पृ. २०२ (१७,१८) न सिध्यत्यप्रमाणखमप्रमाणात् तथैव हि ॥
प्रसिद्धसाधात् साध्यसाधनमुपमानम् । [तत्त्वसं० का० २८६४ ] पृ १८
[न्यायद० १,१,६] पृ. ५७७ (८) प्रमाणतर्कसाधनोपालम्भः-[ न्यायद. १,२,1]
पृ. ५६० (२)
प्रहाणे नित्यसुखरागस्याप्रतिकूलत्वम् । नास्य नित्यसुखाप्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम् ।
भावः (नित्य सुखभावः) प्रतिकूल इत्यर्थः । यद्येवं मुक्तस्य [वात्स्या० भा० अ० १ सू० १] पृ. १२०, ५०९
नित्यं सुखं भवति, अथापि न भवति नास्योभयोः पक्षयोर्मोप्रमाण-नयैरधिगमः। [तत्त्वार्थ० अ० १ सू०६।
क्षाधिगमाभावः। पृ. ४२०
[ वात्स्या० भा० अ० १ आ० १ सूत्र २२] प्रमाणनिबन्धना प्रमेयव्यवस्थितिः।।
पृ. १४४,१५४ (७) [ तत्त्वोपप्लव ] पृ. ७३-७४ प्राक शब्दयोजनात् मतिज्ञानमेतत् शेषमनेकप्रमेद (दं ) प्रमाणपञ्चकं यत्र ।
शब्दयोजनादुपजायमानमविशदं ज्ञानं श्रुतम् । [श्लो० वा. सू० ५ अभाव० श्लो. १] पृ. ४१
] पृ. ५५३ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते।
प्रागगौरिति विज्ञानं गोर्शब्दश्राविणो भवेत् । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥
येनागोः प्रतिषेवाय प्रवृतो गौरिति ध्वनिः॥ [श्लो० वा० सू० ५ अभावप० श्लो० १] पृ. २३,५८० [भामहालं० परि० ६ श्लो० १९] पृ. १८६ (६,७)
Loading... Page Navigation 1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456