SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सन्मति टीकागतान्यवतरणानि । ४४ नहि भिन्नावभासित्वेऽप्यर्थान्तरमेव रूपं नीलस्यानुभवात् । [ ] पृ. ३६४ न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीदृशम् ॥ [ श्लो० वा० प्रत्यक्ष० श्लो० २३४] पृ. ३१९ न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञां स्वयमेव बाधते । अथापि हेतु प्रणयासो भवेत् प्रतिज्ञया केवलयाऽस्य किं भवेत् ॥ [ ] पृ. ७१३-१४ प्रत्यक्ष कार्य कारणभावगतिः । मह्यवश्यं कारणानि फलवन्ति । [ न ह्यस्य द्रष्टुर्यदेतद् मम गौरं रूपं सोऽहमिति भवति प्रत्ययः, केवलं मतुब्लोपं कृत्वैवं निर्दिशति । नाकारणं विषयः । [ नाक्रमात् क्रमिणो भावः । [ न्यायवा० पृ० ३४१ पं० २३] पृ. ८० नाभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते । ] पृ. ४६८ न येकं किञ्चिज्जनकम्, सामग्री वै जनिका । ] पृ. १४ नामूर्त मूर्त्ततामेति मूर्त्तं नायात्यमूर्तताम् । ] पृ. ३४६ | द्रव्यं कालत्रयेऽपीत्थं च्यवते नात्मरूपतः ॥ ] पृ. १२ ] पृ. ६५८ [ ] पृ. १८४ (१५) नाक्रमात् क्रमिणो भावो नाप्यपेक्षा विशेषिणः । क्रमाद्भवन्ती धीर्ज्ञेयात् क्रमं तस्यापि सेत्स्यति ॥ ] पृ. ३३६ (२२,२३) नागृहीतविशेषणा विशेष्ये बुद्धिः । [ ] पृ. ८४, ५७४ (७), ६१६, ७२४, नातीन्द्रियार्थप्रतिषेधो विशेषस्य कस्यचित् साधनेन निराकरणेन वा कार्य :- तदभावे विशेषसाधनस्य तन्निराकरण हेतोर्वाऽऽश्रयासिद्धत्वात् किन्त्वतीन्द्रियमर्थमभ्युपगच्छंस्तत्सिद्धौ प्रमाणं प्रष्टव्यः । स चेत् तत्सिद्धौ प्रयोजकं हेतुं दर्शयति 'ओम्' इति कृत्वाऽसौ प्रतिपत्तव्यः । अथ न दर्शयति प्रमाणाभावादेवासौ नास्ति, नतु विशेषाभावात् । [ ] पृ. ९८ तोऽतोऽपि भावत्वमिति क्लेशो न कश्चन । [ तत्त्वसं० का ० १०८४ ] पृ. २१४ (२४) ना देनाssहित बीजायामन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दोऽवभासते ॥ [ वाक्यप० प्र० का० लो० ८५] पृ. ४३५ (२) नाधाराधेयवृत्त्यादिसम्बन्धश्चाप्यभावयोः ॥ नापोत्यत्वमभावानामभावाभाववर्जनात् । व्यक्तोऽपोहान्तरेऽपोहस्तस्मात् सामान्यवस्तुनः ॥ [ श्लो० वा० अपो० लो० ९५] पृ. १९४ नाभावोऽपोह्यते ह्येवं नाभावो भाव इत्ययम् । भावस्तु न तदात्मेति तस्येष्टैवमपोह्यता ॥ [ श्लो० वा० अपो० श्लो० ८५] पृ. १९१ (१६) माननुकृतान्वयव्यतिरेकं कारणं नाका (नाक) रणं विषयः । [ ] पृ. ३१२,५१० (१) ५७३ (६) ७२८ नान्योऽनुभाव्यो बुद्धयास्ति तस्या नानुभवोऽपरः । प्रायप्राहक वैधुर्यात् स्वयं सैव प्रकाशते ॥ [ ] १. ४८३ (७,८,९) [ तत्त्वसं ० का ० १०८१ ] पृ. २१४ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । ] पृ. १५० ] पृ. ४५६ (१) नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यं तूपदेक्ष्यते ॥ ] पृ. १९५ (१३,१४) नावश्यं कारणानि तद्वन्ति भवन्ति । [ नासिद्धे भावधर्मोऽस्ति । ] पृ. ५६२ ] पृ. ४८० (३), ५६२ (९) नासौ न पचतीत्युके गम्यते पचतीति हि । औदासीन्यादियोगश्च तृतीये नञि गम्यते ॥ [ तत्त्वसं ० का ० ११५७ ] पृ. २२५ नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । वि यश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥ [ श्लो० वा० अभावप० श्लो० ३] १८६ (१२), ५८१ नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥ [ ] पृ. ६९, ७४ नित्य नैमित्तिके कुर्यात् प्रत्यवायजिहासया । मोक्षार्थी न प्रवर्त्तेत तत्र काम्य निषिद्धयोः ॥ ] पृ. १५१ [ नित्य - नैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ॥ [ नित्यमेकमण्डव्यापि निष्क्रियम् । [ ] पृ. १५० ] पृ. ७३१ नित्यानुमेयत्वात् समवायस्यानुमानगोचरता, तेनायमदोष इति । तच्चानुमानम् -' इह तन्तुषु पटः' इति बुद्धिस्तन्तु पटव्यतिरिक्त सम्बन्धपूर्विका 'इह इति बुद्धित्वात्' इह कंसपात्र्यां जलबुद्धिवत् । [ ] पृ. १०७ 'निरंशं वस्तु सर्वात्मना विषयीकृतं नांशेन' इत्येवं विकल्पो नावतरति, सर्वशब्दस्याने कार्य विषयत्वात् एकशब्दस्य चावयववृत्तित्वात् । [ ] पृ. २२० निरन्वयविनश्वरं वस्तु प्रतिक्षणमवेक्षमाणोऽपि नावधारयति । पृ. ७२८
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy