Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
३८
सन्मतिटीकागतान्यवतरणानि ।
जातिमेदश्च तेनैव संस्कारो व्यवतिष्ठते।।
ज्ञानमप्रतिघं यस्य ऐश्वर्य च जगत्पतेः । अन्यार्थप्रेरितो वायुर्यथाऽन्यं न करोति वः ॥
वैसग्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ [श्लो० वा० सू० ६ श्लो० ८] पृ. ३६ (१)
] पृ. ५९ जातिः पदार्थः । [वाजध्यायनः] पृ. १७९ (१,२) ज्ञानमात्रार्थकरणेऽप्ययोग्यं ब्रह्म चामृतम् । जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते ।।
तदयोग्यतयाऽरूपं तद्वा वस्तुषु (2) लक्षणम् ॥ [ ] पृ. १३ (२)
पृ. ३८४ (८,९,१०) जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते।।
ज्ञानवान् मृग्यते कश्चित् तदुकप्रतिपत्तये। यावत् कारणशुद्धत्वं न प्रमाणान्तराद्गतम् ॥
अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ [श्लो. वा० सू० २ श्लो. ४९] पृ. ५
पृ. १२८ जारिसयं गुरुलिंगं सीसेण वि तारिसेण होयव्वं ।
ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् । [धर्मसङ्ग्रहणी गा० ११०८,११११] पृ. ७५० (४)
पृ. १८४ (९) जाव अणेगभूयभावभविए भवं ।
क्षे( अज्ञे )यं कल्पितं कृत्वा तव्यवच्छेदेन ज्ञेयेऽनुमानम् । [भगवतीसूत्र श. १८ उ० १.] पृ. ६२५
[हेतु.] पृ. २२८ (२०,२१) जिज्ञासितविशेषो धर्मी पक्षः। [न्यायबिं० २,८] ५९२
ज्ञो ज्ञेये कथमज्ञः स्याद् असति प्रतिबन्धरि । जिणा बारसरूवा उ थेरा चोद्दसरूविणो।
सत्येव दाह्ये नाग्निः क्वचिद् दृष्टो न दाहकः ॥ अजाणं पण्णवीसं तु अओ उडमुवग्गहो ॥
] पृ. ६३ [ओघनियुक्ति गा० ६७१] [पञ्चव० गा० ७७१] पृ. ७५१ (१,२)
णगिणस्स वा वि । [दशवकालिक गा० २७३ ] पृ. ३५१ जीवाजीवाश्रवबन्धसंवरनिर्जरामरक्षास्तत्त्वम् । [तत्त्वार्थसू०१-४] पृ. ६५१
णगिणस्स वा वि मुण्डस्स ।
[दशवैकालिक गा० २७३ ] पृ. ७४७ जीवानामविद्यासम्बन्धः न परात्मनः असौ सदा प्रबुद्धो
णत्थि णएण विहूणं सुत्तं अत्थो य जिणमये किंचि। नित्यप्रकाशो नागन्तुकार्थः अन्यथा मुक्त्यवस्थायामपि नावि
आसज उ सोआरं णए णयविसारओ बूआ ॥ द्यानिवृत्तिः । यतोऽस्मिन् दर्शने ब्रह्मैव संसरति मुच्यते च ।
[आवश्यकनि० उवग्यायनि० गा० ३८] पृ. ७४६ (१) अत्रैकमुक्ती सर्वमुक्तिप्रसङ्ग अभेदात् परमात्मनः, यतस्तस्य
णीया लोवमभूया आणीया दो वि बिंदु-दुब्भावा । भेददर्शनेन संसारः अभेददर्शनेन च मुक्तिः अत एकस्यैव
अत्थं वहति तं चिय जो चिय सिं पुबनिद्दिटो ॥ परमात्मनः परमस्वास्थ्यमापतितम् तस्मान्न ब्रह्मणः संसारः ।
]पृ. ६०६ (२) जीवात्मान एवाऽनाद्यविद्यायोगिनः संसारिणः कथञ्चिद् विद्यो
___णो कप्पइ निग्गंथस्स णिग्गंथीए वा अभिन्ने तालपलंबे दये विमुच्यन्ते तेषां खाभाविकाविद्याकलुषीकृतानां विलक्षण
पडिगाहित्तए। [कप्पसू. उ. १ सू०१] पृ. ७५२ (२) प्रत्ययविद्योदये नाविद्यानिवृत्तेरनुपपतिः यतो न तेषु स्वाभाविकी विद्या अविद्यावत् अतस्तया निवृत्तिः खाभाविक्या |
| तं सव्वणयविसुद्धं जं चरणगुणहिओ साहू। अप्यविद्यायाः।।
पृ. २७८ (२१,२२,२३)
| [आवश्यकनि० सामाइअनि० गा० १०२ ] पृ. ७५६ (४) जीवो अणाइणिणो। [धर्मसङ्ग्रहणी गा० ३५] पृ. ७४६
ततश्च वासनाभेदाद् भेदः सद्रूपतापि वा। जुगवं दो णत्थि उवओगा। [आवश्यकनि० गा० ९७९]
प्रकल्प्यतेऽप्यपोहानां कल्पनारचितेष्विव ॥
पृ. ४७८ (२) जे एर्ग जाणई।
[तत्त्वसं० का० १०८७] पृ. २१५ (१५,१६) [आचा० प्र० श्रु० अध्य० ३ उ० ४ सू० १२२] पृ. ६३ |
ततः परं पुनर्वस्तुधमैः । जे जत्तिआ इ हेऊ भवस्स ।
[श्लो० वा० सू० ४ श्लो० १२० ] पृ. ७४ ] पृ. ७४८ (५)
ततो निरपवादलात् तेनैवाद्यं बलीयसा । जे भिक्खू कसिणं वत्थं पडिगाहेइ।
| बाध्यते तेन तस्यैव प्रमाणवमपोद्यते ॥ पृ. ७५१
[तत्त्वसं० का० २८७० ] पृ. १९ ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिः।
ततोऽपि विकल्पात् तदध्यवसायेन वस्तुन्येव प्रवृत्तेः प्रवृत्ती ] पृ. २० (३,४,५) च प्रत्यक्षेणाभिन्नयोगक्षेमलात् । ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरनुमानम् ।
पृ. ४६८ (५८) [१-१-५ शाबरभा०] पृ. ५७२ (४) ततो भवत्प्रयुकेऽस्मिन् साधने यावदुच्यते । ज्ञान-चिकीर्षा-प्रयत्नानां समवायः कर्तृता।
सर्वत्रोत्पद्यते बुद्धिरिति दूषणता भवेत् ॥ पृ.९८
[श्लो० वा. निरा० श्लो० १७२] पृ. ५६४
Loading... Page Navigation 1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456