Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 389
________________ सन्मतिटीकागतान्यवतरणानि । १. ३१३ (१५) तत्त्वदर्शनं प्रत्यक्षतोऽनुमानतो था। | तथा ध्वन्यन्तराक्षेपो न ध्वन्यन्तरसारिभिः । [ पृ. ९४ (७) तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः॥ तत् परिच्छिनत्ति अन्य व्यवच्छिनत्ति प्रकारान्तराभावं [ श्लो० वा. सू० ६ श्लो० ८२ ] पृ. ३६ च सूचयति। [ पृ. २८५ (११) तथाऽन्यवर्णसंस्कारशक्तो नान्यं करिष्यति। तत्पूर्वकमनुमानम् ।। ] पृ. ५६० अन्य स्तावादिसंयोगर्नान्यो वर्णी यथैव हि ॥ तत्पूर्वकं त्रिविधमनुमानम् । ] पृ.५६० [श्लो० वा. सू० ६ श्लो० ८१] पृ. ३६ तत्पूर्वकं त्रिविधमनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च । | तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः। [न्यायद.१-१-५] पृ. ५५९ (१०) ब्रूते समभिरूढस्तु संज्ञामेदेन भिन्नताम् ॥ तत् प्रमाणे । [तत्त्वार्थ० १,१०] पृ. ५९५ तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । तथाहि-पचतीत्युक्त नोदासीनोऽवतिष्ठते। यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत्समा ॥ भुक्ने दीव्यति वा नेति गम्यतेऽन्यनिवर्तनम् ॥ [श्लो० वा० सू० २ श्लो०५०] पृ. ५ [तत्त्वसं० का० ११४६] पृ. २२४ (१४,१५,१६) तत्र प्रत्यक्षतो ज्ञातात् दाहाद्दहनशक्तिता। तदनन्तरं तदीहितविशेषनिर्णयोऽवायः। वहेरनुमितात् सूर्ये यानात् तच्छतियोगिता ॥ [ ] पृ. ५५३ (५) [श्लो० वा. अर्थाप० श्लो० ३] पृ. ५७९ (२) | तदा प्रवर्तने चक्षुषो न दोषः। तत्र महद् द्विविधम्-नित्यम् अनित्यं च । नित्यम् आकाश ] पृ. ४९६ काल-दिगात्मसु परममहत्त्वम् , अनित्यम् ज्यणुकादिषु द्रव्येषु । तद इन्द्रियानिन्द्रियनिमित्तम् । अणु अपि नित्यानित्यभेदात् द्विविधम्-परमाणु-मनस्सु पारि- | [तत्त्वार्थ० अ० १ सू० १४ ] पृ.८० माण्डल्यलक्षगं नित्यम् , अनित्यम् व्यणुक एव । कुवला- तदेवममृतं (तथेदममलं) ब्रह्म निर्विकारमविद्यया। ऽऽमलक-बिल्वादिषु तु महत्खपि तत्प्रकर्षाभावमपेक्ष्य भाक्तो. कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ ऽणुखव्यवहारः । तथाहि-यादृशं बिल्वे महत् परिमाणम् तादृशं [ ] पृ. ३८३ (१०,११,१२) न आमलके यादृशं च तत् तत्र न तादृशं कुवल इति। तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । ननु महद् दीर्घयोख्यणुकादिषु वर्तमानयोः व्यणु के च यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः॥ अणुव-हखखयोः को विशेषः । महत्सु 'दीर्घमानीयताम्' [श्लो० वा. सू. २ श्लो०६३] पृ. १९ दीर्घषु 'महद् आनीयताम्' इति व्यवहारभेदप्रतीतेरस्ति तगोः । तदृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । परस्परतो भेदः । अणुखहखखयोस्तु विशेषो योगिनां तद्दर्शि- स्मरणादभिलाषेण व्यवहारः प्रवर्तते ॥ नामध्यक्ष एव । [ ] पृ. ६७५ (३) पृ.१५(११) ४९८ (६) तत्रर्जुसूत्रनीतिः स्यात् शुद्धपर्यायसंश्रिताः (ता)। तद्रूपारोपमन्यान्यव्यावृत्त्याऽधिगतैः पुनः। नश्वरस्यैव भावस्य भावा(वात् )स्थिति वियोगतः ॥ शब्दार्थोऽर्थः स एवेति वचनेन विरुध्यते ॥ ] पृ. ३११ (७,८,९) पृ. १८१ (११) तत्र शब्दान्तरापोहे सामान्य परिकल्पिते। तद्वतो न वाचकः शब्दः, अखतन्त्रवात् । तथैवावस्तुरूपत्वाच्छब्दभेदो न कल्प्यते ॥ पृ. १९७ (१२) [श्लो० वा. अपो० श्लो. १०४ ] पृ. १९५ (१६) तन्मात्राकावणाद् भेदः खसामान्येन नोज्झितः। तत्रात्मनि सुखादीनां यथा वित्तिः फलान्तरम् । नोपात्तः संशयोत्पत्तेः सैव चैकार्थता तयोः॥ तथा सर्वत्र संयोज्या मानमेयफलस्थितिः ॥ पृ. १९६ (१२,१३,१४,१५,१६) ] पृ. ३६५ (२२,२३) तपसा निर्जरा च। [तत्त्वार्थ० ९-३] पृ. ७३५,७३७ तत्रापवादनिर्मुक्तिर्वक्रभावालघीयसी। तमोनिरोधे वीक्षन्ते तमसाऽनावृत्तं(वृतं) परम् । वेदे तेनाप्रमाणलं नाशङ्कामपि गच्छति ॥ घटादिकम्-[ ] पृ. ५४४ (१) [श्लो० वा० सू० २ श्लो० ६८] पृ. १९ (५) तल्लिङ्ग-लिनिपूर्वकम् । [साङ्ख्यका०५] पृ. ५७२ (३) तत्रापि खपवादस्य स्यादपेक्षा क्वचित् पुनः। तस्मात् तद् द्वयमेष्टव्यं प्रतिबिम्बादि सांवृतम् । जाताशङ्कस्य पूर्वेण साऽप्यन्येन निवर्तते॥ तेषु तद् व्यभिचारिलं दुर्निवारमतः स्थितम् ॥ [तत्त्वसं० का० २८६७] पृ. १९ (१) [तत्त्वसं• का० १०९४ ] पृ. २१६ (२२) तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । तस्मात् तन्मात्रसम्बन्धः खभावो भावमेव वा। अदुष्टकारणारब्धं प्रमाण लोकसम्मतम् ॥ निवर्तयेत् कारणं वा कार्यमव्यभिचारतः॥ ] पृ. १३,३१८ (१८), ३९४' ] पृ. ५५९ (७) तेषु तवा तत्त्वर: खभावो भावन

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456