Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
सन्मतिटीकागतान्यवतरणानि ।
३५
कतम
[
एकादिव्यवहारहेतुः सङ्ख्या ।
[प्रशस्त. भा० पृ० १११५०३] पृ. ५१९ | कइविहे णं भंते ! आया पण्णते? एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
गोयमा ! अट्ठविहे । तं जहा-दविए आया । नूनं स चक्षुषा सर्वत्रसादीन् (सर्वान् रसादीन् ) प्रतिपद्यते ॥ [भगवतीसू० शत. १२ उ० १०] पृ. ६३१ (१)
[श्लो. वा. सू. २ श्लो. ११२] पृ. ४३ कतमत् संवृतिसत्त्वं यावलोकव्यवहारः। एको भावस्तत्त्वतो येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः ।
पृ. ३७८ सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्टः ॥ कम्मं जोगनिमित्तं । [प्र. का. गा० १९] पृ. ७३३ (८)
] पृ. ६३ (७) कर्तुः कार्योपादानोपकरणप्रयोजनसम्प्रदानपरिज्ञानात् । एकेको वि सयविहो।
पृ. १०१ __ [आवश्यकनि० उवग्घायनि० गा० ३६ ] पृ. ७५७ (४) कर्तुः प्रियहितमोक्षहेतुर्धर्मः, अधर्मस्तु अप्रियप्रत्यवायहेतुः । एकगुणकालए दुगुणकालए
[प्रशस्तपा० भा० पृ० २७२ पं० ८ तथा पृ० २८० पं०४] [भगवतीसू० शत, ५ उ० ७ सू० २१७ ] पृ. ६३५ (४) एगदवियम्मि- [प्र. का. गा० ३१] पृ. ६२८ (२) । कर्तृफलदायी आत्मगुण आत्म-मनःसंयोगजः खकार्यविरोधी
एगमेगेणं जीवस्स पएसे अणंतेहिं णाणावरणिजपोग्गले हिं | धर्माधर्मरूपतया भेदवान् अदृष्टाख्यो गुणः । आवेढियपवेढिए।[ पृ. ४५५-४५६ (२)
] पृ. ६८५ (६) एगे आया। [स्थाना० प्रथमस्था० सू० १]
कल्पनापोढमभ्रान्तं प्रत्यक्षम् । [न्यायबि०१-४] पृ.५०८ (१)
पृ. ९३,४५३ (२) कल्पनीयास्तु सर्वज्ञा भवेयुर्बहवस्तव ।। एगे भवं दुवे भवं । [भगवतीसूत्र शतक १८ उ० १.] य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते ॥
पृ. ६२५ (१)
[श्लो० वा. सू. २ श्लो० १३५] पृ. ५३ एते च त्रयो भङ्गा गुण-प्रधानभावेन सकलधर्मात्मकैक
कस्मात् सानादिमत्खेवं गोवं यस्मात् तदात्मकम् । वस्तुप्रतिपादकाः वयं तथाभूताः सन्तो निरवयवप्रतिपत्तिद्वारेण
तादात्म्यमस्य कस्मात् चेत् स्वभावादिति गम्यताम् ॥ सकलादेशाः, वक्ष्यमाणास्तु चत्वारः सावयवप्रतिपत्तिद्वारेणाशे- | षधर्माकान्तं वस्तु प्रतिपादयन्तोऽपि विकलादेशाः ।
[ श्लो० वा० आकृ० श्लो० ४७ ] पृ. २४० (६)
कस्यचित्तु यदीष्येत खत एव प्रमाणता । [ ] पृ. ४४५ (११,१२)
प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना ॥ एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।
[श्लो० वा. सू. २ श्लो० ७६ ] पृ. ६ प्रार्थते तावतैवैकं खतः प्रामाण्यमश्नुते ॥
कः कण्टकानां प्रकरोति तैक्षण्यं विचित्रभावं मृगपक्षिणां वा । [श्लो० घा० सू० २ श्लो. ६१] पृ.८
खभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ॥ एवं धमैर्विना धर्मिणामुद्देशः कृतः ।
] पृ. ७१२ (१) [प्रशस्तपादभा० पृ० २६ पं०१] पृ. ६६१ (३) कः शोभेत वदन्नेवं यदि न स्यादहीकता। एवं परीक्षकज्ञानत्रितयं नातिवर्तते।।
अज्ञा(s)ता वा यतः सर्व क्षणिकेष्वपि तत्समम् ॥ ततश्चाजातबाधेन नाशक्ष्यं बाधकं पुनः ॥
[हे. वि० पृ० १२९ ] पृ. ३२९ (१७) [तत्त्वसं० का० २८७१] पृ. १९
कारणमस्त्यव्यकम् । [ साङ्ख्यका० १६ ] पृ. २८४ एवं परोक्तसम्बन्धप्रत्याख्याने कृते सति ।
कारणसंयोगिना कार्यमवश्यं संयुज्यते । नियमो नाम सम्बन्धः खमतेनोच्यतेऽधुना ॥
] पृ. १४९ [ पृ. २०
कारुण्याद् भगवतः प्रवृत्तिः । नन्वेवं केवलः सुखरूपः प्राणिएवं यत् पक्षधर्मत्वं ज्येष्ठं हेवामिष्यते। तत् पूर्वोक्तान्यधर्मवदर्शनाद् व्यभिचार्यते ॥
सर्गोऽस्तु, नैवम् ; निरपेक्षस्य कर्तृवेऽयं दोषः सापेक्षले तु कथ.
मेकरूपः सर्गः ? यस्य यथाविधः कर्माशयः पुण्यरूपोऽपुण्यरूपो एष प्रत्यक्षधर्मश्च वर्तमानार्थतैव या ॥
वा तस्य तथाविधफलोपभोगाय तत्साधनान् शरीरादींस्तथावि[श्लो० वा. निरा० श्लो० ११४ ] पृ. ५३७ (१०)
धांस्तत्सापेक्षः सृजति ।। एषामैन्द्रियकलेऽपि न तादूप्येण धर्मता ।
कार्य धूमो हुतभुजः कार्ये धर्मानुवृत्तितः।। [श्लो० वा. सू. २ श्लो० १३] पृ. ५०५ (१०)
पृ. ५७ (४) ५८
कार्य धूमो हुतभुजः, कार्यधर्मानुवृत्तितः। औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः।
स तदभावेऽपि भवन् कार्यमेव न स्यात् ॥ [मीमा० १-१-५ पृ०५] पृ. ३८६
पृ.२०
Loading... Page Navigation 1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456