Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
सन्मतिटीकागतान्यवतरणानि |
[
अशान्दे वापि वाक्याथै न पदार्थेष्वशाब्दता।
| आये पूर्व विदः । [ तत्त्वार्थ. ९-३९ पृ. ७५४ (१) बाक्यार्थ स्येव नेतेषां निमित्तान्तरसम्भवः ॥
| आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते। [ो. वा. वाक्याधि० श्लो. २३०] पृ. ७३८
] पृ. १५१ अशेषशक्तिप्रचितात् प्रधानादेव केवलात् ।
आप्ताभिहितवासिद्धरविसंवादकवायोगादप्रमाणवाभावनिकार्यमेदाः प्रवर्तन्ते तद्रूपा एव भावतः ॥
श्चयनिमित्ताभावादप्रवर्तकत्वं प्रयोजनवाक्यस्य प्रेक्षापूर्वकारिणः [तत्त्वसं• का० ७ ] पृ. २८० (१२) प्रति।
[
] पृ. १७२ (१२) अश्रावणं यथा रूपं विद्युद्वाऽयत्नजा यथा।
आम्नाय स्य क्रियार्धत्वाद् आनर्थक्यमतदर्थानाम् । तत्त्वसं. का. १०४२] पृ. २०८(२६)
[जैमि० १-२-१] पृ. ९२, ७४४ अश्वं विकल्पयतो गोदर्शनात् न तदा गोशब्दसंयोजना तस्या- आशङ्केत हि यो मोहादजातमपि बाधकम् । स्तदाननुभवात् , युगपद्विकल्पद्वयानुत्पत्तेश्च निर्विकल्पकगोदर्शन- | स सर्वव्याहारेषु संशयात्मा क्षयं व्रजेत् ॥ सद्भावस्तदा। [ ]पृ. ५०४ (५,६,७)
[तत्त्वसं० का० २८७२] पृ. ८ असंस्कार्यतया पुम्भिः सर्वथा स्यानिरर्थता।
| आ सर्गप्रलयादेका बुद्धिः । [ ] पृ. ३०० (९) संस्कारोपगमं व्यक्तं गजनानमिदं भवेत् ॥
आस्रवनिरोधः संवरः । तत्वार्थ. ९-१] पृ. ७३५ पृ.११
आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चितः। असतः सत्त्वेन प्रतिभासनमस्य ।
नैकत्वे आगमस्तेन प्रयक्षेण विरुध्यते ॥
] पृ. २७३ (१३) पृ. ४८६ (१३,१४) असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
इतरेतरभेदोऽस्य बीजं चेत् पक्ष एष नः ॥ शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥
[तत्त्वसं० का० ९०५] पृ. १८१ ( १९,२०) [साङ्ख्यका० ९] पृ. २८२
इतश्चायुक्तोऽपोहः विकल्पानुपपत्तेः । तथाहि-योऽयमगोअसम्भवो विधिः । [हेतु. ] पृ. २१७ (८)
रपोहो गवि स कि गोव्यतिरिक्तः आहोखिदव्यतिरिक्तः ? । यदि असाधनाङ्गवचनमदोषोद्भावनं द्वयोः।
व्यतिरिक्तः स किमाश्रितः अथानाश्रितः? । यद्याश्रितस्तदाऽऽनिग्रहस्थानमन्यद्धि न युक्तमिति नेष्यते ॥
श्रितवाद् गुणः प्राप्त ; ततश्च गोशब्देन गुणोऽभिधीयते 'न ] पृ. ७६१ (१)
गौः' इति-गौस्तिष्ठति' 'गौर्गच्छति' इति न सामानाधिकरण्यं अस्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् ।
प्राप्नोतीति । अथानाश्रितस्तदा केनार्थेन 'गोरगोपोहः' इति षष्टी अपूर्वदेवताशब्दैः समप्रा(मा)हर्गवादिषु ॥
स्यात् । 'अथाव्यतिरिक्तस्तदा गोरेवासाविति न किञ्चित् कृतं वाक्यप० द्वि.० का० श्लो० १२१ पृ. ३१५ (१५)
भवति'।
पृ. २०१(१,२,३,४) आकृतिर्जातिलिजाख्या। [न्यायद० अ० २ ० २ सू०६७]
[न्यायवा० पृ. ३३, पं०८-१४]
पृ. १७८ इत्यादिना प्रभेदेन विभिन्नार्थ निबन्धनाः। अचेलक (कु)द्दे सिय।
व्यावृत्तयः प्रकल्प्यन्ते तन्निष्टाः (छाः) श्रुतयस्तथा ॥ [जीतकल्पभाष्य गाथा १९७२] पृ. ७४६ (४,५) [तत्त्वसं० का १०४३] पृ. २०८ (२७), २०९ (१) आत्मलाभे हि भावानां कारणापेक्षिता भवेत् ।
'इदं तावत् प्रष्टव्यो भवति भवान्-किमपोहो वाच्यः अथालब्धात्मना खकार्येषु प्रवृत्तिः खयमेव तु ॥
वाच्य इति । वाच्यत्वे विधिरूपेण वाच्यः स्यात् अन्य[श्लो० वा० सू० २ श्लो० ४८] पृ. ४ व्यावृत्त्या वा । तत्र यदि विधिरूपेण तदा नैकान्तिकः आत्मा रे श्रोतव्यो ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः । शब्दार्थः 'अन्यापोहः शब्दार्थः' इति । अथान्यव्यावृत्त्येति पक्ष
[बृहदा० उ० २-४-५] पृ. ७३१ स्तदा तस्याप्यन्यव्यवच्छेदम्यापरेणान्यव्यवच्छेदरूपेणाभिधानम् आत्मैकवज्ञानात् परमात्मनि लयः सम्पद्यते इति ब्रुवते । तस्याप्यपरेणेत्यव्यवस्था स्यात् । अथावाच्य स्तदा 'अन्यशब्दार्थातथाहि-आत्मैव परमार्थसन् , ततोऽन्येषां भेदे प्रमाणाभावात् | पोहं शब्दः करोति' इति व्याहृन्यत । प्रत्यक्षं हि पदार्थानां सद्भावग्राहकमेव न भेदस्य इत्यविद्यास- [न्यायवा० पृ. ३३० पं०१८-२२] पृ. २०१(७) मारोपित एवायं भेदः। [
पृ. १५५ - इदानींतनमस्तित्वं नहि पूर्वधिया गतम् । आदावन्ते च यत्नास्ति वर्तमानेऽपि तत् तथा ।
[श्लो० वा. सू. ४ श्लो० २३४ ] पृ. ५६,३१९ वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥
इन्द्रियाणां ससम्प्रयोगे बुद्धिजन्म प्रत्यक्षम् । [गौडपा. का. ६ पृ०७० वैतथ्याख्यप्र.
[जैमि० अ० १-१-४] पृ. ७ पृ. २७३ (१) इन्द्रियाणि अतीन्द्रियाणि खविषयग्रहणलक्षणानि । आये परोक्षम् । [ तत्त्वार्थ० १-११] पृ. ५९५ (४)
1पृ. ५२८ १०२सं. प.
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456