Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 382
________________ ३२ सन्मतिटीकागतान्यवतरणानि । अभ्यासात् पक्वविज्ञानः कैवल्यं लभते नरः । | अर्थेन घट पसेना नहि मुक्कार्थरूपताम् । केवलं काम्ये निषिद्धे च प्रवृत्तिप्रतिषेधतः ॥ | तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥ [ ] पृ. १५१ (१) पृ. ३१२ (२)५१० अभ्यासात् प्रतिभाहेतुः शब्दः न तु बाह्यार्थप्रत्यायकः"। । अर्थोपयोगेऽपि पुनः स्मार्त शब्दानुयोजनम् । ] पृ. १८२ (४) अक्षधीयद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ अयं चापोहः प्रतिवस्त्वेकः, अनेको वेति वक्तव्यम् । यद्ये ] पृ. ५२५ (१) कस्तदाऽनेकगोद्रव्यसम्बन्धी गोत्वमेवासी भवेत् । अथानेक अवधीनामनिष्पत्तेनियतास्ते न शक्तयः। स्ततः पिण्डवदानन्त्यादाख्यानानुपपत्तेरवाच्य एव स्यात् । सत्त्वे च नियमस्तासां (युक्तः) सावधिको ननु ॥ [न्यायवा० पृ० ३३० पं. १५-१७] पृ. २०१ (५) [तत्त्वसं० का० २] पृ. ३०२ (१) अयमेव भेदो भेदहेतुर्वा, यदुत विरुद्धधर्माध्यासः कारण- 'अवयवी अवयवेषु वर्तते' इति समवायरूपा प्राप्तिरुच्यते । भेदश्व, स चेन्न भेदको विश्वमेकं स्यात् ॥ [ ] पृ. ३ पृ. ६६६ अयमेव हि मेदो भेदे हेतुर्वा विरुद्धधर्माध्यासः कारणभेदश्च । अवयवेषु क्रिया, क्रियातो विभागः, ततः संयोगविनाशः, [ ] पृ. ३२७. ततोऽपि द्रव्यविनाशः। [ ] पृ. १४९ अयमेवेति यो ह्येष भावे भवति निर्णयः। अवश्यं भावनियमः कः परस्यान्यथा परैः । नैष वस्त्वन्तराभावसं वित्त्यनुगमाइते ॥ [श्लो० वा० अभाव० | अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥ श्लो. १५] पृ. ३४९ (२५) ५५८ ]७६ (४,५) पृ. ५५९ (१) अर्थक्रियाधिगतिलक्षणफलविशेषहेतुर्ज्ञानं प्रमाणम् । ! अवश्यं भाविनं नाशं विद्धि सम्प्रत्युपस्थितम् । ] पृ. १५ । अयमेव हि ते कालः पूर्वमासीदनागतः ॥ अर्थजात्यभिधानेऽपि सर्वे जाति विधायिनः।। पृ. ५३९ व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥ अवस्तुलादपोहानां नैव भेदः । [ ] पृ. १९४ [वाक्यप० तृ• का० श्लो० ११] पृ. २२२ (७,८) अवस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता । अर्थवत् प्रमाणम् । [वात्स्या० भा० अ० १ आ० १ सू०१] विचित्रकल्पनाभेदरचितेष्विव वासना ॥ पृ. १०९,१२६,१६१,५४१,५४२,५५० [तत्त्वसं• का० १०८६] पृ. २१५ (१४) अर्थविवक्षां शब्दोऽनुमापयति । अवस्था-देश-कालानाम् । [वाक्यप० प्र० का० श्लो. ३२] ] पृ. १८५ (१) पृ. ७० (५) अथ शब्दोऽर्थवत्त्वेन पक्षः कस्मान कल्प्यते ॥ अवाचकले शब्दानां प्रतिज्ञाहेखोळघातः । [श्लो० वा. शब्दप० ६२] पृ. ५७५ [अ० २ आ. २ सू० ६७ न्यायवा० पृ. ३२७ पं. ६-७] अर्थस्यासनिकृष्टस्य प्रसिद्ध्यर्थं प्रमान्तरम् । पृ. १७५ (१) प्रमाभावमभावाख्यं वर्णयन्ति तथाऽपरे ॥ अविनाभावसम्बन्धस्य ग्रहीतुमशक्यत्वात् । [ ] पृ... [ पृ. ५७९ (५) अविनाभाविता चात्र तदेष परिगृह्यते । अर्थस्यासम्भवेऽभावात् प्रत्यक्षे:पि प्रमाणता । न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥ प्रतिबद्धखभावस्य तद्धेतुत्वे समं द्वयम् ॥ [लोवा. सू. ५ अर्थापत्ति. श्लो३] पृ. ४७ [ ] पृ. १७ (२),७३,५५५ (१,२) अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । अर्थः सहकारी यस्य विशिष्टप्रमिती प्रमातृप्रमेयाभ्यामर्थान्तर ग्राह्यग्राहकसंवित्तिमेदवानिव लक्ष्यते ॥ तदर्थवत् प्रमाणम् । [ ] पृ. ५४१ ] पृ. ४१४ (६) अर्थानर्थविवेचनस्यानुमानायत्तत्वात् [ ] पृ. ४६९. | अविभुनि द्रव्ये समानेन्द्रियप्राह्याणां विशेषगुणानामसम्भवात् । अर्थान्तरनिवृत्त्या कश्चिदेव वस्तुनो भागो गम्यते । ] पृ. ७०८ ] पृ. २१३ अवेतविषयस्मृतिहेतुस्तदनन्तरं धारणा। अर्थान्तरनिवृत्त्याह विशिष्टानिति यत्पुनः। ] पृ. ५५३ (६) प्रोक्तं लक्षणकारेण तत्रार्थोऽयं विवक्षितः ॥ अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्री प्रमा[तत्त्वसं. का. १०६८] पृ. २१२ (२२) णम्। [ ] पृ. ४७१ अर्थापत्तिरपि दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थ- अशक्यसमयो ह्यात्मा नामादीनामनन्यभाक् । ___ कल्पना । [१-१-५ शाबरभा] पृ. ५७८ (११) । तेषामतो न चान्यवं कथञ्चिदुपपद्यते ॥ अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः। [ ] पृ. ४०७ , ] पृ. १८५ (११,१२) [

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456