Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 381
________________ सन्मतिटीकागतान्यवतरणानि । ३१ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । अप णिपादो जवनो प्रहीता पश्यत्यचक्षु. स शुगोत्यकर्णः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ स वेत्ति विश्वं नहि तस्य वेत्ता तमाहुरग्यं पुरुषं महान्तम् ॥ [भग० गी० अ० १५ श्लो० १५] श्वेताश्वत०३-१९] पृ. ४६ तथा श्रुतिश्च तत्प्रतिपादिका उपलभ्यते अपि चैकत्व-नित्यत्व-प्रत्ये कसमवायिलाः(ताः)। विश्वतश्चक्षुस्त विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । निरूपाख्येष्वपोहेषु कुर्वतोऽसूत्रकः पटः ॥ सं बाहभ्यां धमति सं पतत्रै-वाभूमी जनयन् देव एक आस्ते ॥ श्लो. वा. अपो० श्लो. १६३] पृ. २०१ (१०,११) श्वेताश्वत० उ० अ० ३,२] अपोद्धारसदस्यायं वाक्यादर्थो विवेचितः। न च खरूपप्रतिपादकानामप्रामाण्यम्, प्रमाणजनकत्वस्य वाक्यार्थः प्रतिभाख्योऽयं तेनादावपजन्यते ॥ सद्भावात् । तथाहि-प्रमाजनकत्वेन प्रमाणस्य प्रामाण्यं न [ ] पृ. १८८ (६) प्रवृत्तिजनकत्वेन तचेहास्त्येव । प्रवृत्ति-निवृत्ती तु पुरुषस्य अपोहः शब्दार्थ इत्ययुक्तम् अव्यापकलात् । यत्र द्वैराश्यं भसुख-दुःखसाधनखाध्यवसाये समर्थस्यार्थिवाद भवत इति । वति तत्रेतरप्रतिषेधादितरः प्रतीयते, यथा-'गौः' इति पदाद् गौः अथ विधावाखादमीषां प्रामाण्यं न स्वरूपार्थवादिति प्रतीयमानः अगौनिषिध्यमानः; न पुनः सर्वपद एतदस्ति, न ह्यसर्व चेत्, तदसत् ; खार्थप्रतिपादकत्वेन विध्यङ्गखात् । तथाहि- | नाम किञ्चिदस्ति यत् सर्वशब्देन निवर्तेत । अथ मन्यसे एकादि स्तुतेः खार्थप्रतिपादकलेन प्रवर्तकत्रम्, निन्दायास्तु निवर्त असर्व तत् सर्वशब्देन निवर्तत इति, तन्नो स्वार्थापवाददोषप्रसकखमिति । अन्यथा हि तदर्थापरिज्ञाने विहित-प्रतिषिद्धेष्व. ङ्गात् । एवं ह्येकादिव्युदासेन प्रवर्त्तमानः सर्वशब्दोऽङ्गप्रतिषेविशेषेण प्रवृत्तिनिवृत्तिर्वा स्यात् । तथा विधिवाक्यस्यापि स्वार्थ- धादङ्गव्यतिरिक्तस्याङ्गिनोऽनभ्युपगमादनर्थकः स्यात् । अङ्गशप्रतिपादनद्वारेणैव पुरुषप्रेरकलं दृष्टम्, एवं खरूपपरेष्वपि ब्देन ह्येकदेश उच्यते; एवं सति सर्वे समुदायशब्दा एकदेशप्रतिवाक्येषु स्यात्, वाक्यस्वरूपताया अविशेषात् विशेषहेतोश्चा- षेवरूपेण प्रवर्तमानाः समुदायिव्यतिरिक्तस्यान्यस्य समुदायस्याभावादिति । तथा खरूपार्थानामप्रामाण्ये "मेध्या आपः, नभ्युपगमादनर्थकाः प्राप्नुवन्ति । आद्यादिशब्दानां तु समुच्चयदर्भाः पवित्रम, अमेध्यमशुचि" इत्येवंखरूपापरिज्ञाने विध्य विषयलादेकादिप्रतिषेधे प्रतिषिध्यमानार्थानामसमुचयखादनर्थझतायामप्यविशेषेण प्रवृत्ति-निवृत्तिप्रसङ्गः, न चैतदस्ति; मेध्ये- कत्वं स्यात् । [अ० २ आ० २ सू० ६७ न्यायवा० पृ. ३२९ वेव प्रवर्तते अमेध्येषु च निवर्तत इत्युपलम्भात् । तदेवं स्वरू पं० १२-२३ ] पृ. २०० (१,२,३,४,५) पार्थेभ्यो वाक्येभ्योऽर्थस्वरूपावबोधे सति इष्टे प्रवृतिदर्शनात् | अपोद्यभेदा भिन्नार्था खार्थमेदगती जडा। अनिष्टे च निवृत्तरिति ज्ञायते-खरूपार्थानां प्रमाजनकलेन | एकलाभिन्नकार्यत्वाद् विशेषणविशेष्यता ॥ प्रवृत्ती निवृत्ती वा विधिसहकारित्वमिति, अपरिज्ञानात्तु प्रवृत्ता- [ ] पृ. १९६ (९,१०,११) बतिप्रसङ्गः । अथ खरूपार्थानां प्रामाण्ये "ग्रावाणः प्लवन्ते" | अपोयैः स बहिःसंस्थितैर्भिद्यते।। इत्येवमादीनामपि यथार्थता स्यात्, न; मुख्य बाधकोपपत्तेः । [ पृ. १९४ यत्र हि मुख्य बाधकं प्रमाणमस्ति तत्रोपचारकल्पना, तदभावे तु अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति । प्रामाण्यमेव । न चेश्वरसद्भावप्रतिपादनेषु किञ्चिदस्ति बाधक पृ ८१ मिति खरूपे प्रामाण्यमभ्युपगन्तव्यमित्यागमादपि सिद्धप्रामा- अप्रामाण्यकारित्वे चक्षुषो दूरव्यवस्थितस्यापि ग्रहणप्रसङ्गः । ण्यात् तदवगमः । ईश्वरस्य च सत्तामात्रेण स्खविषयग्रहणप्र. ] पृ. १४३ (३) तानां क्षेत्रज्ञानामधिष्ठायकता यथा स्फटिकादीनामुपधानाकार. | अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तो सह । ग्रहणप्रवृत्तानां सवितृप्रकाशः । यथा तेषां सावित्रं प्रकाशं | व्योनि सस्पर्शता ते च न चेदस्य प्रमाणता ॥ विना नोपधानाकारग्रहणसामर्थ्य तथेश्वरं विना क्षेत्रविदां न [श्लो. वा० अभावप० श्लो० ६] पृ० ५८१ (३,४,५) खविषयग्रहणसामर्थ्यमित्यस्ति भगवानीश्वरः सर्ववित् । अभावगम्यरूपे च न विशेष्येऽस्ति वस्तुता । ] पृ. ९८-९९ (१,२) विशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः ॥ अन्वयेन विना तस्मान्यतिरेकः कथं भवेत् ।। [श्लो. वा. अपो० श्लो. ९१] पृ. १९३ ] पृ. ५७५ अभावोऽपि प्रमाणाभावः 'नास्ति' इत्यर्थस्यासनिकृष्टस्य । अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते। [१-१-५ शाबरभा०] पृ. ५८० व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिम् । [श्लो. वा० शब्दप० ८५] पृ. ५७५ (३) विना संसर्गितो याति न विनाशो घटादिभिः॥ अपक्षधर्मस्यापि हेतोर्गमकले चाक्षुपवमपि शब्दे नित्यत्तस्य | ] पृ. ३२० (२२,२३,२४) गमकं स्यात् ।। पृ. ५९३ (६) अभिधानप्रसिद्ध्यर्थमर्थापत्त्यावबोधितात् । अपरस्मिन् परं युगपद् अयुगपत् चिर क्षिप्रमिति काललिङ्गानि । शब्दे वाचकसामर्थ्यात् तन्नित्यत्वप्रमेयता ॥ वैशेषिकद० २-२-६] पृ. ६६९ (१) । [लो० वा० अर्थाप० श्लो० ५] पृ. ५७९ दर्शनात् अपायकत्वादु विश१९६ (९,१०, . न सह ।।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456