Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 384
________________ सन्मतिटीकागतान्यवतरणानि । इन्द्रियार्थसन्निकर्षोत्पन्नम् [न्यायद० १-१-४] पृ. ५५० इन्द्रियार्थसन्निकर्षोंत्पन्नं ज्ञानम् । [न्यायद० १-१-४] ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् । पृ. ७०४ [वाक्यप० प्र० का० श्लो० ३०] पृ.५३८ (6) इन्द्रियार्थसन्निकर्षीत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् । [न्यायद० १-१-४] पृ. ११९,५१८ एक एव हि भूतात्मा भूते भूते व्यवस्थितः। इन्द्रो मायाभिः पर(पुरु)रूप ईयते [ऋग्वे. मण्ड० ५ सू० [अमृतबिन्दु उपनि० ५० १२ पृ० १५] पृ. ३७ __ ४७ ऋ० १८] पृ. २७३ (५) । एकद्रव्यम् अगुणम् संयोग-विभागेष्वनपेक्षम् कारणम् इति इयती च सामग्री प्रमाणोत्पादिका। [ ] पृ. ३ कर्मलक्षणम् । [वैशेषिकद. १-१-१७] पृ. ६७२ इष्टानिष्टार्थसाधनयोग्यतालक्षणौ धर्माधर्मों। | एकधर्मान्वयासत्त्वेऽप्यपोह्यापोहगोचराः । ] पृ. ५०५ (८) वैलक्षण्येन गम्यन्तेऽभित्रप्रत्यवमर्शकाः ॥ इहरा समूहसिद्ध-[प्र. का. गा० २७] पृ. ६२८ (३) [तत्त्वसं० का० १०५०] पृ. २१० एकप्रत्यवमर्श हि केचिदेवोपयोगिनः। उत्क्षेपणम् , अपक्षेपणम् , आकुञ्चनम् , प्रसारणम् , गमन- प्रकृत्या मेदवन्तोऽपि नान्य इत्युपपादितम् ॥ मिति कर्माणि। [वैशेषिकद०१-१-७] पृ.६८६ [तत्त्वसं० का० १०५१] पृ. २१० (१०,११) उत्तमः पुरुषस्वन्यः परमात्मेत्युदाहृतः। | एकमेवाद्वितीयम् । [छान्दो० उ० अ० ६ खं० २ म० १] यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ पृ. २७३ (९) [भग० गी० अ० १५ श्लो० १७ ] पृ. ९८ एक: संविद्रूपं हर्ष-विषादाद्यनेकाकारविवर्त समुत्पउत्तरकालभाविनः संवादप्रत्ययान्न जन्म प्रतिपद्यते शक्तिः | शक्तिः श्यामः तत्र यथेष्टं संज्ञाः क्रियन्ताम् । [ ] पृ. २७ लक्षणं प्रामाण्यमिति खत उच्यते न पुनर्विज्ञानकारणान्नोपजा- | एकयोनयश्च पाकजाः । [४-१-५ वात्स्या० भा०] यते। पृ. १० पृ. ५२१ (१) उत्पाद-व्यय-ध्रौव्ययुक्तं सत् । एकश्रोत्रप्रवेशे च नान्येषां च पुनः श्रुतिः। तत्त्वार्थ० अ० ५ सू० २९] पृ. ५९, ३२३, ४१२ न चावान्तरवर्णानां नानात्वस्यास्ति कारणम् ॥ उदधाविव सर्वसिन्धवः समुदीर्णास्वयि नाथ दृष्टयः । [ श्लो० वा. सू०६ श्लो० ११२] पृ. ३८ न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्विवोदधिः॥ | एकसामग्यधीनत्वाद रूपादे रसतो गतिः। [चतुर्थद्वात्रिशिकायां श्लो. १५] पृ. २९ हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ उपमानमपि सादृश्यादसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति यथा पृ. ५५९ (५) गवयदर्शनं गोस्मरणस्य [१-१-५ शाबरभा०] पृ. ५७६ (१)| एकस्मिन्नपि दृष्टेऽर्थे द्वितीयं पश्यतो वने। उपयुक्तोपमानस्तु तुल्यार्थग्रहणे सति । सादृश्येन सहेका मस्तदेवोत्पद्यते मतिः॥ विशिष्टविषयलेन सम्बन्ध प्रतिपद्यते॥ [श्लो० वा. उपमान० श्लो० ४६ ] पृ. ५७७ (५,६) पृ. ५८४ (८) एकस्मिन्नवयविनि कृत्स्नैकदेशशब्दप्रवृत्त्यसम्भवात् अयुक्तोऽयं उपलब्धिः सत्ता। [ ] पृ. २९३ प्रश्नः-'किमेकदेशेन वर्तते, अथ कृत्स्नो वर्तते' इति । उपलब्धिः सत्ता सा चोपलभ्यमानवस्तुयोग्यता तदाश्रया 'कृत्स्नम्' इति हि खल्वेकस्य अशेषाभिधानम् । 'एकदेशः' वा ज्ञानवृत्तिः ।[ ] पृ. २९१ इति च अनेकत्वे सति कस्यचिदभिधानम्, ताविमौ कृत्स्नैकउपलम्भः सत्ता। [ पृ. ७१० देशशब्दी एकस्मिन्नवयविनि अनुपपन्नौ । उपोढरागेण-1 [ध्व. लो. उ. १ पृ. ३५] पृ. १३३ [२-१-३२ न्यायवा०] पृ. ६६८ उप्पाय-ट्ठिइ-भंगा हंदि दवियलक्खणं एयं । एकस्मिन् भेदाभावात् सर्वशब्दप्रयोगानुपपत्तिः । [प्र. का. गा० १२] पृ. ६२३, ६२८ (४) पृ. ६६३ उभयम् । [पाणिनि०] पृ. १७९ (४) एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । ऊर्णनाभ इवांऽशूनां चन्द्रकान्त इवाऽम्भसाम् । क्रियाभेदेन भिन्नखादेवम्भूतोऽभिमन्यते ॥ प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनाम् ॥ पृ. ३१४ (५) [ ] पृ. ७१५ (३) एकस्यार्थखभावस्य प्रत्यक्षस्य सतः खयम् । ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । कोऽन्यो न दृष्टो भागः स्यात् यः प्रमाणैः परीक्ष्यते ॥ छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ [ ] पृ. ५०७ (६) [गीता अ० १५ श्लो०१] पृ. ३१० | एकादश जिने । [तत्त्वार्थ० अ० ९ सू० ११] पृ. ६१५

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456