Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 379
________________ सन्मतिटीकागतान्यवतरणानि । coccccccc अतीतानागतो कालो वेदकार विवर्जिनौ । अगृहीतविशेषणा च विशेष्ये बुद्धिर्नोपजायते । कालत्वात् तद्यथा कालो वर्तमानः समीक्ष्यते ॥ ] पृ. ४७९ (४)* ] पृ. ३१ अगृहीतान्न चाभावात् प्रमेयाभावनिर्णयः । अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुपा । तद्भहोऽप्यन्यतो भावादनवस्था दुरुत्तरा ॥ ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥ पृ. ५८७ पृ. ७५३ अगोतो विनिवृत्तश्च गौर्विलक्षण इष्यते । अत्यन्तासम्भविनो न विरोधगतिः । [ ] पृ. ५५८ भाव एव ततो नायं गौरगौमें प्रसज्यते ॥ अत्र द्वौ वस्तुसाधनौ [न्यायबिन्दु० परि० २ सू० १९] [तत्त्वसं० का० १०८५] पृ. २१५ (५,८) पृ. ३५२ (२) अगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्पितम् । अथान्यथा विशेध्येऽपि स्याद् विशेषणकल्पना । गोलं वस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥ [श्लो. वा. अपो० श्लो. १] पृ. १८७ ( तथासति हि यत् किञ्चित् प्रसज्येत विशेषणम् ॥ [श्लो० वा० अपो० श्लो० ९.] पृ. १९३. अमिस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥ अथान्यदप्रयत्नन सम्यगन्वेषणे कृते। ] पृ. ५० मूलाभावान विज्ञानं भवेद् बाधकबाधनम् ॥ अमिहोत्रं जुहुयात् । [ ] पृ. १९ [तत्त्वसं. का० २८६९] पृ. १९ अनेरूज़ज्वलनम् , वायोस्तिर्यपवनम् , अथासत्यपि सारूप्ये स्यादपोहस्य कल्पना । अणुमनसोश्चाद्यं कर्मादृष्ट कारितम् । गवाश्वयोरयं कस्मादगोपोहो न कल्प्यते ॥ [वैशेषिकद० अ०५-२-१३] पृ. १०५ [श्लो० वा० अपो० श्लो० ७६ ] पृ. १९० (6) अचेतनः कथं भावस्तदिच्छामनुवर्तते।। ] पृ. ९६,१२१ अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते ।। स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ॥ अज्ञातस्यापि चाक्षस्य प्रमाहेतोः प्रमाणता । प्रमाभावस्त्वसामर्थ्यान्न ज्ञातोऽभाववेदकः॥ [ ] पृ. २४२ (३४) ] पृ. ५८७ अदृष्टं स्वाश्रयसंयुक्त आश्रयान्तरे कर्म आरभते, एकदअज्ञेयं कल्पितं कृत्वा तव्यवच्छेदेन ज्ञेयेऽनुमानम् । व्यत्वे सति क्रियाहेतुगुणत्वात् , यो य एकद्रव्यत्वे सति क्रिया [हेतु.] पृ. १९९ (५), २२८ (२०,२१) हेतुगुणः स स स्वाथ्यसंयुक्त आश्रयान्तरे कर्म आरभते, यथा अट्ठारस पुरिसेसुं वीसं इत्थीसु। वेगः तथा चादृष्टम् , तस्मात् तदपि खाश्रयसंयुक्त आश्रयान्तरे [ओघनि० गा० ४४३ ] पृ. ७५२ (३) कर्म आरभते इति । न चासिद्ध क्रियाहेनुगुणत्वम् , 'अग्नरूध. अणते केवलणाणे अणंते केवलदंसणे। ज्वलनम् , वायोस्तिर्यपवनम् , अणु-मनसोश्चाद्यं कर्म देवदत्त ] पृ. ६१० (१) विशेषगुणकारितम् , कार्यत्वे सति देवदत्तस्योपकारकखात्, 'अत इदम्' इति यतस्तद् दिशो लिङ्गम् ।। पाण्यादिपरिस्पन्दवन्, एकदव्यत्वं चैक स्यात्मनस्तदाश्रयत्वात्, (वैशेषिकद० २-२-१०] पृ. ६६९ (३) एकद्रव्यमदृष्टम् , विशेषगुण वात् , शब्दवत्' । अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात् । सामान्य विषयं प्रोक लिङ्गं भेदाप्रतिष्टितेः॥ 'एकदव्यत्वान्' इत्युच्यमाने रूपादिभिव्यभिचारस्तनिवृत्त्य] पृ. २११ (६,७,८) र्धम् 'क्रियाहेतुगुणवात्' इत्युक्तम् । 'क्रियाहेतुगुणवात्' इत्युअतीतानागताकारकालसंस्पर्शवर्जितम् । च्यनाने मुशलहस्तसंयोगेन खाश्रयाऽसंयुक्तस्तम्भादिचलनहेवर्तमानतया सर्वमृजुसूत्रेण सूयते ॥ । तुना व्यभिचारः, तन्निवृत्त्यर्थम् ‘एकदव्यत्वे सति' इति विशेष ] पृ. ३१२ णम् । “एकद्रव्यत्वे सति क्रियाहेतुखात्' इत्युच्य प्राने खाश्रया*परिशिष्टेऽस्मिन् कोष्ठकान्तर्गता अवास्तत्तत्पृष्ठगतटिप- संयुक्तलोहादिक्रियाहेतुनाऽयस्कान्तेन व्यभिचारः । तन्निवृत्त्यव्यहसूचकाः॥ र्थम् 'गुणत्वात्' इत्यभिधानम् । [ पृ. १४२ (२) ।

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456