Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 380
________________ ३० सन्मतिटीकागतान्यवतरणानि । अदृष्टमेवायस्कान्तेनाकृष्यमाणलोहदर्शने अनेकान्तात्मकलाभावेऽपि केवलिनि सत्त्वात् यत् सत् तत् सुखवत्पुंसो निःशल्यत्वेन तक्रियाहेतुः । सर्वमनेकान्तात्मकमिति प्रतिपादकस्य शासनस्याव्यापकत्वात् पृ. १४४ कुसमयविशासित्वं तस्यासिद्धम् । [ पृ. ६२५ अदृष्टेरन्यशब्दार्थ स्वार्थस्यांशेऽपि दर्शनात् । अन्तरग-बहिरङ्गयोरन्तरङ्गस्यैव बलीयस्वात् । श्रुतेः सम्बन्धसौकर्यं न चास्ति व्यभिचारिता॥ [ ] पृ. ४७९ (५) पृ. १९६ (४,५,६) अन्यतरकर्मजः उभयकर्मजः संभोगजश्च संयोगः। अष्टेऽर्थेऽर्थ विकल्पनमात्रम् । [ ] पृ. ३८८ [वैशेषिकद०७-२-९] ७०४ (३) अधिकारोऽनुपायत्वात् न वादे शून्यवादिनः ।। अन्यत्र दृष्टो धर्मः क्वचिद्धर्मिणि विधीयते निषिध्यते च । [श्लो० वा. निरालम्ब० श्लो० १२९] ] पृ. १०९ पृ. ३७७ (४) अन्यत्र हिंसा अपायहेतुः।। ] पृ. ७३१ अनधिगतार्थपरिच्छितिः प्रमाणम् । [ ] पृ. ५५४ अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् । अनर्थः खल्वपि कल्पनासमारोपितो न लिङ्गम, नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ तथा पक्ष एवायं पक्षसपक्षयोरन्यतरः।[ ] पृ. ७२१ ___] पृ. ६९,५६९ (७) अनलार्यनलं पश्यन्नपि न तिष्ठेत् नापि प्रतिष्ठेत । अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । पृ. २८५ बुद्ध्या वा नान्यविषय इति पर्यायता भवेत् ॥ अनष्टाजायते कार्य हेतुश्चान्येपि तत्क्षणम् । [ ] पृ. २२० (७,८,९) क्षणिकलात् खभावेन तेन नास्ति सहस्थितिः ॥ अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते । ] पृ. ३३२ (१९,२०) अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ अनादिखात् मायायाः जीवविभागस्य च बीजाङ्करसन्तान वाक्य० प० द्वि० का० श्लो. ४२५] योरिव नेतरेतराश्रयदोषप्रसक्तिरत्र । तथा चाहुः-“अनादिर. पृ. १७७ (४), २६० (१०) प्रयोजनाऽविद्या अनादिखादितरेतराश्रयदोषपरिहारः, निष्प्रयो- अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । जनत्वेन भेदप्रपञ्चसंसर्गप्रयोजनपर्यनुयोगावकाशः । विशेषोऽप्यन्य एवेति मन्यते निगमो जयः॥ ] पृ. २७८ (२,३,४) ] पृ. ३११ (३) अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । अन्यदेवेन्द्रियग्राह्यं अन्यच्छब्दस्य गोचरः। विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥ [वाक्यप० श्लो० १ प्रथमका०] पृ. ३७९ (१२) ] पृ. २६०(८,९) अनिर्दिष्टफलं सर्वं न प्रेक्षापूर्वकारिभिः । अन्यान्यनेन ये भावा हेतुना करणेन वा। शास्त्रमाद्रियते तेन वाच्यमग्रे प्रयोजनम् ॥ विशिष्टा भिन्नजातीयैरसङ्कीर्णा विनिश्चिताः ॥ [ ] पृ.१६९ (९) [तत्त्वसं. का. १०६९] पृ. २१२ (२३) अनुत्पन्नाश्च महामते सर्वधर्म (माः)सदसतोरनुत्पन्नत्वात् । अन्ये लाहु:-क्षेत्रज्ञानां नियतार्थविषयग्रहणं सर्वविद. [ ]३०३ (२,३) धिष्ठितानाम् । यथाप्रतिनियतशब्दादिविषयग्राहकाणामिन्द्रियाअनुपलब्धिरसत्ता। [ पृ. २८८ णामनियतविषयसर्व विदधिष्ठितानां जीवच्छरीरे । तथा च अनुपलब्धिः खभावः कार्य च। [ध. न्या. सू. ११-१२. पृ.३. इन्द्रियवृत्त्युच्छेदलक्षणं केचिद् मरणमाहुश्चेतनानधिष्ठितानाम् । अनुमातुरयमपराधो नानुमानस्य । [२-१-३८ वात्स्या० भा०] | अस्ति च क्षेत्रज्ञानां प्रतिनियतविषयग्रहणम् तेनाप्यनियतविषय पृ. ५६३ (५) सर्वविदधिष्ठितेन भाव्यम् । योऽसौ क्षेत्रज्ञाधिष्ठायकोऽनियतअनुमानं विवक्षायाः शब्दादन्यन्न विद्यते । [ ] विषयः स सर्वविदीश्वरः । नन्वेवं तस्यैव सकलक्षेत्रेष्वधिष्ठाय पृ. १८५ (२,३) कत्वात् किमन्तर्गडुस्थानीयैः क्षेत्रज्ञैः कृत्यम् ? न किञ्चित् प्रमाअनुमानमप्रमाणम् । [ ] पृ. ७० णसिद्धतां मुक्वा । नन्वेवमनिष्ठा-यथेन्द्रियाधिष्ठायकः क्षेत्रअनेकगुणजात्यादिविकारार्थानुरजिता। ज्ञस्तदधिष्ठायकश्वेश्वरः एवमन्योऽपि तदधिष्ठायकोऽस्तु, भवज[श्लो. वा. वाक्याधि. श्लो०३३१] निष्ठा यदि तत्साधकं प्रमाण किश्चिदस्ति; न खनिष्ठासाधक पृ. ७४२ किञ्चित् प्रमाणमुत्लश्यामः तावत एवानुमानसिद्धत्वात् । आगअनेकपरमाणूपादानमनेकं चेद् विज्ञानं सन्तानान्तरवदेवपरा- मोऽप्यस्मिन् वस्तुनि विद्यते-तथा च भगवान् व्यासःमर्शाभावः। [ पृ. १४९ द्वाविमौ पुरुषी लोके क्षरश्चाक्षर एव च । अनेकान्तभावनातो विशिष्टप्रदेशे क्षयशरीरादिलाभो निःश्रेय. क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ सम्। ] पृ. १५५ [भग. गी० अ० १५ श्लो. १६] 1८८

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456