Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
७४४
तृतीये काण्डेपदार्थत्वेऽपि वाक्यार्थस्य तत्संबद्धत्वेन अग्रहणात् कुतस्तत्प्रतिपत्तिरित्युक्तं प्राक। यदि च पदात पदार्थ उत्पन्नं ज्ञानं वाक्यार्थपर्यवसायि अभ्युपगम्येत चक्षुरादिप्रभवं रूपादिज्ञानं गन्धादिपर्यवसितं तदा प्रसज्येत । अथ चक्षुरादिप्रभवं रूपादिज्ञानं न गन्धादिसाक्षात्कारि इति नायं दोषस्तर्हि पदप्रभवं पदार्थज्ञानमपि न वाक्यार्थावभासि इति न तत्पर्यवसितमभ्युपगन्तव्यम् । चक्षुरादेर्गन्धादाविव पद५स्यापि वाक्यार्थसंबन्धानवगमात् सामथ्यानुपपत्तेः। न च पदात् सामान्यमात्रपदार्थप्रातपत्तावाप तद्विशेषप्रतिपत्तिः स्यात् विशेषरूपेण तु प्रवृत्त्या दिव्यवहारसमर्थो वाक्यार्थो न संसर्गमात्रम् तस्य अर्थक्रियाऽक्षमस्य श्रोत्रनभिवाञ्छितत्वात् अनभिवाञ्छितार्थप्रतिपादकस्य च वचस उन्मत्तकविरुतस्येवाप्रमाणत्वात् । न च विशेषमन्तरेण सामान्यमनुपपद्यमानं संसर्गविशेषमवबोधयतीति शक्यं
वक्तुम् आधारप्रतिपत्तावपि तद्विशेषप्रतिपत्तेरयोगात् न हि 'पय आनीयताम्' इत्युक्ते तदाधारपात्र१. मात्रप्रतिपत्तावपि कुटादिविशेषप्रतिपत्तिः संभविनी । तन्न अन्विताभिधानम् अभिहितान्वयो वा एकान्तवादिमतेन संभवी । विधिवाक्यस्य च प्रामाण्यनिरासे अर्थवादादिवाक्यानां प्रामाण्यमपास्तमेव क्रियाङ्गत्वेन तेषां परैः प्रामाण्याभ्युपगमात् अन्यथा तदयोगात् । तदुक्तम्-"आम्नायस्य क्रियार्थत्वाद् आनर्थक्यमतदर्थानाम्" [ मीमांसाद०१-२-१] इति । न च विध्यङ्गताऽपि अर्थवादादिवा
क्यानां पराभ्युपगमेन संभवति सामान्यादेस्तदर्थस्य असंभवेन विध्यर्थोपकारकत्वायोगतोऽर्थद्वारेण १५ तेषां तदङ्गत्वानुपपत्तेः। न च अर्थकृतं संबन्धमपहाय शब्दः शब्दान्तरस्य अङ्गभावमासादयतीत्यति
प्रसङ्गात् । तन्न सामान्यशब्दार्थवादिप्रकल्पितं तत् तदभिधेयं संभवतीति न प्रथमपक्षाभ्युपगमः श्रेयान् ।
द्वितीयविकल्पाभ्युपगमेऽपि विशेषाः किं समुच्चिताः शब्दवाच्याः, उत विकल्पिताः इति वक्तव्यम् । यदि विकल्पिता इति पक्षस्तदा एकविशेषव्यतिरेकेण अन्येषां विशेषाणां न विवक्षित२० दुग्धशब्दवाच्यता स्यात् ततश्च एकपयःपरमाणोरन्यत्र तत्परमाण्वादौ न दुग्धशब्दात् प्रतिपत्तिप्रवृत्ती स्याताम् । समुच्चितानामपि तेषां तच्छब्दवाच्यत्वे एकस्मिन्नपि पयसि तद्बहुत्वप्रसङ्गः परस्परविविक्तपयःपरमाणूनां तत्र अनेकत्वात् । न च तत्समुच्चयेऽपि पयः तद्व्यतिरेकेण तदनभ्युपगमात् तथा तस्याप्रतीतेश्च । न च एककार्यकारितया तथा व्यपदेशः तस्यापि वस्तुत्वे तद्रूपत्वात्
अवस्तुत्वे कार्यविरोधात् । तेषां च एकत्रैव सामर्थ्य तस्य एकस्य एकपरमाणुरूपत्वे अनुपलभ्यता२५ प्रसक्तिः अनेकाणुरूपत्वे एककार्यत्वविरोधः एकस्य तत्कर्तृकत्वविरोधश्च स्थूलैकवस्तुनस्तदेककार्यत्वे
तस्य समानरूपताप्रसङ्गः स्वारम्भावयवद्रव्यव्यापकैकरूपत्वात् । एवं च विशेषमात्रवादत्यागः। स्वावयवसाधारणैकरूपवस्त्वनभ्युपगमेऽपि च प्रतिनियतविषयप्रतिपत्त्यभावप्रसक्तिः । अनेकावयवात्मकैकस्थूलवस्त्वभावे तदाकारप्रतिपत्तरभावात् सर्वदा सर्वस्यास्तस्यास्तदाकारतयैव संवेदनात्
अन्योन्यानुविद्धाननुविद्धवस्तुव्यवस्थापकप्रमाणाभावे च प्रमाणान्तरप्रतिपन्नतथाभूतवस्तुप्रतिपाद: ३० काभिधानस्यापि असंभवात् प्रतिनियतप्रवृत्तिहेतुशाब्दव्यवहाराभावप्रसक्तिश्च अत एव तथाभूतविकल्पजननात् 'शब्दः प्रमाणमसत्यपि बाह्यस्खलक्षणविषयत्वे' इत्ययुक्तम् । 'पयः पीयताम्' इत्यभिधानोत्थापितविकल्पाकारस्य खरविषाणशब्दोत्थापितविकल्पाकाराद् अभेदप्रसक्तेः सर्वत्र तथाभूतवस्त्वनुभवाभाव एव विकल्पाकारप्रवृत्तबेहिष्प्रवृत्त्यभावश्च । न च तदध्यवसायेन तत्र प्रवृत्तिः सर्वदा
तत्तत्त्वाग्रहणे अतत्त्वस्य तत्त्वरूपतया तत्राध्यारोपासंभवात् । न चैवं मृगतृष्णिकासु अध्यारोपितो३५दकाकारस्येव तस्य प्राप्तिर्भवेत् । न च स्वलक्षणानुभवद्वारायातविकल्पप्रभवशब्दस्य संवादित्व
कल्पनाऽपि भवन्मतेन संगता निरंशक्षणिकपरमाणुवलक्षणानुभवस्याभावात् अन्यस्य चानभ्युपगमात् अभ्युपगमे वा शब्दस्य अनेकान्तवस्तुविषयप्रामाण्यप्रसङ्गः त्रिरूपलिङ्गप्रतिपादकवाक्यवत् पारम्पर्येण तस्य तत्र प्रतिबन्धात् न चैवमपि विशेषैकान्तसिद्धिः उभयवादप्राप्तिप्रसङ्गात् । तन्न द्वितीयविकल्पस्यापि संभवः। ४० तृतीयविकल्पोऽपि प्रत्येकपक्षभाविदोषप्रसङ्गतोऽनभ्युपगमविषयः न च परस्परनिरपेक्षयो।
१उन्मत्तकविरुद्धतस्ये-आ० हा०वि०। उन्मत्तकमविरुतस्ये-वा. बा। उत्तमकविरुतस्ये-भा०मा०। २-लस्वभावे भां० मा० ।-लवस्तुभावे आ० हा०वि०। ३ इत्युक्तम् वा. बा. भां० मां०। ४-वृत्ताभाबृ० आ० हा. वि.।
Loading... Page Navigation 1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456