Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
ज्ञेयमीमांसा। हेतोरसिद्धतैव । यदपि न च भगवद्भिर्वस्त्रग्रहणं यतीनामुपदिष्टम्' तदपि अनधीतागमस्याभिधानम्, आचाराद्यङ्गेषु वस्त्र-पात्रैषणाध्ययनादिषु तद्हणस्य यतीनां विस्तरतो भगवता प्रतिपादनात् । तथा च औधिकोपधिर्जिनकल्पिकानां द्वादशविधः स्थविरकल्पिकानां चतुर्दशविधः निर्ग्रन्थीनां पञ्चविंशतिविधो भगवद्भिरनुज्ञातः
“जिणा बारसरूवा ओ थेरा चोहसरूविणो।
अजाणं पणवीसं तु अओ उद्दमुंवग्गहो" ॥ [ पञ्चव० गा० ७७१ ] इत्याद्यर्हदुक्तागमप्रामाण्यात् । यदपि 'स्थितकल्पे आचेलक्यम् परीषहेषु वा अचेलत्वं यतेरुपदिष्टम्' तदपि शुक्लाऽकृत्स्नवस्त्रग्रहणापेक्षया वस्त्राभावेऽपि अनेषणीयतदग्रहणापेक्षया च अन्यथा वस्त्रादिग्रहणाभिधायकस्य अनेकस्य आगमस्य एतदागमबाधितत्वेन अप्रामाण्यप्रसक्तेः यथा च भुञ्जानोऽपि एषणीयमाहारम् क्षुत्परीषहजेता यतिः अनेषणीयाहारपरित्यागात तथा वस्त्रैषणा ग्रहणात् शुक्लजीर्णवस्त्रवानपि मुनिः अचेलपरीषहजेता किं न स्यात् ?
"णगिणस्स वा वि" [ इत्योद्यपि आगमः तथाविधवस्त्रवतोऽपि नग्नत्वमाह उक्तन्यायात् दृश्यन्ते हि लोके तथाविधवस्त्रवन्तोऽपि 'नग्ना वयम्' इत्यात्मानं व्यपदिशन्तः।
"जे भिक्खू कसिणं वत्थं पड़िगाहेइ" [ इत्यादेः प्रमाण-मूल्याधिकवस्त्रग्रहणप्रतिषेधविधायिनः योग्यायोग्य-तद्ब्रहण-प्रतिषेधविधायिनश्च आगमस्य
"पिण्डं सेजं च वत्थं च चउत्थं पायमेव य।
__ अकप्पियं ण इच्छेजा पडिगाहेज कप्पियं" ॥ [ इत्यादेख्दशाड्यन्तर्गतस्य अनेकस्य सद्भावान्न गौणार्थवृत्तेरुत्तमसंहननपुरुषविशेषविषयप्रतिनियता-२० वस्थागोचरवस्त्रमोक्षप्रतिपादकतया मुख्यवृत्तेर्वा आगमलेशंस्य श्रवणमात्राद भगवत्प्रतिपादितं यतीनां वस्त्रादिग्रहणं प्रतिक्षेप्तुं युक्तम् । तत्प्रतिक्षेपकारिणो बृहस्पतिमतानुसारिण इव मिथ्यादृष्टित्वप्रसक्तेः। अतो वस्त्राद्युपकरणसमन्विताः श्वेतभिक्षवो निर्वाणफलहेतुसम्यग्दर्शन-ज्ञान-चारित्रयुक्ताः, अविकलार्हत्प्रणीतमहाव्रतसंपन्नत्वात्, गणधरादिवत् । तदेवं धर्मोपकरणयुक्तस्य महाव्रतधारिणो निर्ग्रन्थत्वाद् आर्यिकाणामपि मुक्तिप्राप्त्यविरोधः।
- [स्त्रीणां मोक्षाधिकारसमर्थनपरा चर्चा ] अथ स्त्रियो मुक्तिभाजो न भवन्ति, स्त्रीत्वात् , चतुर्दशपूर्वसंविद्भागिन्य इव । अत्र यदि 'सर्वाः स्त्रियो मुक्तिभाजो न भवन्ति' इति साध्येत तदा सिद्धसाध्यता अभव्यस्त्रीणां मुक्तिसद्भावानभ्युपगमात् । अथ 'भव्या अपि तास्तद्भाजो न भवन्ति' इति साध्यते तदा अत्रापि सिद्धसाध्यता भव्यानामपि सर्वासां मुक्तिसंगानिष्टः
"भव्वा वि ते अणंता सिद्धिपहं जे ण पावेति" [ इति वचनप्रामाण्यात् । अथ अवाप्तसम्यग्दर्शना अपि ता न तद्भाजः इति पक्षः अत्रापि सिद्धसाध्यता तवस्थैव प्राप्तोज्झितसम्यग्दर्शनानां तासां तद्भाक्त्वानिष्टेः । अथ अपरित्यक्तसम्यग्दर्शना अपि न तास्तद्भाजः तथापि सिद्धसाध्यता अप्राप्ताऽविकलचारित्राणां सम्यग्दर्शनसद्भावेऽपि तत्प्रात्यनभ्युपगमात् । अथ अविकलचारित्रप्राप्तिरेव तासां न भवति, कुत एतत् ? यदि स्त्रीत्वात परुष-३५ स्यापि सा न स्यात् पुरुषत्वात् । अथ पुरुषे सकलसावद्ययोगनिवृत्तिरूपा चित्तपरिणतिः खसंवेदना.
१-मुयग्गहो वा० बा०। २ पञ्चव० पृ. १२१ । ३-वस्त्रादिग्रहणावानपि मुनिः आ० हा. वि.। वस्त्राग्रहणात् शुक्लजीर्णवानपि मुनिः बृ०। ४ पृ. ७४७ पं० १। ५-शस्याश्रवमा-आ० ।
६ दिगम्बरमार्गानुयायिनः स्त्रीमोक्षं न संमन्यन्ते तन्मतं प्रमेयकमलमार्तण्डतोऽवबोद्धव्यम्-पृ. ९४ प्र. पं० १०-९६ ।
सविस्तर स्त्रीमोक्षसमर्थनं च उत्तराध्ययनपाइअटीका-प्रज्ञापनाटीका-शास्त्रवार्तासमुचयटीकातोऽवगन्तव्यम्-अ०३६। पृ. २०-२२ । पृ. ४२४-४३०।
-पूर्वविद्भा-बु० आ० हा० वि०। ८ साध्ये तदा बृ० सं० विना ।
Loading... Page Navigation 1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456