Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
तृतीये काण्डे -
शुद्धं निश्चयश्च तत् शुद्धं च ज्ञान दर्शनोपयोगात्मकं निष्कलङ्कम् न जानन्ति न अनुभवन्ति ज्ञान-दर्शन- चारित्रात्मककारणप्रभवत्वात् तस्य कारणाभावे च कार्यस्य असंभवात् अन्यथा तस्य निर्हेतुकत्वापत्तेः चरण-करणयोश्च चारित्रात्मकत्वात् द्रव्य-पर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावात् ।
७५६
अथवा चरण- करणयोः सारं निश्चयेन शुद्धं सम्यग्दर्शनं ते न जानन्ति न हि यथावस्थितवस्तुतत्त्वावचो धमन्तरेण तद्रुचिः न च स्वसमय पर समयतात्पर्यार्थानवगमे तदवबोधः बोटिकादेखि संभव । अथ जीवादिद्रव्यार्थ - पर्यायार्थापरिज्ञानेऽपि यद् अर्हद्भिरुक्तं तदेव एकं सत्यमित्येतावतैव सम्यग्दर्शनसद्भावः
1
" मण्णइ तमेव सच्चं णिस्संकं जं जिणेहिं पन्नत्तं" [ १० इत्याद्यागमप्रामाण्यात्, नः स्वसमयपरसमयपरमार्थानभिज्ञैर्निरावरणज्ञान-दर्शनात्मकजिनस्वरूपाऽज्ञानवद्भिस्तदभिहितभावानां सामान्यरूपतयाऽपि अन्यव्यवच्छेदेन सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वात्; नन्वेवमागमविरोधः सामायिकमात्रपदविदो माष तुषादेर्यथोक्तचारित्रिणस्तत्र मुक्तिप्रतिपादनात् सकलशास्त्रार्थज्ञताविकलव्रतस्य व्रताद्याचरणनैरर्थक्यापत्तिश्च तत्साध्यफलानवाप्तेः । न च यथोपवर्णितचरण-करणसम्यग्दर्शनैवैफल्ये भवतः ज्ञानादित्रितयस्यापि तत्र पाठात् । न, ये यथोदि१५ तचरण-करणप्ररूपणासेवनद्वारेण प्रधानात् आचार्यात् स्वसमयपरसमयमुक्तव्यापारा न भवन्तीतिनञोऽत्र संबन्धात्-ते चरण- करणस्य सारं निश्चयशुद्धं जानन्त्येव गुर्वाज्ञया प्रवृत्तेः चरणगुणस्थितस्य साधोः सर्वनयविशुद्धतया अभ्युपगमात्
५
"तं सव्वणयविसुद्धं जं चरणगुणडिओ साहूँ" [ आवश्यकनि० सामाइअनि० गा० १०२ ] इत्याद्यागमप्रामाण्यात् अगीतार्थस्य तु स्वतन्त्रचरण-करणप्रवृत्तेः व्रताद्यनुष्ठानस्य वैफल्यमभ्युप
२० गम्यत एव ---
“गीयत्थो य विहारो बीओ गीयत्थमीसओ भणिओ ।" [
]
[ ज्ञानक्रिययोरन्यतरवैकल्ये मोक्षफलवन्ध्यत्वकथनम् ]
अत्र च सम्यग्दर्शनस्य सम्यग्ज्ञानादभेदाशा ( दाद् ज्ञा) न - क्रिययोरन्यतरवि कलयोर्नाशेषकर्मक्ष२५ यलक्षणफलनिर्वर्तकत्वं संभवतीति प्रतिपादयन्नाह -
इत्याद्यागमप्रामाण्यात् ॥ ६७ ॥
३५
णाणं किरियारहियं किरियामेत्तं च दो वि एगंता । असमत्था दाएउ जम्म-मरणदुक्ख मा भाईं ॥ ६८ ॥
ज्ञायते यथावद् जीवाजीवादितत्त्वमनेनेति ज्ञानम् क्रियत इति क्रिया यथोक्तानुष्ठानम् तया रहितम् 'जन्म-मरण - दुःखेभ्यो मा भैषीः' इति दर्शयितुं दातुं वा असमर्थम् न हि ३० ज्ञानमात्रेणैव पुरुषो भयेभ्यो मुच्यते क्रियारहितत्वात् दृष्टप्रदीपनकपलायन मार्गपङ्गवत् । क्रियामात्रं वा ज्ञानरहितम् न 'तेभ्यो मा भैषीः' इति दर्शयितुम् दातुं वा समर्थम् न हि क्रियामात्रात् पुरुषो भयेभ्यो मुच्यते संज्ज्ञानविकलत्वात् प्रदीपनकभयप्रपलायमानान्धवत् । तथा चागमः - "हयं णाणं कियाहीणं हया अण्णाणओ किया । पासंतो पंगुलो डड्डो धावमाणो य अंधओ” ॥
[ आवश्यकनि० पढमाव० गा० २२ ]
१ स्वसमयपरमा-वा० बा० भ० मां० आ० । २- रणे नै मां० । ३- नवैकल्ये भां० मां० । नविकल्पे भ वा० बा० । ४ " सव्वेसि पि नयाणं बहुविहवत्तव्त्रयं निसामित्ता" । इति पूर्वार्धम् । - आवश्यकनि० पृ० १९७ । ५ " तो तइयविहारो णाणुण्णाओ जिणवरेहिं” इत्युत्तरार्ध हरिभद्रीयानुयोगद्वारवृत्ती पृ० १२६ ।
६ अस्मदीयायां मूलप्रतौ इतोऽनन्तरमेका गाथा अधिका विद्यते । सा चेयम्
जेण विणा लोगस्सवि ववहारो सव्वहा न निव्वडर । तस्स भुवणेक्कगुरुणो नमो अणेगंतवायस्स ॥
इयं च गाथा टीकाप्रतिषु न क्वापि उपलभ्यते ।
७ सज्ञान बृ० सं० विना । ८ आवश्यकनि० पृ० १५ ।
Loading... Page Navigation 1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456