Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
ज्ञेयमीमांसा। उभयसद्भावस्तु तेभ्यो मा भैषीः' इति दर्शयितुं समर्थः । तथाहि-सम्यग्ज्ञान-क्रियावान् भयेभ्यो मुच्यते उभयसंयोगवत्त्वात् प्रदीपनकभयान्धस्कन्धारूढपङ्गुवत् । उक्तं च
__ "संजोगसिद्धीए. फलं वयंति" [ आवश्यकनि० पढमाव० गा० २३] इत्यादि । तस्मात् सम्यग्ज्ञानादित्रितयनयसमूहाद् मुक्तिः नयसमूहविषयं च सम्यग्ज्ञानम् श्रद्धानं च तद्विषयं सम्यग्दर्शनम् तत्पूर्व च अशेषपापक्रियानिवृत्तिलक्षणं चारित्रम्-प्रधानोपसर्जनभावेन मुख्यवृत्त्या ५ वा-तत त्रितयप्रदर्शकं च वाक्यमागमः नान्यः एकान्तप्रतिपादकस्य असदर्थत्वेन विसंवादकतया तस्य प्राधान्यानुपपत्तेः जिनवचनस्य तु तद्विपर्ययेण दृष्टवद् अदृष्टार्थेऽपि प्रामाण्यसंगतेः॥ ६८ ॥
[अनेकान्तमयत्वेन जिनवचनस्य स्तवनं पार्यन्तिकमङ्गलविधानं च] तस्य तथाभूतस्य स्तुतिप्रतिपादनाय मङ्गलार्थत्वात् प्रकरणपरिसमाप्तौ गाथासूत्रमाहभई मिच्छादसणसमूहमइयरस अमयसारस्स।
१० जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥ ६९॥ भद्रं कल्याणम् जिनवचनस्य अस्तु इति संबन्धः मिथ्यादर्शनसमूहमयस्य; ननु यद् मिथ्यादर्शनसमूहमयं तत् कथं सम्यग्रूपतामासादयति ? न हि विषकणिकासमूहमयस्य अमृतरूपतापत्तिःप्रसिद्धा, नः परस्परनिरपेक्षसंग्रहादिनयरूपापन्नसांख्यादिमिथ्यादर्शनानां परस्परसव्यपेक्षतासमासादितानेकान्तरूपाणां विषकणिकासमूहविशेषमयस्य अमृतसंदोहस्येव सम्यक्त्वापत्तेः।१५ दृश्यन्ते हि विषादयोऽपि भावाः परस्परसंयोगविशेषसमासादितपरिणत्यन्तरा अगदरूपतामात्मसास्कुर्वाणाः मध्वाज्यप्रभृतयस्तु विशिष्टसंयोगावाप्तद्रव्यान्तरस्वभावा मृतिप्राप्तिनिमित्तविषयरूपतामासादयन्तः। न च अध्यक्षप्रसिद्धार्थस्य पर्यनुयोगविषयता अन्यथा अग्न्यादेरपि दाह्यदहनशक्त्यादिपर्यनुयोगोपपत्तेः । अत एव निरपेक्षा नैगमादयो दुर्नयाः सापेक्षास्तु सुनया उच्यन्ते । अभिहितार्थसंवादि चेदं वादिवृषभस्तुतिकृत्सिद्धसेनाचार्यवचनम् -
२० "नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः।
__ भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः" ॥[ ] इति । अथवा सांख्यायेकान्तवादिदर्शनसमूहमयैकस्य चूर्णनस्वभावस्य मिथ्यादृष्टिपुरुषसमूहविघटनसमर्थस्य वा यद्वा मिथ्यादर्शनसमूहा नैगमादयः-एकैकस्य नैगमादेर्नयस्य शतविधत्वात्___"एकेको वि सयविहो” [आवश्यकनि० उवग्घायनि० गा० ३६]
२५ इत्याद्यागमप्रामाण्यात्-अवयवा यस्य तद् मिथ्यादर्शनसमूहमयम् जिनवचनस्य मैगमादयः सापेक्षाः सप्त अवयवाः तेषामपि एकैकः शतधा व्यवस्थितः इत्यभिप्रायः।
[सप्तभङ्गयादिप्रदर्शनेनानेकान्तसमर्थनम् ] समूहरूपसप्तनयावयवोदाहरणापेक्षया च सप्तभङ्गीप्रदर्शनमागमज्ञा विद्धति सामान्यविशेषात्मकत्वाद् वस्तुतत्त्वस्य
१"न हु एगचक्केण रहो पयाइ । अंधो अपंगू अ वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ॥” इति संपूर्णा गाथा आवश्यकनि० पृ० १५।
२ सिद्धसेनीयत्वेन प्रसिद्धायां लभ्यायां च क्वापि स्तुतौ नेदं पद्यमुपलभ्यते । समन्तभद्रकृतित्वेन प्रसिद्ध स्वयंभूस्तोत्रे पञ्चषष्टितमत्वेन इदं पद्यं 'नयास्तव स्यात्पदसत्यलाञ्छिता' इति भवन्त्यभिप्रेतगुणा यतस्ततो' इति च पाठान्तरेण सहितं दृश्यते । हरिभद्रेण अनुयोगद्वारवृत्तौ “तदुक्तं च” इति निर्दिश्य 'भवन्त्यभिप्रेतगुणा' इति पाठसहितं पद्यमिदं समुद्धृतम् पृ० ११८ । आचाराङ्गटीकायां शीलाङ्काचार्येण एतादृशमेव एतत् पद्यं "खयूथ्यैरत्र बहु विजृम्भितम्" इति कृला उद्धृतम् पृ० ८५। हेमचन्द्रेण पुनः खोपज्ञशब्दानुशासनबृहद्वृत्तौ "स्तुतिकारोप्याह" इत्युक्त्वा इदं पद्यं उद्धृतम् खकीये च न्यासे विशेषनामग्रहणं विनैव "परोक्तेनापि द्रढयति" इत्युक्त्वा व्याख्यातम् १-१-२।।
३-मयिक-वा० बा० विना । ४ “सत्त नयसया हवंति एवं तु । अन्नो वि य आएसो पञ्चसया हुँति उ नयाणं" - आवश्यकनि० पृ. १३६ । विशेषाव. गा० २२६४ ।
Loading... Page Navigation 1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456