Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
ज्ञेयमीमांसा।
७४९
वस्त्राद्युपादानस्य असिद्धम् धर्मोपकरणत्वेन तस्य ग्रन्थत्वानुपपत्तेः । तथा च प्रयोगः-अर्हन्मार्गोक्तक्रियाव्यवस्थितानां सम्यग्दर्शनादिसंपयुक्तानां यतीनां वस्त्रादिकं न ग्रन्थः, धर्मोपकरणत्वात्, प्रमार्जनादिनिमित्तोपादीयमानपिन्छिकादिवत्, यत् तु कर्मबन्धहेतुतया ग्रन्थत्वेन प्रसिद्धं तत् धर्मोपकरणमपि न भवति, यथा लुब्धकादेम॒गादिबन्धनिमित्तं वागुरादिकम् । न च धर्मोपकरणत्वं वस्त्रादेरसिद्धम् वस्त्राद्यन्तरेण यतीनामुक्तलक्षणानामहत्प्रणीताऽब्रह्मपरित्यागादिलक्षणस्य व्रतसमू-५ हस्य सर्वथा संरक्षणहेतुत्वानुपपत्तेः । यच्च व्रतसंरक्षणहेतुः तद् धर्मोपकरणत्वेन परस्यापि सिद्धम् यथा पिञ्छिकादि वैधhण वागुरादि । न च पिन्छिकादेरभिष्वङ्गहेतुत्वानुपपत्तेर्धर्मोपकरणत्वं युक्तम् न वस्त्रादेः तद्विपर्ययात् इति वाच्यम् अनभिष्वङ्गनिमित्तस्यैव तस्यापि धर्मोपकरणत्वाभ्युपगमात् अभिष्वङ्गनिबन्धनस्य शरीरादेरपि अधर्मोपकरणत्वात् । न च शरीरेऽपि अप्रतिबद्धानां विदितवेद्यानां साधूनां वस्त्रादिषु 'मम इदम्' इति अभिनिवेशः । उक्तं च तत्त्वार्थसूत्रकृता १० वाचकमुख्येन
"यद्वत् तुरगः सत्स्वप्याभरणविभूषणेष्वनभिषक्तः।।
तद्वद् उपग्रहवानपि न संगमुपयाति निर्ग्रन्थः" ॥ [प्रशमर० का० १४१] अभ्युपगमनीयं चैतत् परेणापि अन्यथा शुक्लध्यानाग्निना कर्मेन्धनं भस्मसात् कुर्वतः परित्यक्ताशेषसंगस्य केनचित् तदुपसर्गकरणबुड्या भक्त्या वा वस्त्राद्यावृतशरीरस्य ग्रन्थत्वात् परमयोगिनो मुक्ति-१५ साधकत्वं न स्यात् । अथ यत् स्वयमादत्तं वस्त्रादि तद् अभिष्वङ्गनिमित्तत्वाद् न धर्मोपकरणम्, न; स्वयं गृहीतपिछिकादिना व्यभिचारात् । अथ पिच्छिकाद्यग्रहे अप्रमार्जितासनाद्युपवेशनादिसंभवतः सूक्ष्मसत्त्वव्यापत्तिसद्भावे प्राणातिपातविरमणादिमहाव्रतधारणानुपपत्तेः तदर्थं तद्ब्रहणम् धर्मोपकरणत्वं च पिंछिकादेः अत एव उपपन्नम् तर्हि अत एव पात्रस्यापि धर्मोपकरणत्वम् तद्रहणं च उपपनम् तदन्तरेण एकत्रैव भुजिक्रियां हस्त एव विदधतामारम्भदोषतः कर-चरणक्षालने च.जलगतासं-२० ख्येयादिसत्त्वव्यापत्तितो महाव्रतधारणानुपपत्तेः । न च प्रतिगृहम् ओदनस्य भिक्षामात्रस्य उपभोगाद् वस्त्रपूतोदकाङ्गीकरणाच्चायमदोषः तथाभूतप्रवृत्तेर्युष्मासु अनुपलम्भात् प्रवृत्तावपि प्रवचनोपघातप्रसक्तेः तस्य च अबोधिबीजत्वात् -
"छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहार" [
] इत्याद्यागमप्रामाण्यात् । न च गृहस्थवाससा पूतमपि उदकं निर्जन्तुकं सर्व संपद्यते तजन्तूनां सूक्ष्मत्वात् वस्त्रस्य चाघनत्वाद् गृहिणां तच्छोधने अतिशयप्रयत्नानुपपत्तेश्च । न च कर एव प्रत्युपेक्ष्यतत्सत्त्वानुपलब्धौ तदुपभोगाद् न पूर्वोक्तो दोषः तथा अनिरीक्षणात् तदनुपलब्धावपि तदभावनिश्चयायोगात् । न च यत्ननिरीक्षणानुपलब्धा व्यापाद्यमाना अपि सत्त्वा न व्रतातिचारकारिणः विषचूर्णादेरनुपलब्धभुक्तस्य प्राणनाशहेतुत्वोपलब्धेः । न च चतुर्थरसादेः प्रासुको-३० दकस्य उपभोगाद् अयमदोषः तत्रापि सत्त्वसंसक्तिसंभवात्-करप्रक्षिप्ते तस्मिन् तन्निरीक्षणे पानोज्झनयोस्तव्यापत्तिदोषस्य अपरिहार्यत्वात् पात्रादिग्रहणे तु तत्प्रत्युपेक्षणस्य तद्रक्षणस्य च सुकरत्वात् न व्रतातिचारदोषापत्तिः । न च त्रिवारोवृत्तोष्णोदकस्यैव परिभोगात् अयमदोषः तथाभूतस्य प्रतिगृहं तत्कालोपस्थायिनः तस्य अप्राप्तेः प्राप्तावपि तस्य तृडपनोदाक्षमत्वात् तदयक्तस्य च अनुत्तमसंहननस्य इदानींतनयतेः आर्तध्यानोपपत्तेः तस्य च दुर्गतिनिबन्धनत्वात् । न च ३५ तृडादेर्दुःखस्य तपोरूपत्वेन आश्रयणीयत्वात् अयमदोषः अनशनादेर्बाह्यतपस आन्तरतपउपचयहे. तुत्वेन आश्रीयमाणत्वात् अन्यादृग्भूतस्य च अतपस्त्वात्
__“सो य तवो कायव्वो जेण मणो मंगुलं न चिंतेई"। [ पञ्चव० पृ० ३५ गा०२१४] १-त्युपेक्षतत्सत्वा-बृ० वा. बा. भां० मा० ।-त्युपेक्षितसत्वा-आ० ।
२"जेण न इंदिअहाणी जेण य जोगा ण हायंति" इत्युत्तरार्धम् । हरिभद्रः खीयेऽष्टकप्रकरणे यशोविजयः ज्ञानसारे च एनामेव गाथामनुसरतः । तथाहि
"मनइन्द्रिययोगानामहानिश्वोदिता जिनैः । यतोऽत्र तत् कथं न्वस्य युक्ता स्याद् दुःखरूपता"?॥५॥-तपोऽष्टकम् । "तदेव हि तपः कार्य दानं यत्र नो भवेत् । येन योगान हीयन्ते क्षीयन्ते नेन्द्रियाणि वा"-अष्ट.३१॥७॥
Loading... Page Navigation 1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456