Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
७४८
तृतीये काण्डेनेष्यते ? न च स्त्री-स्रक्चन्दनाद्यभावोपजायमानसंक्लेशपरिणामनिबर्हणार्थ ख्यादेरपि ग्रहणं प्रसज्यत इति वक्तव्यम् क्षुद्वेदनाप्रशमनिमित्तत्रिकोटीपरिशुद्धाहारग्रहणवद् अङ्गनासंप्रयोगसंकल्पप्रभववेदनापरिणामोपशमार्थ वृष्यतरमांसाद्याहारग्रहणस्यापि प्रसक्तेः । अथ तथाभूताहारग्रहणे सुतरां क्लिष्टाध्यवसायोत्पत्तिप्राबल्यमिति न तद्ब्रहणम् तत् ख्यादिग्रहणेऽपि समानम् । यदपि ५वस्त्राद्यभावे संक्लेशपरिणामोत्पत्तिः कातराणाम् न स्वशरीरमपि काष्ठवद् मन्यमानानां दिग्वाससाम् तथादर्शनात् इति, तदपि अनुभवविरुद्धम्। आर्तध्यानोपगतानामनन्तसत्त्वोपमर्दविधाय्यनलार म्भादिप्रतिषिद्धाचरणवत्तया तेषामुपलम्भात् तदनाचरणवतस्तु आत्महिंसकत्वेन अविरत्याश्रयणाद् अयतित्वं न्यायतः प्रसक्तम् । अथ गण्डच्छेदनादिप्रादुर्भवदुःखातिशयमसहमानकातरातुरवैत् तहुःखान्तं न शीतादिदुःखमसहमानः संसारवाधान्तमुपयातुं क्षमः तर्हि क्षुद्वेदनादुःखासहनेऽपि १० एतत् समानम् । अथ मुक्तिमार्गाविरोधित्वाद् आहारग्रहणमदुष्टम् वस्त्रादिग्रहणमपि अत एव किं नादुष्टम् ? अथ वस्त्रादेर्मलादिदिग्धस्य यूकादिसन्मू(सम्म)छनानेकसत्त्वहेतुतया तद्ब्रहणे तद्व्यापत्तेरवश्यंभावित्वात् मुक्तिमार्गाविरोधित्वं तस्यासिद्धम् तार्ह आहारग्रहणेऽपे एतत् समानम्सम्मूर्छनाद्यनेकजन्तुसंपातहेतुत्वस्य तत्परिभोगनिमित्ततद्विनाशस्य च तत्रापि संभवात् । तथाहिसंभवन्त्येव आगन्तुकाः सम्मूर्छनजाश्च अनेकप्रकारास्तत्र जन्तवः तत्परिभोगे च अवश्यंभावी तेषां १५ विनाशः भुक्तस्य च तस्य कोष्ठगतस्य संसक्तिमत्त्वात् तदुत्सर्गे अनेककृम्यादिसत्त्वव्यापत्तिरवश्य
भाविनी । अथ विधानेन तत्परिभोगादिकं विद्धतो न सत्त्वव्यापत्तिः व्यापत्तौ वा शुद्धाशयस्य तद्रक्षादौ यत्नवतो गीतार्थस्य ज्ञानादिपुष्टालम्बनप्रवृत्तेः अहिंसकत्वाद् न तद्ब्रहणं मुक्तिमार्गविरोधि तर्हि वस्त्रादिग्रहणमपि एवं क्रियमाणं कथं मुक्तिमागविरोधि स्यात् ? अथ वस्त्रादेर्मलदिग्धस्य क्षालने
अप्कायादिविनाशः बाकुशिकत्वं च अक्षालने संसक्तिदोष इति उभयतः पाशारजरिति तद्ब्रहणं २० मुक्तिमार्गविरोधि, न; आहारादिग्रहणेऽपि अस्य समानत्वात् । तथाहि-तद्दिग्धस्य आस्यादेः प्रक्षालनादौ अप्कायादिविनाशः अक्षालने प्रवचनोपघात इति तद्ब्रहणस्य मुक्तिमार्गविरोधित्वं कथं न समानम् ? अथ प्रासुकोदकादिना यत्नतस्तदिग्धाऽऽस्यादिप्रक्षालने नायं दोषः वस्त्रादिशोधनेऽपि यत्नतः क्रियमाणे अदोष एव । तेन 'न साक्षाद् वस्त्रग्रहणस्य मुक्तिसाधनत्वम् रत्नत्रयस्यैव साक्षात् तत्साधनत्वात् । नापि परम्परया रत्नत्रयकारणत्वेन तगहणस्य रत्नत्रयविरोधित्वात्-निष्परिग्रह२५विरोधि सपरिग्रहत्वमिति सकललोकप्रसिद्धम् रूपज्ञानोत्पत्तेस्तम इव । न च रत्नत्रयहेतुशरीरस्थिति
कारणत्वेन वस्त्रादिग्रहणं परम्परया मुक्तिसाधनम् तदन्तरेणापि रत्नत्रयनिमित्तशरीरस्थितिसंभवात्' इति यदुक्तम् तत् प्रदर्शितन्यायेन प्रतिक्षिप्तं द्रष्टव्यम् । आहारग्रहणेऽपि अस्य समानत्वेन प्रदर्शितत्वात् । अत एव 'साक्षात् पारम्पर्येण वा मुक्त्यनुपयोगिवस्त्रादिग्रहणं रागाद्युपचयहेतुः तत् स्वीकुर्वस्तृष्णायुक्तत्वात् यत्याभासो गृहस्थं नातिशेते' इत्यादि अपकर्णनीयम् आगमोक्तविधिना ३०वस्त्रादिग्रहणस्य हिसाद्यपायरक्षणानामत्ततया मुक्तिमागसम्यग्ज्ञानाद्युपबृहकत्वात् तत्परित्यागस्यत
अर्वाकालीनयत्यपेक्षया तदाधकत्वात् । ततो विशेष्यसद्भावे 'सम्यग्ज्ञानाद्यन्वितत्वे सति' इति विशेषणमसिद्धम् सति च अस्मिन् विशेष्यमसिद्धम् इति व्यवस्थितम् । तन्न रागाद्यपचयनिमित्तता परव्यावर्णितस्वरूपस्य नैर्ग्रन्थ्यस्य सिद्धा । अत एव व्यावर्णितखरूपनैर्ग्रन्थ्यविपक्षभूतत्वेऽपि वस्त्रादि
ग्रहणस्य न रागाद्युपचयं प्रति गमकत्वम् तद्विरुद्धेन सम्यग्दर्शनाद्युपचयेन यथोक्तवस्त्रादिग्रहणस्य १५व्याप्तत्वेन तद्विरुद्धसाधकत्वात् । दृष्टान्तस्यापि परव्यावर्णितनेग्रेन्थ्यविपक्षभूतत्वासिद्धः साधनविकलता । न च यथोक्ताङ्गनासंगादिरपि उपसर्गसहिष्णोराग्यभावनावशीकृतचेतसो योगिनो रागायुपचयहेतुः भरतेश्वरप्रभृतिषु तस्य तत्प्रक्षयहेतुत्वेन शास्त्रे श्रवणात् “जे जत्तिआ रहेज भवस्स" [
] इत्याद्यागमप्रामाण्यात् । रागाद्यपचयनिमित्तनैर्ग्रन्थ्यविपक्षभूतत्वं च
१-मार्थ रप्यतरमां-वा. बा० ।-मार्थ वृषस्यतरमां-आ• हा० वि०।-मार्थ वृषस्यत्तरमां-भा० मा० । २-वत्तदुः-आ. हा. वि.। ३
भा. मा० ।-म्मूर्छजाश्च वा.बा.। ४ संसक्किदो-वा. बा। ५जेजेतिमाए.भा. हा. वि.।
Loading... Page Navigation 1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456