Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
७०४
तृतीये काण्डे -
किं य एव घटादयो विनाशमनुभवन्ति स्वकारणादिसमवायिनः तद्वृत्यात्मक एवं समवायः अविनष्टे पटादिसंवन्ध्यन्तरेऽवतिष्ठते, आहोखित् अन्य एव असौ इति कल्पनाद्वयम् । यदि आद्यः पक्षस्तदा प्रागवस्थावद् अप्रच्युतवृत्तित्वाद् घटादयोऽवस्थिता एव स्युः तदनवस्थाने वा अनवस्थितवृत्तित्वात् समवायस्यापि विनाशः तस्य वृत्त्यात्मकत्वात् अन्यथा तस्य तद्रूपतानुपपत्तेः । स्वतन्त्रस्य च ५ तदनुपकारिणस्तद्वृत्तिः 'समवायः' इति नामकरणे संज्ञामात्रमेव भवेत् न वस्तुतथाभावः तथा च अविनष्टसंवन्ध्यवस्थायामपि घटाद्यो न स्वाश्रयवृत्ताः समवायसद्भावबलात् सिध्येयुः विनष्टसमवायिकारणावस्थायामिव परमार्थतो वृत्त्यभावात् एकरूपवृत्तिसद्भावेऽपि तेषां विनाशाभ्युपगमात् न तन्निमित्ता स्वकारणेषु तेषां स्थितिर्भवेत् तत्सद्भावेऽपि कथं तद्भावनिमित्तस्तद्भाव इति स्वयमेव चिन्त्यम् । अथं द्वितीयः पक्षस्तदा संयोगादिवत् समवायबहुत्वप्राप्तेः 'समवायोऽभेदवान्' इत्यभ्युप१० गमव्याहतिः नित्यत्वे च समवायस्य अभ्युपगम्यमाने स्वकारणसमवायस्य स्वसत्तासमवायस्य च जन्मशब्दवाच्यस्य सर्वदा सद्भावात् कार्यजन्मनि क्वचिदपि कारणानां साफल्यं न स्यात् तथा च अध्यक्षादिविरोधः तन्त्वादेः पटादिकार्यजनकत्वेन अध्यक्षादिना प्रतीतेः “अन्यतरकर्मजः उभयकैर्मजः संयोगजश्च संयोगः” [ वैशेषिकद० ७-२-९] “विभागोऽपि अन्यतरोभयकर्म - विभागजः” [ ] “इन्द्रियार्थसन्निकर्षोत्पन्न ज्ञानम्" [ न्यायद० १-१-४] इत्यादिजन्मप्रतिपादकसूत्रसमूहविरोधश्च । १५ समवायलक्षणस्य च जन्मनो नित्यतया क्रमासंभवाद् भावानां क्रमोत्पत्तिरुपलभ्यमाना विरुद्धा च स्यात् । समवाय लक्षणजन्मनित्यतया च 'जगद् अनुपकार्योपकारकभूतम्' इति शास्त्रप्रणयनमनर्थकं भवेत् । बुद्धिजन्मनोऽपि समवायस्वभावतया क्रमाभावात् “युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” [ न्यायद० १-१-१६] इत्यादि सर्वमपि विरुद्धं स्यात् इति नित्यसमवाय प्रकल्पनमसमञ्जसमिति स्थितम् । तदेवमुलूक प्रतिपादितशास्त्रस्य मिथ्यात्वम् तदभिहितपदार्थानामप्रमाणत्वात् प्रमाण२० बाधितत्वाच्च । आचार्यस्तु एतत् सर्व हृदि कृत्वा तन्मिथ्यात्वाऽविनाभूतं प्रतिपादितसकलन्यायव्यापकम् ‘जं सविसय-' इत्यादिना गौथापश्चार्धेन हेतुमाह यस्मात् स्वविषयप्रधानताव्यवस्थिताऽन्योन्यनिरपेक्षोभयन्याश्रितं तत् अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वादिनाविनाभूतत्वात् ॥ ४९ ॥
[ अन्योन्यनिरपेक्षनयाश्रितानां वादानां मिथ्यात्वराहित्याभावप्रतिपादनम् ] अन्योन्यनिरपेक्षनयाश्रितस्य मिथ्यात्वाऽविनाभूतत्वमेव दर्शयन्नाह - जे संतवायदो से सक्कोलूया भणति संखाणं ।
संखा य असव्वाए तेसिं सव्वे वि ते सच्चा ॥ ५० ॥ यान् एकान्तसद्वादपक्षे द्रव्यास्तिकाभ्युपगतपदार्थाभ्युपगमे शाक्यौलूक्या दोषान् वदन्ति साङ्ख्यानां क्रिया - गुणव्यपदेशोपलब्ध्यादिप्रसङ्गादिलक्षणान् ते सर्वेऽपि तेषां सत्या ३० इत्येवं संबन्धः कार्यः । ते च दोषाः एवं सत्याः स्युः यद्यन्यनिरपेक्षनयाभ्युपगतपदार्थप्रतिपादकं तत्
२५
१ - त् न तत्स - वा० बा० ।
२ “अथान्य एव संयोगविभाग बहुतादिवत् । संबन्ध्यन्तरसद्भावे समवायोऽवतिष्ठते ॥ संयोगादिवदेवं हि नन्वस्य बहुता भवेत् । एवमाद्यस्य सद्भावे बहु स्यादसमञ्जसम्” ॥
- तत्त्वसं ० का ० ८६५-८६६ पृ० २७३ - २७४ ।
३- कर्मसं - बृ० भ० मां० । “अप्राप्तयोः प्राप्तिः संयोगः स च त्रिविधः - अन्यतरकर्मजः उभयकर्मजः संयोगजश्च " - प्रशस्त० कं० पृ० १३९ पं० १८ ।तत्त्वसं० पञ्जि० पृ० २७४ पं० ९ ।
४ “एतेन विभागो व्याख्यातः” — वैशेषिकद० ७-२-१०।
“प्राप्तिपूर्विकाऽप्राप्तिर्विभागः स च त्रिविधः - अन्यतरकर्मजः उभयकर्मजः विभागजश्च " - प्रशस्त० कं० पृ०
१५१ पं० ५ ।
५ पृ० ६५६ गा० ४९ ।
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456