Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
ज्ञेयमीमांसा।
७०३ प्रतिषिद्धत्वात् , तत्सद्भावेऽपि चायं पर्यनुयोगस्तत्रापि तुल्यः । तथाहि-यदि 'इह कुण्डे दधि' इति बुद्धिः संयोगनिमित्ता तस्य च एकत्वम् तदा निमित्तत्वाविशेषात् यथा 'कुण्डे दधि' इति प्रत्ययः तथा 'दनि कुण्डम्' इत्यपि स्यात् दधि-कुण्डसंयोगस्याविशेषे तजन्यप्रत्ययस्यापि अविशेषप्रसक्तेः अन्यथा तस्य तन्निमित्तत्वायोगात् अतिप्रसङ्गात् । किञ्च, यदि 'इह तन्तुषु पटः' इति प्रत्ययः तन्तु. पटव्यतिरिक्तनिमित्तमन्तरेण न स्यात् 'इह समवायिषु समवायः' इत्यपि प्रत्ययः अपरसमवाय-५ निमित्तमन्तरेण न स्यात् । अथापरसमवायप्रकल्पनायामनवस्थाप्रसक्तेस्तमन्तरेणापि अस्य प्रत्ययस्योत्पत्तिस्तर्हि अनेनैव हेतुरनैकान्तिकः स्यात् इति न 'इह' प्रत्ययात् समवायसिद्धिः । यच्च 'कारणानुपलब्धेर्नित्यः समवायः' इत्यभिधानम् , तदप्यसंगतम्, यतो यद्यसौ नित्यः स्यात् तदा घटादीनामपि नित्यत्वं प्रसज्येत स्वाधारेषु तेषां सर्वदाऽवस्थानात् । तथाहि-एषां समवायवशात् स्वाधारेषु अवस्थानमिष्यते स च नित्य इति किमिति सदैते न संतिष्ठेरन् ? अथ स्वारम्भकावयवविनाशाद् १० विभागाद् वा घटादीनां विनाशः सत्यपि समवायेऽवस्थितिहेतौ सहकारिकारणान्तराभावाद विरोधि प्रत्ययोपनिपाताच्च ततो न घटादीनां नित्यत्वप्रसङ्ग इति, असदेतत् । यतः कपालादीनां घटाद्यारम्भकावयवानामपि स्वारम्भकावयवेषु समवायोऽभ्युपगम्यते तेषामपि स्वारम्भकावयवेषु यावत् परमाणुः तस्य च नित्यत्वाद नान्यथात्वसद्भाव इति सर्वेषां सर्वदा स्वारम्भकावयवेषु समवायसद्भावात् कुतो विभागो विनाशोवा-येन कारणविभागादिसद्भावात् घटादेविनाशोत्पत्तिर्भवेत्-विरोधि.१५ समवायसद्भावे विभागादेरनुत्पत्ते (?) यदि च स्वारम्भकावयवानां विनाशोऽभ्युपगम्येत तदा समवायस्यापि विनाशाभ्युपगमोऽवश्यंभावी संबन्धिनिवृत्तौ संबन्धनिवृत्तेरवश्यंभावित्वात् कुण्ड-बदरसंयोगिविनाशे तत्संयोगवत् , संबन्धिनां वा अविनाशप्रसङ्गः अविनष्टसंबन्धत्वात् अनुपरतसंयोगद्रव्यद्वयवत् अन्यथा उभयेषामपि तत्संबद्धस्वभावहानिप्रसक्तिः स्यात् । अर्थं यदि निवृत्ताशेषसंबन्धित्वात् समवायविनाश इति प्रथमप्रयोगार्थस्तदा हेतोः पौकदेशासिद्धताप्रसक्तिः न हि अशेषाणां २० संवन्धिनां प्रलयेऽपि विनाशः परमाण्वादीनां तत्रापि अवस्थानात् । अथ 'विनष्टकतिपयसंबन्धित्वात् इति हेतुर्विवक्षितस्तदा अनैकान्तिकः यतः यदि नाम कश्चित् संबन्धी विनष्टस्तथापि अपरसंबन्धिनिबन्धना संबन्धस्य अवस्थितिर्यक्तैव । न च संयोगस्यापि कतिपयसंयोगिविनाशेऽपि अपरसंयोग्यः वस्थानात् अनेनैव न्यायेन अवस्थानप्रसक्तिः, संयोगस्य प्रतिसंयोगि भिन्नत्वात् तद्विनाशे विनाशोपपत्तेः समवायस्य तु सर्वत्र एकत्वात् नैकसंबन्धिविनाशे विनाशः 'इह' प्रत्ययस्य अन्यत्रापि अविशे-२५ पात् तन्निबन्धनस्य समवायस्यापि अभेद इति नान्यसंवन्धिसद्भावेतद्विनाशप्रसक्तिः, असदेतत् ; यतः
१ पृ० ६७९ पं० ९ तथा पृ० ११३ ६ ४२-1 २ पृ. ७०० ५० १४ । ३ “नित्यत्वेनास्य सर्वेऽपि नित्याः प्राप्ताः (घटादयः)। आधारेषु सदा तेषां समवायेन संस्थितेः" ॥
-तत्त्वसं० का० ८५४ पृ. २७१। ४ "स्वारम्भकविभागाद्वा यदि वा तद्विनाशतः । ते नश्यन्ति क्रियाद्या (दीव) योगादेरिति चेन्न तत् ॥ खाधारैस्समवायो हि तेषामपि सदा मतः । तेषां विनाशभावे तु नियताऽस्यापि नाशिता" ॥
-तत्त्वसं० का०८५५-८५६ पृ. २७१ । ५ “संबन्धिनो निवृत्तौ हि संबन्धोऽस्तीति दुर्घटम् । न हि संयुक्तनाशेऽपि संयोगो नोपतिष्ठते ॥ यथा संयोगभावे तु संयुक्तानामवस्थितिः । समवायस्य सद्भावे तथा स्यात् समवायिनाम्" ॥
-तत्त्वसं० का० ८५६-८५८ पृ. २७२ । ६ तत्संबन्धख-आ० । “अन्यथा तत्संबन्धखभावहानिरुभयेषामपि प्रसज्येत"-तत्त्वसं० पञ्जि. पृ०२७२ पं०१८॥ ७ "एकसंबन्धिनाशेऽपि समवायोऽवतिष्ठते । अन्यसंबन्धिसद्भावाद् योगो नो चेन्न भेदतः" ॥
-तत्त्वसं० का० ८५९ पृ. २७२ । ८ "यद्येवं ये विनश्यन्ति घटाद्याः समवायिनः । तेषां वृत्त्यात्मको योऽसौ समवायः प्रकल्पितः॥
स एव व्यवतिष्ठेत किं संबन्ध्यन्तरस्थितेः । अथान्य एव संयोगविभागबहुतादिवत् ॥ नाद्यस्तल्लक्षणस्यैव समवायस्य संस्थितौ । पूर्ववत् ते स्थिता एव प्राप्नुवन्ति घटादयः॥ न तेषामनवस्थाने तेषां (वृत्त्यात्मकः क्वचित् )। सम( वायो )वतिष्ठत संज्ञामात्रेण वा तथा । अतः प्रागपि सद्भावान ते वृत्ताः स्युराश्रये । पश्चादिव तथा ह्येषा वृत्तिस्तेषामवस्तुतः" ॥
-तस्वस० का०८६०-८६४ पृ.१७
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456