Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
७१३
आयमीमांसा। केवलं बीजादिः कारणत्वेन भावानां निश्चितः किन्तु देश-कालादिरपि । तथाहि-यदि प्रतिनियतदेश-कालहेतुता कण्टकादेस्तैण्यादेन स्यात् तदा येयमतद्देश-कालपरिहारेण प्रतिनियतदेश-कालता तेषामुपलम्भगोचरचारिणी सा न स्यात् तन्निरपेक्षत्वात् तद्वद् अन्यदेशकाला अपि ते भवेयुः न चैवम् अतः प्रतिनियतदेशादौ वर्तमानास्तदपेक्षास्त इति सिद्धम् तथा च तत्कार्या अपेक्षालक्षणत्वात् तत्कार्यत्वस्य नियतदेशतया च तेषां वृत्तिरध्यक्षत एव सिद्धेति कथं न तत्कार्यतावगतिः ? यदपि ५ 'कादाचित्कत्वात्' इति साधनम् , तदपि विरुद्धम् ; साध्यविपर्ययसाधनाद् अहेतोः कादाचित्कत्वानुपपत्तेः । साध्यविकलश्च दृष्टान्तः अहेतुकत्वस्य तत्राप्यभावात् । एवमनुपलभ्यमानसत्ताकं भावानां कारणमिति हेतोरसिद्धता प्रतिज्ञायाश्च प्रत्यक्षविरोधो व्यवस्थितः । सिद्धत्वेऽपि चास्य हेतोरनैकान्तिकत्वम् । तथाहि-यदि अनुपलम्भमात्रं हेतुत्वेन उपादीयते तदा प्रमाणाभावात् कारणसत्ताभावासिद्धः कथं नानैकान्तिकता ? तथाहि-कारणम् व्यापकं वा निवर्तमान कार्यम् व्याप्यं वा १० आदाय निवर्तते । न च प्रमाणमर्थसत्ताया व्यापकं वृक्षत्ववत् शिंशपायाः अभिन्नस्यैव व्यापकत्वात् । न च प्रमाण-प्रमेययोरमेदः भिन्नप्रतिभासविषयत्वात् । नापि प्रमाणं कारणमर्थस्य व्यभिचारात् देश-कालादिविप्रकृष्टानां भावानां प्रमाणाविषयीकरणेऽपि सत्ताऽविरोधात् । न च यदन्तरेणापि यद् भवति तत् तस्य कारणम् अतिप्रसङ्गात् कारणत्वाभ्युपगमे स्वाभ्युपगमव्याघातात् । न च प्रमा. णात् प्रमेयप्रभवः अपि तु प्रमेयात् प्रमाणस्य अन्यथा तेन तद्हणाऽयोगात् । न च प्रमाणमप्रतिबद्धमपि १५ अर्थसत्तानिवर्तकम् अतिप्रसङ्गात्-गोनिवृत्तौ अश्वनिवृत्तिप्रसक्तेः। किञ्च, अनुपलब्धिर्हेतुत्वेन उपादीयमाना खोपलम्भनिवृत्तिरूपा वा उपादीयेत, सर्वपुरुषोपलम्भनिवृत्तिस्वभावा वा? तत्र न तावद् आद्यः पक्षः खल-बिलाद्यन्तर्गतस्य बीजादेः स्वोपलम्भनिवृत्तावपि सत्ताअनिवृत्तेर्हेतोरनैकान्तिकत्वात् । अथ द्वितीयः पक्षः सोऽपि न युक्तः; हेतोरसिद्धेः न हि मयूरचन्द्रकादेः सर्वपुरुषैरदृष्टं कारणं नोपलभ्यते इत्यर्वाग्दशा निश्चेतुं शक्यम् । किञ्च, 'निर्हेतुका भावाः' इत्यत्र हेतुरुपादीयते, आहो-२० खित् नेति ? यदि नोपादीयते तदा न स्वपक्षसिद्धिः प्रमाणमन्तरेण तस्या अयोगात् । अथ हेतुरुपादीयते तदा स्वाभ्युपगमविरोधः प्रमाणजन्यतया स्वपक्षसिद्धेरभ्युपगमात् । तदुक्तम्
_ "न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञां स्वयमेव बाधते । १ "तदपेक्षा तथावृत्तिरपेक्षा कार्यतोच्यते । प्रत्यक्षा च तथा वृत्तिः सिद्धास्तेनेह हेतवः" ॥
-तत्त्वसं० का० ११७ पृ. ६४ । -कार्यापे-बृ० आ. हा. वि.। "तदन्यदेशादिपरिहारेण नियते देशादौ या वृत्तिरियमेवापेक्षेत्युच्यते न खभिप्रायात्मिका । स्यादेतद् यदि नाम तदपेक्षा तेषाम् तथापि तत्कार्यता कथमवसितेत्याह-अपेक्षा कार्यतोच्यत इति"
-तत्त्वसं० पजि. पृ. ६४ पं. १७॥ २-षामवृ-भा. मा. विना। ३ "तत्वाभाविकवादोऽयं प्रत्यक्षेण प्रबाध्यते । प्रत्यक्षानुपलम्भाभ्यां हेतुरूपस्य निश्चयात्"।
-तत्त्वसं० का० ११८ पृ. ६४। ४ "मा वा प्रमाणसत्ता भूद्धेतुसद्भावसिद्धये । तथापि मानाभावेन नैवार्थासत्त्वनिश्चयः" ॥
-तत्त्वसं० का० ११९ पृ. ६५ । ५ “यस्मादर्थस्य सत्ताया व्यापकं न च कारणम् । प्रमाणं भेदसद्भावाझ्यभिचारात् तदुद्भवात्" ॥
-तत्त्वसं० का० १२० पृ० ६५। ६यमन्त-बृ. आ. हा.वि.। "कारणलाभ्युपगमे वा"-तत्त्वसं० पजि. पृ. ६५५० १५॥ ८ "यश्च नैवंविधो भावस्तस्य नैव निवृत्तितः । ऐकान्तिकमसंबन्धाद् गम्यतेऽन्यनिवर्तनम्" ॥
-तत्त्वसं० का० १२१ पृ. ६५॥ ९ "सर्वा दृष्टिश्च संदिग्धा खा दृष्टिर्व्यभिचारिणी। विन्ध्यादिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वतः" ।
-तत्त्वसं. का० १२२ पृ०६५। १० धुस्तूरे तमाले च खलशब्दः बिलस्त वेतसवृक्षे-वैद्यक. सिं०। ११ “अहेतुकबसिद्धयर्थ न चेद्धेतुः प्रयुज्यते । न चाप्रमाणिकी सिद्धिरतः पक्षो न सिद्धयति ॥ तत्सिद्धये च हेतुश्चेत् प्रयुज्येत तथापि न । सिद्धेस्तद्धेतुजन्यत्वात् पक्षस्ते संप्रसिद्धयति" ॥
-तत्त्वसं० का० १२३-१२४ पृ.६६। १२ तत्त्वसं० पत्रिकायाम् "तथा चोकमाचार्यसरिपादैः" इति निर्दिश्य पद्यमिदमुपनिबद्धम् तत्र च "खयमेव सादयेत्" इति पाठो मुद्रितः-पृ.६६५० १४ ।
Loading... Page Navigation 1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456