Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
७३६
तृतीये काण्डेध्यानमासादयति । प्रायः पूर्व विदेव तदनन्तरं ध्यानान्तरे वर्तमानः क्षायिकक्षान-दर्शन-चारित्र-वी. र्यातिशयसंपत्समन्वितो भगवान् केवली जायत इति स च अत्यन्तापुनर्भवसंपदङ्गनासमालिङ्गिततनुः कृतकृत्यः अचिन्त्यज्ञानाद्यैश्वर्यमाहात्म्यातिशयपरमभक्तिनम्रामरेश्वरादिवन्द्यचरणः अन्तर्मुहूर्तम् देशोनां वा पूर्वकोटिं भवोपग्राहिकर्मवशाद् विहरन् यदा अन्तर्मुहूर्तपरिशेषायुष्कस्तत्तुल्यस्थितिनाम५गोत्र वेदनीयश्च भवति तदा मनो-वार-बादरकाययोगं निरुध्य सूक्ष्मकाययोगोपगः सूक्ष्मक्रियाऽप्र. तिपाति शुक्लध्यानं तृतीयमध्यास्ते यदा पुनरन्तर्मुहूर्तस्थितिकायुष्ककर्माधिकतरस्थितिशेषकर्मत्रयो भवत्यसौ तदा आयुष्ककर्मस्थितिसमानस्थितिशेषकर्मसंपादनार्थ समुद्धातमाश्रित्य दण्ड-कपाटमन्थलोकापूरणानि स्वात्मप्रदेशविसरणतश्चतुर्भिः समयैर्विधाय तावद्भिरेव तैः पुनस्तान् उपसंहृत्य स्वप्रदेशविश(स)रणसमीकृतभवोपग्राहिकर्मा स्वशरीरपरिमाणो भूत्वा ततः तृतीयं शुक्लध्यानभेदं परिस१०मापय्य पुनश्चतुर्थ शुक्लध्यानमारभते तत् पुनर्विगतप्राणापानप्रचाराशेषकाय-वार-मनोयोगसर्वदेश
परिस्पन्दत्वाद् विगतक्रियानिवर्ति इत्युच्यते तत्र च सर्वबन्धास्रवनिरोधः अशेषकर्मपरिक्षयसामोपपत्तेः तदेव च निश्शेषभवदुःखविटपिदावानलकल्पं साक्षाद् मोक्षकारणम् तद्ध्यानवांश्च अयोगिकेघली निःशेषितमलकलङ्कोऽवाप्तशुद्धनिजस्वभाव ऊर्ध्वगतिपरिणामस्वाभाव्यात् निवातप्रदेशप्रदीपशि
खावद ऊध्र्व गच्छति एकसमयेन आलोकान्तात् विनिमुक्ताशेषबन्धनस्य प्राप्तनिजस्वरूपस्य आत्मनो १५ लोकान्ते अवस्थानं मोक्षः “बन्धवियोगो मोक्षः" [ ] इति वचनात् ।
अत्र च जीवाजीवयोः आगमादिव अध्यक्षाऽनुमानतोऽपि सिद्धिः प्रदर्शिता आस्रवस्यापि तथैव, कर्मयोग्यपुद्गलात्मप्रदेशानां परस्परानुप्रवेशस्वभावस्य तु बन्धस्य अनुपलब्धावपि अध्यक्षतः अनुमानात् प्रतिपत्तिः । तथाहि-अशेषज्ञेयज्ञानस्वभावस्य आत्मनः स्वविषयेऽप्रवृत्तिर्विशिष्टद्रव्यसंवम्धनिमित्ता, पीतहापूरपुरुषस्वविषयज्ञानाऽप्रवृत्तिवत्, यञ्च ज्ञानस्य स्खविषयप्रतिबन्धकं द्रव्यं तद् २० ज्ञानावरणादि वस्तुसत् पुद्गलरूपं कर्म, आत्मनश्च सकलशेयज्ञानस्वभावता स्वविषयाप्रवृत्तिश्च छद्म
स्थावस्थायां प्राक् प्रदर्शितैव । औदारिकाद्यशेषशरीरनिबन्धनस्य अनेकाऽवान्तरभेदभिन्नाष्टविधकर्मात्मकस्य कार्मणशरीरस्य सर्वज्ञप्रणीतागमात् सिद्धेः कथं न ततो बन्धसिद्धिः ? न च कार्मणशरीरस्य मूर्तिमत्त्वात् सत्त्वे उपलब्धिः स्यात् अनुपलम्भाच्च तद् असत् इति वाच्यम् यतः न सर्व मूर्तिमद् उपलभ्यते सौम्यात् पिशाचादिशरीरस्येव औदारिकादिशरीरनिमित्ततयोपकल्पितस्य अनुपल२५म्मेऽपि अपह्नोतुमशक्यत्वात् । कथमनुपलभ्यमानस्य अस्तित्वं तस्येति चेत्, न; आप्तवादात् तस्य सिद्धेः । न च तदभाव औदारिकाद्यपूर्वशरीरयोग आत्मनः स्यात् । न हि रजवाकाशयोरिव मूर्तामूर्त योर्बन्धविशेषयोगः कार्मणशरीराविनाभूतश्चामुक्तेः सदात्मा इति तस्य कथंचिद् मूर्तत्वम् ततश्च औदारिकादिशरीरसंबन्धो रजु-घटयोरिव उपपत्तिमान् । अथ सूक्ष्मशरीरसिद्धावपि आस्रवनिरपेक्षाः परमाणवो वाय्वादिसूक्ष्मद्रव्यनिमित्तपरमाणुद्रव्यवद् भविष्यन्तीति न बन्धहेत्वास्रवसिद्धिः, नैतत्; ३० क्रोडीकृतचैतन्यप्रयोजनस्य अचेतनस्य आस्रवनिरपेक्षपरमाणुहेतुत्वानुपपत्तेः न हि अभ्यन्तरीकृतचैतन्यप्रयोजनस्य आकाशद्रव्यादेार-बुद्धि-शरीरारम्भादिनिरपेक्षपरमाणुजन्यता परस्यापि सिद्धा अतः तृष्णानुबद्धस्य चैतन्यस्य मनो-वाक्-कायव्यापारवतः कर्मवर्गणापुद्गलसचिवस्य कार्मणशरीरा. नुविद्धस्य तथाविधतच्छरीरनिर्वर्तकत्वम् अन्यथा तथाविधकारणप्रभवतच्छरीराभावे आत्मनो बन्धा. भावतः संसारिसत्त्वविकलं जगत् स्यादेव । तीर्थान्तरीयैरपि आतिवाहिकादिशब्दवाच्यतया अभ्युप३५ गम्यमानं कार्मणशरीरं सकलदृष्टपदार्थाविसंवाद्यहंदुक्तागमप्रतिपाद्यमवश्यमभ्युपगन्तव्यम् अन्यथा
सकलदृष्टाऽदृष्टव्यवहारोच्छेदप्रसङ्गः । न च अचेतनस्य तस्य कथं भवान्तरप्रापकत्वम् ? चेतनाधि. प्ठितस्य अचेतनस्यापि देवदत्तव्यापारप्रयुक्तदेशान्तरप्रापणशक्तिमन्नौद्रव्यवद अचेतनस्यापि तत्प्रापक. त्वाविरोधात् । न च सदा चैतन्यानुषक्तस्य तस्य अचेतनव्यपदेशयोगितेति प्राक प्रतिपादितत्वात् । तदेवम् अनुमानाऽऽगमाभ्यां बन्धस्य प्रसिद्धिः । संवरस्य तु अध्यक्षाऽनुमानाऽऽगमप्रसिद्धता
१ "कृत्स्नकर्मक्षयो मोक्षः" तत्त्वार्थसू० अ० १०-३। २-णुवृत्त्यवद भ-वृ. आ. हा० वि० ।
३-तस्यपि देव-बृ० आ० हा० वि०।-तस्यापि चेतस्यापि देव-वा.बा. । पुरस्ताद 'अचेतनस्यापि' इति पदस्य सत्त्वेन वाक्यसामजस्याय चेतनाधिष्ठितस्य देवदत्तव्यापारप्रयुक्तदेशान्तरप्रापणशक्तिमत्रौद्रव्यवद् भचेतनस्यापि तत्प्रापकत्वाविरोधात' इत्येव पाठः कल्पयितुं समुचितः प्रतिभाति ।
Loading... Page Navigation 1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456