Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
ज्ञेयमीमांसा।
न्यायानुगतैव चैतन्यपरिणतेः स्वात्मनि स्वसंवेदनाध्यक्षसिद्धत्वात् अन्यत्र तु तत्प्रभवकार्यानुमेयत्वात् आगमस्य च तत्प्रतिपादकस्य प्रदर्शितत्वात् । निर्जरा तु ज्ञानावरणीयादेः कर्मणः केवलज्ञानसद्भावान्यथानुपपत्त्या अनुमानतः । “तपसा निर्जरा च" [ तत्त्वार्थ०९-३] इति आप्तागमतश्च अस्सदादिभिः प्रतीयते सर्वकर्मनिर्जरावद्भिस्तु स्वसंवेदनाध्यक्षतः परमपदप्राप्तिहेतोः सम्यगशानादेः खसंविदितत्वात् सर्वकर्मापगमाविर्भूतचैतन्यसुखस्वभावात्मस्वरूपस्य मोक्षस्यापि अनन्तरोक्तन्यायतः५ प्रतिपत्तिः । तथाहि-'यदुत्कर्षतारतम्याद् यस्य अपचयतारतम्यं तत्प्रकर्षनिष्ठागमने भवति तस्य आत्यन्तिकः क्षयः, यथा उष्णस्पर्शतारतम्यात् शीतस्पर्शस्य, भवति च ज्ञान-वैराग्यादेरुत्कर्षतारतम्याद् अशान-रागादेरपचयतारतम्यम्' इति अनुमानतः भगवदागमतश्च अस्मदादेरपवर्गसिद्धिः भगवतां तु केवलाध्यक्षतः इति जीवाऽजीवपदार्थद्वयाऽव्यतिरिक्तास्रवादिप्रतिपत्तिर्मुमुक्षुभिर्विधेया। तथाहि-मोक्षार्थिभिरवश्यं मोक्षः प्रमाणतः प्रतिपत्तव्यः अन्यथा तदुपायप्रवृत्त्यनुपपत्तेः न हि १० अनवगतसस्यादिसद्भावस्तदर्थी तत्प्राप्त्युपाये कृष्यादौ प्रवर्तितुमुत्सहते तदुपायप्रवृत्तिरपि उपायखरूपसंवर-निर्जरालक्षणपदार्थद्वयप्रतिपत्तिमन्तरेण अनुपपन्ना अज्ञातस्य प्रेक्षापूर्वकारिप्रवृत्तिविषयत्वानुपपत्तेः । तथाहि-अशेषकर्मवियोगलक्षणो मोक्षः संवर-निर्जराफलः तदभावे अनुपपद्यमानस्तत्प्रवृत्ति तज्ज्ञानपूर्विकामाक्षिपति । न हि अभिनवकर्मोत्पत्तौ प्राक्तनाशेषकर्मसंयोगाभावो भावे वा आत्यन्तिकः तद्वियोगः संभवतीति संवर-निर्जराज्ञानं मुमुक्षुभिरवश्यं विधातव्यम् । कर्म-१५ बन्धोऽपि संवर-निर्जरानिवर्तनीयः संसारसरित्स्रोतःप्रवर्तको ज्ञातव्यः अज्ञातस्य उपायनिवर्तनीयत्वायोगात् । अयमपि आस्रवफलत्वेन ज्ञातव्यः अन्यथा तदनुत्पत्तेः । यथा हि घटादेः स्नेहाभावे रजःसंबन्धो न घटते तथा कषायस्नेहाभावे नात्मनः कर्मरजःसंबन्ध उपपत्तिमान् । आस्रवोऽपि बन्धहेतुर्जीवाऽजीवकारणतया ज्ञातव्यः अन्यथा कारणस्य तस्य असंभवात् । न हि अज्ञातकारणं तत्कार्यतया शाल्यकुरादिवज् ज्ञातुं शक्यम् । न च जीवाजीवबहिर्भूतमास्रवस्य कारणं भवति २० तद्ध्यतिरेकेण पदार्थान्तरस्याऽसत्त्वात् जीवाजीवयोश्च परिणामित्वे सति आस्रवादिहेतुत्वम् एकान्तनित्यस्य अनित्यस्य वार्थक्रियाऽनिर्वर्तकत्वेन असत्त्वात् । तस्मात् परिणामिजीवाजीवपदार्थद्वयाव्यतिरिक्तौ कथंचित् सकारणौ हेयोपादेयरूपौ बन्ध-मोक्षौ प्रतिपत्तव्याविति सप्त पदार्थाः प्रमाणतोऽभ्युपगन्तव्याः।
यथा च संवर-निर्जरयोर्मोक्षहेतुता आस्रवस्य च बन्धनिमित्तत्वम् तथा आगमात् प्रति-२५ पत्तव्यम् तस्य च जीवाजीवादिलक्षणे दृष्टविषये वस्तुतत्त्वे सर्वदाऽविसंवादात् अदृष्टविषयेऽपि एकवाक्यतया प्रवर्तमानस्य प्रामाण्यं प्रतिपत्तव्यम् । न च वक्रधीनत्वात् तस्य अप्रामाण्यम् वक्रधीनत्वप्रमाणत्वयोर्विरोधाभावात् वक्रधीनस्यापि प्रत्यक्षस्य प्रामाण्योपलब्धेः । न च अक्षजत्वाद वस्तुप्रतिबद्धत्वेन तत्र प्रामाण्यम् न शाब्दस्य विपर्ययादिति वक्तव्यम् शाब्दस्य अत एव प्रमाणान्तरत्वो. पपत्तेः अन्यथा अनुमानादविशेषप्रसङ्गात् । तथाहि-गुणवद्वक्तप्रयुक्तशब्दप्रभवत्वादेव शाब्दम् ३० अनुमानज्ञानाद् विशिष्यते अन्यथा बाह्यार्थप्रतिबन्धस्य अत्रापि सद्भावादु नानुमानादस्य विशेषः स्यात् । यदा च परोक्षेऽपि विषये अस्य प्रामाण्यमुक्तन्यायात् तदा गुणवद्वक्तप्रयुक्तत्वेन अस्य प्रामाण्यम् अतश्च गुणवद्वक्तप्रयुक्तत्वमितीतरेतराश्रयदोषोऽपि नात्र अवकाशं लभते यथोक्तसंवादाद् अस्य प्रामाण्यनिश्चये । 'कुतोऽयमस्यात्र संवादः' इति अपेक्षायाम् 'आप्तप्रणीतत्वात्' इत्यवगमो न पुनः प्रथममेव तत्प्रणीतत्वनिश्चयाद् अस्य अर्थप्रतिपादकत्वम् प्रतिबन्धनिश्चयाद् अनुमान-३५ स्येव नापि दृष्टविषयाविसंवादिवाक्यैकवाक्यतां विरहय्य अदृष्टार्थवाक्यैकदेशस्य अन्यतः कुतश्चित् प्राक्संवादित्वनिबन्धनस्य प्रामाण्यस्य निश्चयः अभ्यासावस्थायां तु आप्तप्रणीतत्वनिश्चयात् प्रवृत्तिरदृष्टार्थवाक्यान्न वार्यत इति कुत इतरेतराश्रयावकाशः?
[ऐकान्तिकं वाच्यस्वरूपं निरसितुं लडादेरर्थविचारपक्षाः ] एकान्तवादिवाक्यात् तु दृष्टार्थेऽपि विसंवादिनः सर्वथा अप्रवृत्तिरेव निश्चितविसंवादाङ्गुल्य ४० ग्रहस्तियूथशतप्रतिपादकवाक्यादिवद् न हि एकान्तवादिवचनानां वाच्यं संभवि इत्युक्तम् । यतः सामान्यं वा तद्वाच्यं भवेत् , विशेषो वा, उभयम् , अनुभयं वेति विकल्पाः । { न तावत् सामान्यम् तस्येतरव्यावृत्तप्रतिनियतैकवस्तुरूपत्वायोगात् शब्दवाच्यत्वे घटाद्यानयनाय प्रेरितः सर्वत्र प्रवर्तेत
Loading... Page Navigation 1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456