Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
ज्ञेयमीमांसा।
वत् । न च अपौरुषेयत्वादस्य प्रामाण्यम् तस्य निषिद्धत्वात् । न च पुरुषप्रणीतस्य हिंसाविधायकस्य तस्य प्रामाण्यम् 'ब्राह्मणो हन्तव्यः' इति वाक्यवत् । न च वेदविहितत्वात् तद्धिंसाया अहिंसात्वम् प्रकृतहिंसाया अपि तत्त्वोपपत्तेः । न च "ब्राह्मणो न हन्तव्यः" [
] इति तद्वाक्यबाधितत्वान्न प्रकृतहिंसायास्तद्विहितत्वम् “न वै हिंस्रो भवेत्" [
] इति वेदवाक्यबाधितचित्रादियजनवाक्यविहितहिंसावत् प्रकृतहिंसायास्तद्विहितत्वोपपत्तेः । अथ 'ब्राह्मणो हन्तव्यः'५ इति वाक्यं न क्वचिद् वेदे श्रूयते, न; उत्सन्नानेकशाखानां तत्राभ्युपगमात् तथा च "सहस्रवर्मा सामवेदः”[
] इत्यादिश्रुतिः । अथ यज्ञाद् अन्यत्र हिंसाप्रतिषेधः तत्र च तद्विधानम् यथा च "अन्यत्र हिंसा अपायहेतुः" [
] इत्यागमात् सिद्धम् तथा तत एव तत्र स्वर्गहेतुः इत्यपि सिद्धम् न च यद् एकदा एकत्र अपायहेतुः तत् सर्वदा सर्वत्र तथेत्यभ्युपगन्तव्यम् आतुर-वस्थभुजिक्रियावत् अवस्थादिभेदेन भावानां परस्परविरुद्धफलकर्तृत्वोपलम्भात्, असम्यगे-१० ततः तृष्णादिनिमित्तहिंसाया अपायहेतुत्वेन सर्वशास्त्रेषु प्रसिद्धः तृष्णादिनिमित्ता च प्रकृतहिंसेति प्रतिपादितत्वात् । न च यन्निमित्तत्वेन यत् प्रसिद्धम् तत् फलान्तरार्थित्वेन विधीयमानमौत्सर्गिक दोषं न निर्वर्तयति, यथा आयुर्वेदप्रसिद्ध दाहादिकं रुगपगमार्थितया विधीयमानं स्वनिमित्तं दुःखं क्लिष्टकर्मसंबन्धहेतुतया च मखविधानाद् अन्यत्र हिंसादिकं शास्त्रे प्रसिद्धमिति सप्ततन्तावपि तद् विधीयमानं काम्यमानफलसद्भावेऽपि तत्कर्मनिमित्तं तद भवत्येव । न च हिंसातः स्वर्गादिसुखप्राप्तौ १५ असुखनिवर्तकक्लिष्टकर्महेतुता असंगता नरेश्वराराधननिमित्तब्राह्मणादिवधानन्तरावाप्तग्रामादिलाभजनितसुखसंप्राप्तौ तद्वधस्यापि तथात्वोपपत्तेः । अथ ग्रामादिलाभो ब्राह्मणादिवधनिर्वर्तितादृष्टनिमित्तो न भवति तर्हि स्वर्गादिप्राप्तिरपि अध्वरविहितहिंसानिर्वर्तिता न भवतीति समानम् । अथ अश्वमेधादौ आलभ्यमानानां छागादीनां स्वर्गप्राप्तेर्न तद्धिंसा हिंसेति तर्हि संसारमोचकविरचिताऽपि तत एव हिंसा न हिंसा स्यात् देवतोद्देशतो म्लेच्छादिविरचिता च ब्राह्मण-गवादिहिंसा च न हिंसा २० स्यात् । अथ तदागमस्य अप्रमाणत्वान्न तदुपदेशजनिता हिंसा अहिंसेति, ननु वेदस्य कुतः प्रामाण्यसिद्धिः ? न गुणवत्पुरुषप्रणीतत्वात् , परैस्तस्य तथाऽनभ्युपगमात् । न अपौरुषेयत्वात्, तस्य असंभवात् । तन्न प्रदर्शिताभिप्रायाद् विना हिंसातो धर्मावाप्तिर्युक्ता।
परमप्रकर्षावस्थज्ञान-दर्शन-चारित्रात्मकमुक्तिमार्गस्य 'दीक्षा'शब्देन अभिधाने दीक्षातो मुक्तिरुपपन्नैव अविकलकारणस्य कार्यनिर्वर्तकत्वात् अन्यथा कारणत्वायोगात् । तत्र तद्भत्युत्पादनार्थ २५ चैवमभिधानाद् अदोषः न हि तद्भक्त्यभावे उपादेयफलप्राप्तिनिमित्तसम्यग्ज्ञानादिपुष्टिनिमित्तदीक्षाप्रवृत्तिप्रवणो भवेत् । तन्न अन्यपरत्वं प्रदर्शितवचसामभ्युपगन्तव्यम् तथाऽभ्युपगमे वा अनाप्तत्वं तद्वादिनां प्रसज्येत तत्र पूर्वोक्तदोषानतिवृत्तेः ॥ ६ ॥
[विवेचनविकलामागमस्य प्रतिपत्तिमाश्रयतां तत्त्वानभिज्ञत्वख्यापनम् ] ये तु अविवेचितागमप्रतिपत्तिमात्रमाश्रयन्ते ते अनवगतपरमार्था एव इति प्रतिपादयन्नाह- ३०
पाडेक्कनयपहगयं सुत्तं सुत्तहरसद्दसंतुट्ठा।
अविकोवियसामत्था जहागमविभत्तपडिवत्ती ॥ ६१॥ प्रत्येकनयमार्गगतं सूत्रम्-"क्षणिकाः सर्वसंस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः! यद् इदं त्रैधातुकम्" ।
] इति, "ग्राह्यग्राहकोभयशून्यं तत्त्वम्” इति, "नित्यमेकमण्डव्यापि निष्क्रियम्" [
] इत्यादि, "सदकारणवद् नित्यम्" ३५ [वैशेषिकद०४-१-१] इति, "आत्मा रे श्रोतव्यो ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः" [ बृहदा० उ०२-४-५] इत्यादि, “सत्ता-द्रव्यत्वसंबन्धात् सद्रव्यं वस्तु" [
] इति, “परलोकिनोऽभावात् परलोकाभावः" [ ]"चोदनालक्षणोऽर्थो धर्मः" [मीमांसाद०१-१-२]
१“न जातु ब्राह्मणं हन्यात्"-अ० ८ श्लो. ३८० मनुस्मृ०। २न च हिं-वा० बा०। ३ "सहस्रवर्मा सामवेदः"-१-१-१ महाभा० पृ० ६५ पं० १। ४-स्वस्थसुभु-भां० मा०। ५पृ० १५० २९ ।
१४ स०प्र०
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456