Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
को
७२८
तृतीये काण्डेनस्य च वेद्य-वेदकाकारौ भिन्नात्मानौ कथञ्चिद् अनुभवगोचरापन्नी, एतच्च प्रतिक्षणं स्वभावमेवमनुभवदपि न सर्वथा भेदवत् संवेद्यते इति संविदात्मनः स्वयमेकस्य क्रमवय॑नेकात्मकत्वं न विरोध मनुभवतीति कथमध्यक्षादिविरुद्ध निरन्वयविनाशित्वमभ्युपगन्तुं युक्तम् ? न हि कदाचित् क्वचित्
क्षणिकत्वमन्तर्वहिर् वा अध्यक्षतोऽनुभूयते 'तथैव' इति निर्णयानुत्पत्तेः भेदात्मन एव अन्तर्विज्ञानस्य ५बहिर्घटादेश्च अभिन्नस्य निश्चयात् । तथाभूतस्यापि अनुभवस्य भ्रान्तिकल्पनायां न किञ्चिद् अध्यक्ष मभ्रान्तलक्षणभार भवेत् न हि ज्ञानं वेद्य-वेदकाकारशून्यं स्थूलाकारविविक्तम् परमाणुरूपं वा घटादिकमेकं निरीक्षामहे यतः वाह्याध्यात्मिकं भेदाभेदरूपतया अनुभूयमानं भ्रान्त विज्ञानविषयतया व्यवस्थाप्येत । अतः "यथादर्शनमेव इयं मानमेयव्यवस्थितिः न पुनर्यथा
इत्येतद् अनिश्चितार्थाभिधानम् । न हि क्वचित् केनचित् प्रमाणेन एकान्तरूपं वस्तुतत्त्वमयं प्रतिपन्न. १० वान् यत एवं वदन् शोभेत । यदा च अध्यक्षविरुद्धः निरंशक्षणिकैकान्तः ततो नानुमानमपि अत्र
प्रवर्तितुमुत्सहते अध्यक्षबाधितविषयत्वात् तस्य । तेन "निरन्वयविनश्वरं वस्तु प्रतिक्षणमवेक्षमाणोऽपि नावधारयति" [
] इत्येतदपि असदभिधानम्, प्रतिक्षणविशरारुतायाः कुतश्चिदपि अनीक्षणात्।।
[एकान्तक्षणिकाक्षणिकत्वे निरस्य तदुभयात्मकत्वसाधनम् ] १५ अत एव क्षणिकत्वैकान्ते सत्त्वादिहेतुरुपादीयमानः सर्व एव विरुद्धः अनेकान्त एव तस्य
संभवात । तथाहि-अर्थक्रियालक्षणं सत्त्वम् न चासौ तदेकान्ते क्रम-योगपद्याभ्यां संभवति, यतः 'यस्मिन् सत्येव यद् भवति तत् तस्य कारणम् इतरच्च कार्यम्' इति कार्यकारणलक्षणम् क्षणिके च कारणे सति यदि कार्योत्पत्तिर्भवेत् तदा कार्य-कारणयोः सहोत्पत्तेः किं कस्य कारणम् किं वा कार्य व्यवस्थाप्येत त्रैलोक्यस्य च एकक्षणवर्तिता प्रसज्येत । 'यदनन्तरं यद् भवति तत् तस्य कार्यम् २० इतरत् कारणम्' इति व्यवस्थायां कारणाभिमते वस्तुनि असत्येव भवतस्तदनन्तरभावित्वस्य दुर्घटत्वात् चिरतरविनष्टादपि च तस्य भावो भवेत् तदभावाविशेषात् । न च अनन्तरस्यापि कार्योत्पत्तिकालमप्राप्य विनाशमनुभवतश्चिरातीतस्येव कारणता यतः अर्थक्रिया क्षणक्षयेण विरुध्येत प्राक्कालभावित्वेन कारणत्वे सर्व प्रति सर्वस्य कारणता प्रसज्येत सर्ववस्तुक्षणानां विवक्षितकार्य प्रति प्राग्भावित्वाविशेषात् तथा च स्वपरसंतानव्यवस्थाऽपि अनुपपन्नैव स्यात् । न च सादृश्यात् तद्व्य२५वस्था सर्वथा सादृश्ये कार्यस्य कारणरूपताप्रसक्तेरेकक्षणमात्रं संतानः प्रसज्येत, कथंचित्सादृश्ये
ऽनेकान्तवादप्रसक्तिः न च सादृश्यं भवदभिप्रायेण अस्ति सर्वत्र वैलक्षण्याविशेषात् अन्यथा स्वकृतान्तप्रकोपात् । न च क्षणिकैकान्तवादिनः अन्वय-व्यतिरेकप्रतिपत्तिः संभवतीति साध्यसाधनयोस्त्रिकालविषययोः साकल्येन व्याप्तेरसिद्धेः यत् सत् तत् सर्व क्षणिकम् संश्च शब्द इत्याद्यनु. मानप्रवृत्तिः कथं भवेत् ? अकारणस्य च प्रमाणविषयत्वानभ्युपगमे साध्य-साधनयोस्त्रिकालविषय३० व्याप्तिग्रहणस्य दूरोत्सारितत्वात् “नाननुकृतान्वयव्यतिरेकं कारणम् नाकारणं विषयः" [ ]
इति वचनमनुमानोच्छेदकं च प्रसक्तम् ग्राह्यग्राहकाकारज्ञानैकत्ववद् ग्राह्याकारस्यापि युगपदनेकार्थावभासिनश्चित्रैकरूपता एकान्तवादं प्रतिक्षिपत्येव भ्रान्त्यात्मनश्च दर्शनस्य अन्तर् बहिश्च अभ्रान्तात्मकत्वं कथंचिद अभ्युपगन्तव्यम् अन्यथा कथं स्वसंवेदनाध्यक्षता तस्य भवेत् तदभावेच कथं तत्स्वभावसिद्धिर्युक्ता? कथं च भ्रान्तज्ञानं भ्रान्तिरूपतया आत्मानमसंविदद् ज्ञानरूपतयाँ वा ३५ अवगच्छद् बहिस्तथा नावगच्छेत् यतो भ्रान्तैकान्तरूपता तिमिराद्युपप्लुतदृशां भवेत् ? कथं च
भ्रान्तविकल्पज्ञानयोः स्वसंवेदनमभ्रान्तमविकल्पं वा अभ्युपगच्छन् अनेकान्तं नाभ्युपगच्छेत् ? ग्राह्यग्राहकसंवित्त्याकारविवेकं संविदः स्वसंवेदनेनासंवेदयन् संविद्रूपतां च अनुभवन् कथं क्रमभाविनो. र्विकल्पेतरात्मनोरनुगतसंवेदनात्मानमनुभवप्रसिद्धं प्रतिक्षिपेत् ? ततः क्रम-सहभाविनः परस्पर
१ तथैव नि-बृ० वा. बा० । तथेति नि-आ० वि० । तथैति नि-हा० ।
२"अयं सोगतः 'यथादर्शनमेव मानमेयफलस्थितिः क्रियते न पुनर्यथातत्त्वं सा क्रियते' इत्येवं ब्रूयात्"-सिद्धिवि. टि० लि. पृ० १२२ पं० २२।
३-श्ये नैका-वृ. विना। ४ कथं न भ-वा. बा. भा. मा०। ५-या चाव-वा. बा. भां० मा० । भ्रान्तावि-भां० मा०। -वेकसं-वा. बा. भा. मा. विना ।
------- -
--------
---
---
-
-
-
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456