Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
७०२
तृतीये काण्डेननुयायितयोत्पत्तेर्द्रव्यत्वादीनां भेद इति न पदार्थपञ्चकस्य संकीर्णताप्रसक्तिः, यथा हि दधि-कुण्डयोः संयोगैकत्वेऽपि आधार्याधारप्रतिनियम उपपत्तिमान तथा समवायैकत्वेऽपि द्रव्यत्वादीनां व्यङ्ग्यव्यः अकशक्तिभेदोधा(दादाधा)राधेयप्रतिनियमोपपत्तेः असंकीर्णपदार्थव्यवस्था संगतैव प्रमाणनिबन्धनत्वात् प्रमेयव्यवस्थायाः इति, असदेतत्; यतो नास्माकं रूपत्वादीनां रूपादिषु आधेयनियमः सिद्धः ५भवतां पुनः समवायमेकं सर्वत्राऽभ्युपगच्छतां प्रतिनियमो दुर्घटः प्रसज्येत । तथाहि-'द्रव्ये एव द्रव्यत्वम्' इत्येवं नियमः समवायनिबन्धनो भवद्भिरभ्युपगम्यते, द्रव्यत्वादेः समवायस्य च गुणादि. प्वपि एकस्यैव सद्भावात् कथं न पदार्थसंकरप्रसङ्गः द्रव्यत्वाद्याधेयत्वस्य अभिन्ननिमित्तत्वात् ? अथ द्रव्ये द्रव्यत्वस्य यः समवायः न स एव गुणादिषु गुणत्वादेस्तर्हि संयोगवत् समवायस्य प्रत्याधारं भेदः स्यात् । अथ स्वरूपेण अभिन्नस्यापि समवायस्य द्रव्यत्वादिविशेषणमेदाद् भेद इति न पदा१०र्थसंकरः; ननु द्रव्यत्वादेर्विशेषणस्य समवायाभेदे कुतो भेदः? यदि स्वत एव आधेयतानियमोऽपि
तेषां स्वत एच भविष्यतीति समवायप्रकल्पना व्यर्था । अथ प्रतिनियताधारसंबन्धवशात् तेषां प्रतिनियतरूपता तर्हि 'समवायस्य विशेषणभेदाद भिन्नता विशेषणानां च समवायात् सा' इत्यन्योन्यसंश्रयः । यदपि 'द्रव्यत्वादिनिमित्तानाम्' इत्याद्यभिहितम् तदपि असंबद्धम् न हि अविकले निमित्ते
सति कार्यस्य अनन्वयित्वं युक्तम् तस्य अतत्कार्यत्वप्रसक्तेः । एवं च बुद्धिव्यतिरेकासंभवात् तद्वशाद् १५ आधाराधेयभावनियमव्यवस्था न युक्तिसंगता। न च 'द्रव्य एव द्रव्यत्वमाश्रितम्' इति व्यपदेशात् तनियमः समवायवशादेव आश्रितत्वादिव्यवस्थोपवर्णनात्, तस्य च सर्वत्राऽविशिष्टत्वात् तथाव्यपदेशस्यापि भवदभ्युपगमेनायोगात् । न च व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियमाद् आधाराधेयप्रतिनियमः, व्यङ्यादिप्रतिनियमस्यापि समवायनिमित्तत्वात् । तथाहि-द्रव्यादीनां द्रव्यत्वादिसामान्यव्यञ्जकत्वं तत्समवायवलादेव परैरभ्युपगम्यते यतः द्रव्य एव द्रव्यत्वं समवेतम् ततस्तेनैव तद् व्यज्यते न पुन२० झनोत्पादनयोग्यस्वभावोत्पादनात् नित्ये सत्तादौ तदयोगात् स च समवायः सर्वत्राऽविशिष्ट इति न तद्बलाद् व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियम इति न ततोऽपि आधाराधेयप्रतिनियमः।
योऽपि दधि-कुण्डसंयोगो दृष्टान्तत्वेन उपात्तः सोऽपि अस्मान् प्रत्यसिद्धः पूर्वमेव संयोगस्य
१ "तद्यथा कुण्ड-दनोश्च संयोगैक्येऽपि दृश्यते । आधाराधेयनियमस्तथेह नियमो मतः ॥ व्यङ्ग्यव्यञ्जकसामर्थ्य भेदाद् द्रव्यादिजातिषु । समवायैकभावेऽपि नैव चेत् स विरुध्यते" ॥
-तत्त्वसं• का० ८४४-८४५ पृ. २६९ । २ "व्यङ्ग्यव्यञ्जकशक्तिमेदादाधाराधेयप्रतिनियम इति"-तत्त्वसं० पञ्जि० पृ. २६९ पं० २६ । ३ "आधाराधेयनियमो नन्वेकलेऽस्य दुर्घटः । द्रव्यत्वं द्रव्य एवेष्टं कथं तत्समवायतः॥ तस्यासौ समवायश्च गुणादिष्वपि विद्यते । गुणजात्यादिसंबन्धादेक एव ह्ययं तयोः" ॥
-तत्त्वसं. का.८४६-८४७ पृ. २७०। ४"अन्यथा गुणजात्यादिभिन्न एव भवेदयम् । योगिमेदात् प्रतिव्यक्ति यथा योगो विभिद्यते॥
-तत्त्वसं० का० ८४८ पृ० २७० । ५ पृ० ७.१ पं० २५ टि० ७ । ६ "द्रव्यलादिनिमित्तानां व्यतिरेको न युज्यते । धिया निमित्तसद्भावादतस्तनियमोऽपि न" ॥
-तत्त्वसं. का. ८४९ पृ. २७० । ७ “तदाश्रितत्वस्थानादि तस्मादेवाभिधीयते । रामवायादतश्चैतन्न युक्तं तन्नियामकम्" ।
-तत्त्वसं० का० ८५० पृ. २७० । ८ "व्यायव्यञ्जकसामर्थ्यभेदोऽपि समवायतः । नान्यतस्तु स नित्यानामुत्पादानुपपत्तितः॥ न हि दीपादिसद्भावाजायन्ते यादृशा इमे । विज्ञानजनने योग्या घटाद्या जातयस्तथा" ॥
-तत्त्वसं० का० ८५१-८५२ पृ. २७१। ९ "कुण्ड-दनोश्च संयोग एकः पूर्व निराकृतः । न चासौ नियतस्तस्माद् युज्यते (तिप्रसङ्गतः )" ॥
-तत्त्वसं० का०८५१ पृ. २७१।
Loading... Page Navigation 1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456