Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
६८२
तृतीये काण्डे
नीलादिकेषु एकार्थसमवायाद् उपचरितोऽयं परापरत्वादिप्रत्ययः इति अनैकान्तिकता भवत्प्रयुक्तस्यापि हेतोः पारंपर्येण च नीलादिष्वपि परत्वादेनिमित्तभावोपगमात् साध्यविकलता च दृष्टान्तस्येति वक्तव्यम् , अस्खलढत्तित्वेन अस्य उपचरितत्वाभावात् स्वाश्रयेऽपि च तयोरुपलब्ध्यभावाद् न तद्बलेन प्रत्ययो युक्त इति कुतो रूपादिषु तन्निवन्धनो भविष्यति ? सुखादिषु वा पूर्वोत्तरकालभाविषु ५ किंनिबन्धनोऽयं भवेत् ? न चैवं तत्रैकार्थसमवायादेस्तन्निबन्धनस्याभावात् । किञ्च, दिक्-कालयोः पूर्वमेव प्रतिषिद्धत्वात् तद्धेतुकयोः परत्वाऽपरत्वयोरभाव इति कुतस्तन्निमित्तत्वाशङ्का येन हेतोरनैकान्तिकता स्यात् ? न च परमार्थतो दिक्-कालयोः प्रदेशाः सन्ति यतस्तत्संयोगादपेक्षाबुद्धिसहिताद् उत्पत्तिस्तयोर्भवेत् । दिक्-कालयोरेकात्मकत्वेन निरवयवत्वाद् न चार्थक्रियानिबन्धन
उपचरितोऽवयवभेदो युक्तः अर्थक्रियाया वस्तुखभावप्रतिबद्धत्वात् उपचारस्य च अपारमार्थिकत्वात्। १० तत् कुतः अनैकान्तिकता प्रकृतहेतोः? असिद्धता च परोपन्यस्तहेतोः पूर्ववद् वाच्या।
'ने संख्यादयो गुणा द्रव्याद् अव्यतिरेकिणः, तेषां तद्व्यवच्छेदहेतुत्वात् , यो हि यद्यवच्छेदकः नासौ तव्यतिरेकी देवदत्तव्यवच्छेदकदण्डादिवत्, तथा च संख्यादयो द्रव्यव्यवच्छेदकाः, तस्माद् न तदव्यतिरेकिणः' इत्यत्र प्रयोगे यदि द्रव्याद् अव्यतिरेकत्वनिषेधमात्रं साध्यं तदा सिद्धसाध्यता
सर्वसंवृतिमतामवस्तुतया तत्त्वाऽन्यत्ववाच्यत्वेन अनिष्टेः । अर्थ 'समूह-संतानादयः तत्त्वाऽन्यत्वा१५भ्यामवचनीया न भवन्ति, प्रतिनियतधर्मयोगित्वात् , रूपादिवत्' अत्रापि यदि पारमार्थिकनियत
धर्मत्वं हेतुत्वेनेष्टं तदा असिद्धो हेतुः, न हि संतानादीनां पारमार्थिकनियतधर्मयोगित्वं सौगतं प्रति सिद्धम् । अथ सामान्येन हेतुः तदा शशशृङ्गादावपि कल्पितनियतधर्मयोगित्वस्य अभावत्वाऽमूर्तत्वादेः सद्भावाद् अनैकान्तिकः । अथ न द्रव्यादव्यतिरेकप्रतिषेधमात्रं साध्यम् किं तर्हि ? ,व्या(व्याद्) व्यतिरेकित्वम् प्रतिषेधद्वयेन प्रकृतार्थगतेः, असदेतत्; संख्यादेव्याद् व्यतिरेकेण अनुपलम्भाद् २० अभावतो हेतोराश्रयासिद्धत्वप्रसक्तेः । न च द्रव्यात्मकत्वेन प्रतीयमानस्यापि संख्यादेर्भेदः
साधयितुं शक्यः तदात्मनस्ततो भेदे तस्य निःस्वभावताप्रसक्तेः । तन्न संख्यादयः परत्वाऽपरत्वपर्यन्ता द्रव्याद् व्यतिरेकिणः कुतश्चित् प्रमाणादवसीयन्ते इति न तथा ते सद्व्यवहारविषयाः।
१-भाविषु तन्निबन्धनोऽयं भवेत् तत्रैकार्थसमवायादेस्तन्निबन्धनस्याभावात् वा० बा० । "सुखादिषु वा पूर्वोत्तरकालभाविषु किं कल्प्येत, न हि तत्रैकार्थसमवायोऽस्ति"-तत्त्वसं० पजि. पृ. २२५ पं०७॥ २ “सङ्ख्यायोगादयः सर्वे न द्रव्याव्यतिरेकिणः । तस्यवच्छेदकलेन दण्डादिरिव चेन्मतम् ॥
तेषां संवृतिसत्त्वेन वर्णनादिष्टसाधनम् । तत्त्वान्यखेन निर्वाच्यं नैव संवृतिसद् यतः"॥-तत्त्वसं. का. ६७७-६७८ पृ० २२५।
३ द्रव्या व्यति-वा. बा. भां० मां० । “तदत्र द्रव्यादव्यतिरेकित्खनिषेधमात्रे साध्ये सिद्धसाध्यता दोषः प्रतिज्ञायाः"-तत्त्वसं० पञ्जि. पृ० २२५५० २१ ।
४ “अथेत्यादिनानाविद्धकर्णस्योत्तरमाशङ्कतेअथानिर्वचनीयवं समूहादेनिषिध्यते । यस्मानियतधर्मलं रूप-शब्द-रसादिवत्"॥-तत्त्वसं. का०६७९ पृ०२२५। ५ "निःस्वभावतया तस्य तत्त्वतोऽम्बरपद्मवत् । न सिद्धा नियता धर्माः कल्पनारोपितास्तु ते ॥
तथैवोक्तावनेकान्तो वियत्पद्मादिभिर्यतः । अमेदो व्यतिरेकश्च वस्तुन्येव व्यवस्थितः"॥-तत्त्वसं. का० ६८०-६८१ पृ० २२६ ।
६ "संख्यादेव्यतोऽन्यखमेवं चेत् प्रतिपाद्यते । आश्रयासिद्धता हेतोः संख्यादीनामसिद्धितः ॥
समुच्चयादिभिन्नं तु द्रव्यमेव तथोच्यते । खरूपादेव भेदश्च व्याहतः साधितो भवेत्" ॥-तत्त्वसं० का० ६८२-६८३ पृ० २२६।
___“किं तर्हि द्वौ प्रतिषेधौ विधिमेव गमयत इति प्रतिषेधद्वयेन द्रव्याद् व्यतिरेकित्वमेव साध्यत इति"-तत्त्वसं० पजि० पृ. २२६ पं० १७ ॥
• "एवं तावत् परत्वान्ता गुणाः प्रतिषिद्धाः"-तत्त्वसं० पनि पृ० २२६ पं० २७ ।
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456