Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh

View full book text
Previous | Next

Page 207
________________ ॥ ७०७०॥ ॥ ७०७१ ॥ ॥ ७०७२॥ ॥७०७३॥ ।। ७०७४ ॥ ॥ ७०७५ ॥ ॥ ७०७६॥ ॥ ७०७७॥ एयाइं जइ न चउरो, ता एकं कि पि आयरसु भंते ! । एवं स ताहि भणिओ, सेसाणं नरयहेउत्तं परिभाविऊण समईए सुहहेउत्तणं च मज्जस्स । मज्जं पिविसु मत्तो य, निब्भरं मंसपरिभोगं तप्पागकए दारुप्पडिमाभंगं च तासि भोगं च । नूणमऽकासी उज्झिय-लज्जो पम्मुक्कमज्जाओ तो भग्गतवोसत्ती, मरिऊणं दोग्गइं गओ सो उ। एवं बहुसावज्जं, मज्जं पुंजं च दोसाणं मज्जाउ जायवाणं पि, दोसमऽइदारुणं निसामेत्ता । मज्जपमायं सुंदर!, सुदूरमुज्झसु य सुयतत्तो तस्स निरंतरधम्मो, तस्सेव य सव्वदाणफलमऽउलं। सोसव्वतित्थण्हाओ, मज्जनिवत्ती कया जेण जह संधाणुप्पज्जंत-जंतुसंभारकारणत्तेण । मज्जं च बहुसावज्ज, तह मंसं मक्खणमहुं पि अणवरयजंतुसंभूइ-भावओ सिटुनिदियत्तेण । संपाइमसत्तविणासओ य एएसि दुटुत्तं तहासारो धम्मस्स दया, सा पुण भण मंसभक्खिणो कत्तो। ता सम्मं धम्ममई, वज्जेज्जा मंसमाऽऽजम्म संतेसं अण्णेस वि, अपाणिपीडाकरेसु पुरिसाणं । सुस्साऊसु सिणिद्धेस, महरपयइपवित्तेस। वण्णरसगंधफासेहि, पयइसव्विंदियाऽभिरामेसु । अरिहेसु विसिट्ठाणं, विसिट्ठवत्थूसु लोगम्मि किं गरहिएण मंसेण, असिएणं हा ! धिरत्थु मंसस्स । सुविसत्थथिराऽतक्किय-परपाणविणासणं जत्थ जेण न रुक्खाहितो, जायइ मंसं न पुष्फफलओ वा । न य भूमीओ न गयणा, नवरं घोराउ पाणिवहा ता को णु निक्किवो किर, दारुणपरिणामजीववहजायं । मंसमऽसेज्जा सज्जो, जं भुंजिय पडइ पयवीओ अण्णं च पयारंतर-जायं ताऽवस्सजढरभरणस्स । एगस्स वि दड्डसरी-रगस्स एयस्स भरणत्थं जं मुद्धो कुणइ जणो, जीववहं तुच्छसुहकए तमिह । किं तस्स पयइकरिकण्ण-पालिचलमऽवि थिरं जीयं न य चिंतणीयमेयं, जीवंऽगत्तेण नणु विसिट्ठाणं । असणीयमेव मंसं, सेसाऽऽहारो व्व इह जेण भक्खाऽभक्खववत्था, सव्वा वि विसिट्ठलोयसत्थकया। जीवंऽगसमत्ते वि य, एगं भक्खं परं न तहा सुपसिद्धमिणं गावीए, जह पयं पिज्जए न तह रुहिरं। जीवंऽगत्ते तुल्ले वि, एवमऽण्णत्थ वि य नेयं गोसाणमंसपडिसेह-णं पिन कहि पि जुज्जए एवं । हड्डाऽइ वि असणीयं, होज्जा जीवंगतुल्लत्ता किंचजइ जीवंऽगत्तसमत्त-मेत्तओ किज्जए इह पवित्ती। जणणीगिहिणीसु थीभाव-ओ य ता सा भवे तुल्ला तो एसा लोगकया, भक्खववत्था इमा उ सत्थकया। लोइयलोउत्तरियं, तं च दुहा तत्थिमं पढमं हिंसाप्रवर्तकं मांसं, अधर्मस्य च वर्द्धनं । दुःखस्योत्पादकं मांस, तस्मान्मांसं न भक्षयेत् स्वमांसं परमांसेन, यो वर्द्धयितुमिच्छति । उद्विग्नं लभते वासं, यत्र यत्रोपजायते दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरकं याति, अधर्मः पापपूरुषः आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मांसं न भक्षयेत् गच्छन्ति नरकं घोरं, तिर्यग्योनि कुमानुषं । येऽत्र खादन्ति मांसानि, जन्तूनां मृत्युभीमतां योऽत्ति यस्य च तन्मांसं, अनयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैवियुज्यते श्रूयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत ! । तेषु प्राप्नोति स स्नानं, यो मांसं नैव भक्षयेत् निर्वाणं देवलोकं वा, प्रार्थयन्ति हि ये नराः । न वर्जयन्ति मांसानि, हेतुरेषां न विद्यते किं लिङ्गवेषग्रहणैः, कि शिरस्तुण्डमुण्डनैः । यदि खादन्ति मांसानि, सर्वमेव निरर्थकं यो दद्यात् काञ्चनं मेलं, कृत्स्नां चैव वसुन्धरां । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! नाऽकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवधे स्वर्ग-स्तस्मान्मांसं न भक्षयेत् शुक्रशोणितसंभूतं, यो मांसं खादते नरः । जलेन कुरुते शौचं, हसन्ते तत्र देवताः यथा वनगजः स्नातो, निर्मले सलिलाऽर्णवे। रजसा गुण्डयेद् गात्रं, तद्वन्मांसस्य भक्षणम् कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात, कलां नाऽर्घति षोडशीम् ॥ ७०७८॥ ॥ ७०७९॥ ॥७०८०॥ ॥७०८१॥ ॥ ७०८२॥ ॥७०८३॥ ॥७०८४॥ ॥७०८५॥ ॥७०८६॥ ॥ ७०८७॥ ॥ ७०८८॥ ॥ ७०८९॥ ॥ ७०९०॥ ॥७०९१॥ ॥७०९२॥ ॥ ७०९३॥ ॥ ७०९४॥ ॥ ७०९५॥ ॥ ७०९६॥ ॥७०९७॥ ॥ ७०९८॥ ॥७०९९ ॥ ॥७१००॥ ॥७१०१॥ ॥ ७१०२॥ ॥ ७१०३॥ ॥ ७१०४॥ ॥७१०५॥ २००

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378