________________
४२१
७८८५
एवं ते जंपंता, सयंभुदत्तं एवं ते जंपंता, सयंभुदत्तं एवं तेण पवुत्ते, वुत्तं एवं ते दोवि सुया, एवं तेहि भणिए, सकम्मदोसएवं थोऊण जिणं, गोयमएवं दाणाऽऽईण वि, एवं दिट्ठन्तगुणा, सज्झम्मि एवं दिण्णं हि बहु-फलं एवं दुच्चरियगणं, गुणाऽएवं धणधण्णेसुं, सुवण्णएवं धम्मऽत्थिगिहत्थएवं न आउरत्ते, सक्को एवं न केवलं चिय, सामण्णमुएवं नमि व्व धीरा, इहलोइयएवं निम्मलनाणाऽएवं नियकुलचंगिमएवं नियनियलक्खणएवं नियपयठवियएवं नियाणबंधं, जो एवं नियाणबंधो, एवं निसामिऊणं, अच्वंतं एवं निसामिऊणं, इब्भो एवं निसामिऊणं, दाऊणं एवं निसामिऊणं, पडिबुद्धा एवं निसामिऊणं, वेरग्गाएवं निसामिऊणं, सूरी एवं नीयागोयं, माणंऽधो एवं पइक्खणं चिय, खोभिएवं पच्छित्तफलं, लेसुद्देसेण एवं पढमं वुत्तं, मयठाणं एवं पयंपमाणं, उन्भडएवं परपरिवाओ, किज्जंतो एवं परपरिवायं, अकयं एवं परिग्गहविसयं, पंचमगं एवं परिभावित्ता, अकहित्ता एवं परिभावित्ता, नियंसियाएवं परिभाविन्ता, चेडीएवं परिभातस्स, तस्स एवं परिभातो, गओ एवं परिभातो, जा एवं परिभावेत्ता, स एवं परेहिं परिकलियएवं परोप्परं सइ, सुकयपरिएवं परोवएस, देन्तस्स
ए' ३७७९ एवं पवयणसायर-पारगओ ६६९३ एवं पवित्तिणी वि हु, २७२४ एवं पसंगपत्तऽत्थ-जुत्त९१११ एवं पसंगपाविय-मंसा
एवं पसत्थसव्वत्थ८५४२ एवं पि तेहिं भणिओ, ८८५१ एवं पि नो विभावइ, ३९४२ एवं पूयादारं, सम्म ९४०१ एवं पेज्जविवक्खे, वर्सेतो ६०८० एवं बीयवयम्मि वि, १५७८ एवं भणमाणम्मि, ७७१२ एवं भणिउं तम्मि, ३३६८ एवं भणिऊण नराऽहिवेण, १७८२ एव भाणए गुरु
एवं भणिए गुरुणा, १००१३ एवं भणिए तीए वि, ६६६० एवं भणिए पारा-विऊण २७०४ एवं भणिए पुरिसेहि, ४२४१ एवं भणिए भुवणेक्क९१४१ एवं भणिए मुणिणा, ९१९७ एवं भणिए रण्णा, वाहरिठं
एवं भणिए राया, तीए ६९९५ एवं भत्तपरिण्णा, सुयाऽणु६७६३ एवं भावसिईए, जो ६७२२ एवं भावेमाणो, धम्म ४३०३ एवं मण ! निच्छयनय५३५२ एवं ममाऽवि सामिय ५९५४ एवं महुरगिराए, वारिज्जंतो ३५१५ एवं मायासल्लं, वज्जित्ता ५०९७ एवं मिच्छादसण-सल्लमिमं ६६१५ एवं मुणिऊण नराऽहिवेण, १०२४ एवं मुणिणा कहिए, ६३९६ एवं मुणिणा भणिए, ६३८३ एवं मेहुणनामग-पावट्ठाणं ५९०८ एवं रण्णा भणिए, ओहिण्णाणे६६०० एवं राईसरसेट्ठि-पमुहपुत्तीओ९०५३ एवं रायसिरि पिव, पच्चक्खं ३४७५ एवं वच्चंतम्मि, काले १०२८ एवं वच्चंतम्मि, काले ६१७९ एवं वच्चंतम्मि, काले ३७८८ एवं वच्चंतेसुं, दिणेसु ९८७९
एवं वच्चंतेसुं. दिणेसु ७४०५ एवं वच्चति काले, ते ४७५३ एवं ववत्थियम्मि, ऊणो१८९९ एवं वसहिपयाणं, उवरोह
एवं विहिए विहियं, सम्मत्ता५२२० एवं वसुदत्तेणं, अलीय
२०१४ ४४९७ एवं विगप्पमाणस्स,
३९६. २८७९ एवं विचिंतयंती, सविसेसं ५६३८ ७१७३ एवं विचिंतयंतो, तेण
७३१९ ६९४२ एवं विचितिऊणं, सव्वट्ठाणाणि
७३१५ ६५१७ एवं विचित्तभेयं, आलोए- ५०७२ ७५३७ एवं विणिच्छिऊणं, स
३५२० २८२८ एवं विणिच्छिऊणं, स
९२९३ ६१०८ एवं विभाविउं सो, एवं विभाविऊणं, इन्भो
६९९८ ६२६२ एवं विभाविऊणं, कयं
२६०३ ८६६७ एवं विभाविऊणं, निदंसिओ ५१९८
एवं वियारइत्ता, तुलिऊण ३३७६ ४७७८ एवं विलासिणीजण-सव्वं- ५८०३ २४०५ एवं विसयद्दारं, निदंसियं ७२६२ ३३५ एवंविहं अकिच्चं, काउं
६३२३ ४८१८ एवंविहं अवत्थं, संपत्ते
६२२९ ५४५ एवंविहं च कुग्गह-चक्कं
१९६७ ६५८७
एवंविहं च नियसामिणो ६७९ ५९०२ एवंविहं च माया-सल्लमऽणु- ९२२२ १३७३ एवंविहं न दिटुं, न सुयं
२९८९ ३५६२ एवंविहं पितं पासि
९९२९ ३८३९ एवंविहं सुसामत्थ-सुन्दरं ३७५ ६१९२ एवंविहं सुसिस्सं, सूरी
४२०७ १९६१ एवंविहगुणगणरयण
९९४६ ३०१२ एवंविहगुणगणसंगओ
४६९० ७५४ एवंविहऽत्थकरण-क्खमं १६३९ ९२४६ एवंविहदेहो वि हु,
८०४५ ६५२७ एवंविहदोसविसेस-कारयं ६७७६ ९०३७ एवंविहदोससमुस्सयस्स, ९११४
एवंविह निसिसमए, जाए ३८९ ३८२१ एवंविहप्पवायं च, निसुणिउं ९२८२ ५८६४ एवंविहबुद्धीए, पसत्थ
२०५० ७६२० एवंविहरयणीए, साऽऽभूसणा १६६१ ४४८६ एवंविहववहारो, हीणकुलेसु ६७८ १३९९ एवंविहवसणकरं, घाणिदिय- ९०८३ ४२८५ एवंविहवसणाई, अणि?संगेण ८१०७ ५२४३ एवंविहसुंदरराय-लक्खणा- ८६० ५३४३ एवंविहसेज्जाए, जम्हा
४०५६ २२० एवंविहस्स पवराऽसणस्स, ४७४३ ६६७८ एवंविहस्स य तुहं, सिक्खा- ८६९७ ५७३५ एवंविहाउ थीभत्त-देसनर
७४३२ ३०२६
एवंविहा य अइसय-समण्णिया ४८४० २४७५ एवं विहिए विहियं, सम्मत्ता- २८७०
२६३२
૨૧