Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh
View full book text
________________
१६६
ता वच्छ ! अहं एयाए, ता वच्छ! अहं एयाए, ता वच्छ! न जावऽज्ज वि, ताव तिमिरं व दिवसयरताव न जायइ चित्तेण, ताव निरब्भा विज्जु व्व, ताव निसिद्धो केणइ, ताव परिवारदुत्थत्त-भाविताव पुरिसेण तेणं, ताव मसिमेहसामो, ताव रसो परिचत्तो, ताव विणासियपसुमहिस"तावस! किमिणा मोणव्वताव सरइंदुसुंदर-पसरंतुताविच्छगुच्छसच्छह-सुकंतता वियडिऊण सम्म, ता विसयकुपहपत्थियता विसयवासणाए, निवडउ तावुच्छलन्तजोण्हा-पवाहतावेइ तयारुहिराऽऽइ-धाउणो तावेत्तो ओसरिलं, ता संपयं पणासह, सहसा ता संपयं पि तं उवचिणेमि, ता संपयं पि सुकयऽज्जणाय, ता सइ सत्तीए सयं, अण्णत्तो ता सम्मदिट्ठिगाए उ, ता सयणे उवहिम्मि य, ता सयलाओ सिद्धीओ, ता सव्वपयत्तेणं, टुिं ता सव्वसंगरहियाण, ता सव्वहा न एयं, वोत्तुं ता साहारणदव्व-प्पयाणतासि चिय अण्णयरीए, जा ता सीलरक्खगाणं, पुरिसाणं ता सुंदर! चयसु तुमं ता संदर! दरमउलंतता सुंदर! दरिसियदोसता सुकयत्था एत्थेव, ता सुचरियसामण्णो, ता सुत्तुवओगेणं, तासु य सत्थं गेण्हिय, ता सो णिसेहियव्वो, ता सो तीए बाढं, अणुरत्तो ता सोऽहं तुह मित्तो, ता हेउवायपक्खम्मि,
२३९८ ताहे कढिणीभूया, २९४० ताहे गईए मणपवण३८०७ ताहे गमणऽणुकूलं, ७६९४ ताहे गयसुकुमालो, १८० ताहे तदंऽगुवंगाई, ८०८२ ताहे ताइं घेत्तुं, वड्ढंत२५२३ ताहे तियसेणं पुव्व
ताहे तेणाऽणुगओ, ६१८७ ताहे दूरुज्झियराय-चिंधउव८०८९ ताहे निवसेणावइ-सुकुल३७७५ ताहे पच्चोसक्किय, सत्तट्ठपयाई ८६४६ ताहे पडिच्छियव्वो, खवगो २३३९
ताहे पहाणपुरिसे, पेसिय ४१४३ ताहे बहुप्पयारेहि, ४९९७ ताहे भालयलसमुल्लसंतरंग९११५ ताहे महप्पभाव त्ति, ५९८७
ताहे मुणिणा निच्छउम४२१५ ताहे रण्णा सम्माणिऊण, ८७६७ ताहे वाहरिऊणं, कुरुचन्दो ९९१४ ताहे विच्छायमुहो, ३४२९ ताहे विम्हइयमणेण, ३९७५ ताहे समग्गवणिय-प्पहाण६९७५ ताहे सा पडिबुद्धा वि, २८८४ ताहे साहारणदव्वओ ६१०७
ताहे सुकोसलो परम३८२५ ताहे सुगेण सिटुं, ७६८८ ताहे सुरेंददत्तो, नरनाहं ३२३०
ताहे सो वंचित्ता, अणाऽऽउ२४७६ ता होइ अहुन्ता वि हु, ४४५९ ता होइ महाऽणत्थो, २८६१ ता होउ भूरिभणिएण, ७३७२ ता होउमिण्हि एयं पि, ४४५५ ता होज्ज तक्कया नि-ज्जरा
तिक्खकरवालनिद्दय-निद्दा८९३१ तिक्खऽग्गकीलएणं, विद्धो ७२६१ तिक्खुग्गतुंडलग्गिर७२२८ तिक्खुत्तखित्तचालणि९८६५ तिक्खुत्तो विहियपया३४२२ तिगुणव्वयसाहालो, ८०९८ तिण्णा तरंति तरिहिंति, ४७४१ तिण्णेव उत्तराई, पुणव्वसू ५१२२ तिण्णो महासमुद्दो, ३६६ तिण्हुण्हदव्वभक्खण८८९९ तित्ताई पाणयाई, वज्जित्ता
तीए भणियं हे वच्छ ८७३३ तित्थयरप्पडिवति, पंचविहा- १५६९ ९९०६ तित्थयरभवणपडिमा
२९०४ ९६६ तित्थयराऽऽणाकोवो,
४५२३ ५३२२ तित्थयराऽऽणापालण
५०११ ७७६६ तित्थयरा वि हु तइलोक्क
३९९६ २१०४ तित्थयरे पडिबंधो,
७५२४ ८७०४ तित्थस्स वण्णवाओ, गुण- २८८८ ७५९४ तित्थस्स वुड्ढिकारी,
८२४४ ७६११ तित्थाण पूयणफलं,
२१३३ ६४२६ तिपयाहिणदाणपुरस्सरं
९९५४ ९८३ तिपयाहिणापुरस्सर-मह २१५५ ४८४८ तिपयाहिणापुरस्सर-माह ९२५४ ६१४९ तिरिएसु य छुहतन्हुन्ह
९५७८ ६२३८ तिरियगईए वि तहा,
७९५६ ९७६ तिरियत्तमऽणेगविहं,
७४८९ ७७७५ तिरियत्तमुवगतो वि
३६३० २६४४ तिरिया वि तोडपीडा
९५१३ ५९०३ ति वि बाहुसुबाहु तव
९२३८ २४५३ ति वि बाहुसुबाहू चविवि ९२४४ ९४९ तिव्वदुहजलणसंतत्त-सत्त- २३६३ ७१६९ "तिव्वयरे उ पओसे,
६२४८ १०२० तिव्वसर्डिभसियालीए,
९५४९ ५३३९ तिव्वसुहऽज्झवसाया, सव्वाइस ८७६५ २८६४ तिसरं चउस्सर बहुस्सरं
२८३२ ६८२ तिसिओ वि हु सलिलाइय- १४३६ ५२५३ तिसियस्स य अकसायं,
९३३६ १४१५ तिहुयणतिमिसंगुहाए,
७८०१ ३४१२ तिहुयणदिण्णऽच्छेरं,
६८५४ १४३० तिहुयणपहुउसभजिणिंद- ६६२५ तिहुयणभवणऽब्भंतर
८८७४ ३६८९ तिहुयणभवणऽब्भंतर
९९६४ तीए कहियं पेच्छामि,
२४३६ ३७९५ तीए चेव पुरीए, निद्धमणा- १४६७
तीए च्चिय एक्काए, नमोऽत्थु ३५१३ तीए पयंपियं अत्थि, चेव . ३९५२ ९५५३ तीए पयंपियं ताय!,
१३८७ ६४२२ तीए पयंपियं ताय !,
४१०६ तीए पयंपियं संपयं
५८५३ २३६८ तीए भणावियं निवि
६६९८ ८२१७ तीए भणियं का नाह
१२५८ ९८२० तीए भणियं भद्दय !,
१०४२ ९५०० तीए भणियं भयवं,
१२९३ ८४४७ तीए भणियं भाउग
१००० ५४६० तीए भणियं हे वच्छ
२३९२
५९६९
१४३१ .
४४

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378