Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh
View full book text
________________
लेसाविसेसउ च्चिय, लेसाविसेसउ च्चिय, लेसुद्देसेण इमं, निमित्तलोइंदियमुंडा संजया लोइयठिईए जो वि य, लोइयवेइयलोउत्तरेसु, लोइयसत्थे मंसं, भणियलोइयसत्थेसु पि हु, लोए वि जो ससूगो, लोए वि मुसावाओ, लोओ वि कुणइ पक्खं, लोगट्टिइपगिट्ठो, एवं लोगववहारविरओ, थेवमलोगविरुद्धच्चाई, जत्तेणं लोगाऽववायगोवणलोगुत्तमगुणमइयं, लोगुत्तरं च तेर्सि, लोगेण जंपियं मुद्ध लोगेण तओ हण हण, लोभाऽऽलिंगियमणसा, लोभे य पसरमाणे, लोभो अक्खयवाही, सयंभूलोभो सव्वविणासी, लोयऽग्गमत्थयमणी, लोयऽग्गसंनिविटे, साहियलोयणबलियं नो नयणलोयम्मि कुतित्थपवत्तणाउ, लोयाण समक्खं चिय, लोलिदियत्तणेणं, कोऊहललोहवसट्टेण समज्जिऊण, लोहियदुसियवत्थं, धोवइ
९६६५ वंदित्ता पुच्छंति, जेट्ठज्जो ३१७१ वंसाउ व्व तवाउ, मओ ६६३९ वइदेसाए पुरीए, नरविक्क८८६४ वइयरमिमं च नाउं, ८९१६ वइराड वच्छ १६ वरणा, ७१३४ वइराण रायहाणी, आयास५६२४ वइरिकरिकुंभनिब्भेय५६९९ वक्खेवंऽतरविरओ, ५६९८ वक्खेवविरहिएणं, निच्चं ५७५९ वक्खेवविरहिएणं पसत्थ१५२२ वग्घाऽऽइया य अहवा, २७६३ वग्धि व्व घोररूवाओ ९९९३
वग्घीए सिग्घमवणीए, ९१५८ वच्चंतेसु दिणेसुं, ८३२० वच्चंतेसु य दिवसेसु ६६७७ वच्चंतेहिं य तेहि, दिट्ठो २३२५ वच्चंतो कालेणं, पत्तो ९१७४ वच्चंतो य कहं पि हु, ८३३५ वच्चंतो य विचितइ, थावरओ
वच्चइ य दूरदेसंत-रम्मि ६०२७ वच्चसु तुमं पि सगिह, ६०२८ वच्चसु भयवं! ति मुणी, ५२१८ वच्चसु सगिहम्मि तुम, ८२६९
वच्चामि मंदिरे नरवइस्स, २९४८ वच्चिहिसि किंतु पुंडरीय८४७९ वच्छ! नियच्छसु पयईए. ६३७७ वच्छ! ममोवरि गुरुनेह९१७१ वच्छलथिरीकरणोव-वूहणाइ ८४८३ वच्छ! सुगुणा वि मइ४९४३ वच्छे ! हरिसट्ठाणे वि,
वज्जरियं तेण तए, वज्जरियं मुणिवइणा, वज्जवडणं व दुस्सहवज्जाउहेण संलतं, खुद्दे वज्जाऽऽहय व्व मुसिय
वज्जिणा जंपियं राय ११०६ वज्जिय जिणिदधम्म, ७४०४ वज्जेंति वज्जभीरू, बहु८८७५ वज्जेइ कुसंसरिंग, ७८८० वज्जेसु वज्जणिज्जं, १५४७ वज्जेह अप्पमत्ता! अज्जा१५४८ वज्झट्ठाणं नीओ, तेणं ९२५३ वट्टइ सो कण्हाए, जो ९४२३ वट्टाऽणुपुव्वरंभा-ऽभिराम९४२४ वटुंतओ विहारो, कायव्वो
वसणपरंपरनिव्वत्तणेक्क६८४० वड्ढन्तउत्तरोत्तर-पसत्थ
४१७७ ६८५१ वड्ढन्तपरमसड्ढो, सड्ढो ७१६ ३४६२ वड्ढिउमाढत्तो सो,
૭૭૬ ७८५९ वणकुसुमसुरहिमारुय
३६७१ ८८०८ वणवारणो व्व अणिवा
८७८ ८७४३ वणस्सइकायंतोबहि
८४०२ ८३९
वणिएणं संलत्तं, इक्खूण ८७३२ ३३०० वण्णरसगंधफासेहिं, पयइ
७०८० ५०२० वत्ता कत्ता य दढं, विचित्त
४६८० ५०१९ वत्थण्णपाणभूसण-सेज्जा- ४७१ ८००० वत्थाऽसणाऽऽइयाणं,
२८४२ ४४३३ वत्थाऽऽहरणाऽऽईणं,
६६७१ ६९५ वत्थुगयबोहसाहग-मंऽगाऽ- ८३१३ ९०५० वद्धाविज्जसि य जओ,
४०० ९२८३ वन्तरमाऽऽई वि तयं,
९८१८ ९१७८ वन्दणवडियाए जणो,
७७७ २४४१ वम्महनिहीसु तासु वि,
३१६ ९१४५ वम्महसरसयविद्धो, गिद्धो ७९८६ ५६५१ वयछक्काऽऽई अट्ठारसेव,
४९८२ २४०६ वयणं भासतेणं, एवं
८३७६ १६२५ वयणपडिकूलणावस
१०४८ ६१७५ वयणेहिं ते सम्मं, उवरोहे- २८२४ ६७१५ वयपरिणामे चिंता, गिहं
८२२४ १०२७ वयमेव चत्तसंगा, वयमेव ५९५६ ६३०३ वरं अग्गी य नो भोगा,
१७७३ २९३४ वरमऽरिघरेसु भिक्खा ,
८९५२ २९६० वरमिह कुसीलकयपूयणाओ, ४५३८ १९६६ वरमुत्तमंऽगछेओ,
६३३७ २५३४ वरमेकस्य सत्त्वस्य, दत्ता ४७८७ ४१०२ वररयणकणगमणिमय
२३०० ६७९८ वररिसिसुहासियाई, अणेगसोणाई १९५२ ९२५ वरवत्थाऽऽभरणविलेवणाई ६३५३ ६२६४ वरिसंऽते जिणपेसिय
५९९० १७५५ वरिसंऽते वा एयं, काहं
१८२२ २३९० वर्षाणि द्वादश वने,
७०५६ १७७१ वल्लीवियाणवक्कल
३२१० ८७४१ ववगयकम्माऽऽवरणे,
८२६६ ६६४३ ववगयमोहा समणा,
६६४१ ८१८ ववसइ पिउणो वि वहं,
७१८५ ४३४९ ववसायविभवविगलो,
३६४० ४४०३ ववहारनिच्छयनय व्व,
१००३६ ९१५९
ववहारमऽयाणतो, ववहर- ४६६१ ९६८४ ववहारसुद्धी जणणिदणिज्ज
१५०८ ४१४५ वसइ य सुसाणसुण्णहर
७२५ ४३४३ वसणपरंपरनिव्वत्तणेक्क
३६८०
वंकचूली वि खरपहरवंकभणियाई कत्तो, वंछियपयत्थपयडण-परो वंछेइ नवरमेसो, पावावंदंति य तो सड्ढो वंदणपुव्वं अणुगच्छिऊण, वंदणवडियाए लहुँ, समागतो वंदामि ते पएसे, जम्मणवंदामि सीलसोरभ भरविजि

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378