Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh

View full book text
Previous | Next

Page 290
________________ मोत्तूण तणं व पडऽग्गलग्ग-मुवसमदमप्पहाणस्स । चोद्दसपुव्वमहासुय-रयणनिहाणस्स सूरिस्स ॥ ९९९६॥ धम्मजसनामधेयस्स, अंतिए तियसनिवहकयमहिमो। घणकम्मसेलवज्जं, पव्वजं गिव्हिही सम्म ॥ ९९९७॥ तो चिरकालं सुत्तत्थ-वित्थरुद्दामविलसिरतरंगं । अइसयरयणाऽऽइण्णं, अवगाहेंतो समयसिंधुं ॥ ९९९८ ॥ छट्ठट्ठमाऽऽइदुक्कर-विगिट्ठतवचरणभावणाहिं दढं । दुहओ वि हु अप्पाणं, पइदियहं संलिहंतो य ॥ ९९९९ ॥ कायरचित्तचमक्कार-कारिवीरासणाऽऽइठाणेहिं । संलीणत्तं परमं, पइक्खणं अब्भसंतो य ॥१००००॥ संसारभीरुभव्वे, धम्मुवएसप्पयाणरज्जूए । मिच्छत्तकूवयाओ, समुद्धरंतो य करुणाए ॥१०००१॥ सूरो व्व दित्ततेओ, ससि व्व सोमो धर व्व सव्वसहो । सीहो व्व दुप्पधरिसो, एगागी खग्गसिंगं व ॥१०००२॥ वाउ व्व अपडिबद्धो, संखो व्व निरंजणो गिरि व्व थिरो । भारुंडो व्वऽपमत्तो, गंभीरो खीरजलहि व्व ॥ १०००३ ॥ इय लोगुत्तरगुणगण-विराइओ विहरिऊण धरणीए। पज्जते सविसेसं, काही संलेहणविहाणं ॥१०००४ ॥ संलिहियऽप्पा य तओ, चउव्विहाऽऽहारविहियसंवरणो। मासं पाओवगओ, सुक्कज्झाणाऽनलेण लहुं ॥१०००५॥ नीसेसं कम्मवणं, निद्दहिऊणं जरामरणरहियं । इट्ठविओगाऽणि?-प्पओगदोगच्चपम्मुक्कं ॥१०००६॥ एगंतियअच्चंतिय-अव्वाबाहप्पहाणसुहमहुरं। अप्पुणरागममऽचलं, नीरयमऽरुयं खयविहीणं ॥१०००७॥ असुहसुहकम्मविटुंभ-लब्भमऽब्भयमऽणंतमऽसवत्तं । निव्वाणमेगसमएण, पाविही सो महाभागो ॥ १०००८॥ देवा य भत्तिवसनिस्स-रंतरोमंचकंचुइयकाया। निव्वाणमहिममुवउत्त-माणसा तस्स काहिति ॥१०००९॥ इय भो थेरा ! सम्मं, महसेणमहामुणिस्स सोऊणं । पवरुत्तरोत्तरफलं, कल्लाणपरंपरं परमं ॥१००१०॥ परिवज्जियप्पमाया, मायामयमयणमाणनिम्महणा । भववासविरत्तमणा, विसोत्तियाहि विउत्ता य ॥१००११॥ जिणमयमयरहरुप्पण्ण-मेयमाऽऽराहणाऽमयं पियह । अजरामरा सया वि हु, जेण परं निव्वुइमुवेह ॥१००१२॥ एवं निम्मलनाणाऽ-वलोयनिद्दलियमोहतिमिरेण । गोयमपहुणा भणिए, जहट्ठिए वत्थुपरमत्थे ॥१००१३॥ मत्थयथिरविणिवेसिय-करकमला हरिसवियसियकवोला। थेरा सविणयपणया, इय संथुणिउंसमाढत्ता ॥१००१४॥ जय निण्णिमित्तवच्छल!, अतुच्छमिच्छत्ततिमिरदिवसयर!। सपरोभयभयभंजण!, जणगंजणमयणनिम्महण ॥१००१५ ॥ नीहारगोरपसरंत-कित्तिपब्भारभरियतइलोय!। ससुराऽसुरनरविरइय-सव्वाऽऽयररुइरथुइवाय! ॥१००१६॥ जय निव्वाणपुरुम्मुह-पट्ठियभव्वोहपरमसत्थाह !। अत्थाहउदहिविब्भम-निब्भरकरुणारसपवाह! ॥१००१७॥ तं उवमाणं नेवऽस्थि, जेण उवमिज्जसे तुमं सामि!नवरं तुमए वि तुमं, उवमिज्जसि न उण अण्णेण ॥१००१८॥ हीणेणुवमाणेण हि, हवेज्ज का चंगिमोवमेयस्स । न तडागो व्व समुद्दो, त्ति उवमियं पावए सोहं ॥१००१९॥ सोहम्माऽहिवपमुहा वि, जस्स गुणसंथवे न परिहत्था । तस्स पहु! तुज्झ किं तुच्छ-बुद्धिणो संथुणंतु परे ॥१००२०॥ एवं च निरुवमो थुइ अगोयरो जइ वि नाह! तं तह वि । सुगुरु त्ति चक्खुदाइ त्ति, दूरपरमोवगारित्ति ॥१००२१॥ भत्तिभरतरलिएहिं, अम्हेहिं थुणिज्जसे तुमं चेव । न तुमाहिन्तो वि जओ, थोयव्वो अस्थि किर अण्णो ॥१००२२॥ ता जयसि तुम चिय एत्थ, जेण भवजलहिमज्जमाणाणं । आराहणातरंडं, एयं भव्वाणमुवइटुं ॥१००२३॥ इय थोऊणं थेरा, भयवंतं गोयमं समणसीहं। पारद्धधम्मकिच्चेसुं, वट्टिउं संपयट्टति ॥१००२४ ॥ एवमिमेह समप्पइ, संपइ संवेगरंगसालत्ति । आराहणा इयाणिं, तस्सेसं कि पि जंपेमि ॥ १००२५ ॥ आसि उसभाऽऽइयाणं. तित्थयराणं अपच्छिमो भयवं । तेलोक्कपहियकित्ती, चउवीसइमो जिणवरिंदो ॥१००२६ ॥ दित्तंऽतरंगरिउवग्ग-गंजणज्जियजहुत्तवीरत्थो । तेलोक्करंगमज्झे, अतुल्लमल्लो महावीरो ॥१००२७॥ लीलाललणसुहम्मो, संयमलच्छीए तस्स य सुहम्मो। सीसो तत्तो जंबू, गुणिजणसउणीण वरजंबू ॥१००२८॥ नाणाऽऽइगुणप्पभवो, तत्तो य अभू महापभू पभवो। तयऽणंतरं च भयवं, आसी सेज्जंभवो भयवं ॥ १००२९ ॥ अह तस्स महापहुणो, मूलाओ चेव न हु जडाऽणुगए। न जहुत्तरं तणुतरे, परिमियपव्वे वि य न चेव ॥१००३०॥ सव्वंगं सारे च्चिय, न अप्पवोच्छेयदच्छरुच्छफले। पत्तन्तसाडरहिए, समंतओ निच्चसच्छाए ॥१००३१ ॥ २८३

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378