Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh

View full book text
Previous | Next

Page 242
________________ सुपसत्थमहत्थाणं, सव्वाण वि दव्वभावरूवाणं । साइसयविचित्ताणं, निबंधणं लद्धिरिद्धीणं असुरसुररायकिंनर-नरवरविंदाण वंदणिज्जगुणं । सुंदर ! जिणिदधम्मं, सम्मं सरणं पवज्जाहि सब्भाववज्जियं पि हु, बाहिरकिरियाकलावरूवं पि । अक्खंड कीरंतं, गेवेज्जगसुरसमिद्धिफलं तेणेव भवेणं पुण, उक्कोसाऽऽराहगाण सिवफलयं । सत्तऽट्ठभवंते उण, जहण्ण आराहगाणं पि लोगुत्तमगुणमइयं, लोगुत्तमगुणहरेर्हि निम्मवियं । लोगुत्तमसेवियमवि, फलं पि लोगुत्तमं देति (देंतं) सिरिकेवलिपण्णत्तं, सिद्धंतनिबंधणं च भगवंतं । सम्मं रम्मं धम्मं पि, धीर! सरणं पवज्जाहि इय कयचउसरणगमो, खमग ! महाकम्मसत्तुसंभूयं । भयमऽविगणयंतो तुम मिच्छियमऽत्थं लहुं लहसु चउसरणगमणनामं, भणियं एक्कारसं पडिद्दारं । दुक्कडगरिहानामं, एत्तो कित्तेमि बारसमं अरिहंतप्पमुहाणं, चउण्हमिहिं च उवगओ सरणं । गरिहाहि दुक्कडं कडु - विवागनिग्गहकए धीर ! तत्थ जमऽरिहंतेसुं, जं वा तच्चेइएसुं सिद्धेसुं । सूरीसु ओज्झाएसु, साहूसुं साहुणीसुं च एमाऽऽइसु अण्णेसु वि, सव्वेसु विसुद्धधम्मठाणेसु । वंदणपूयणसक्कार करणसम्माणविसएसुं जंचता माई, पिसु य बंधवेसु मित्तेसु । उवगारीसुं कइया वि, कहवि मणवयणकाएहिं किंचि वि कयं अणुचियं, उचियं च न चेव जं व किंपि कयं । तं सम्मं सव्वं पि हु, तिविहं तिजिहेण गरिहाहि अट्ठमयट्ठाणेसुं, अट्ठारसपावठाणगेसुं वा। जं कहवि किंपि कइया वि, वट्टियं तं पि गरिहाहि जं पि कयं कारियमऽणु-मयं च पावं पगिट्ठमियरं वा । कोहा माणा मायाए, लोभओ तं पि गरिहाहि रागा वा दोसा वा, मोहा वा गयविवेयरयणेण । इहपरलोयविरुद्धं, जं पि कयं तं पि गरिहाहि एत्थ भवे अण्णत्थ व, मिच्छादिट्ठित्तमऽणुसरंतेणं । जिणभवणबिम्बसंघाऽऽइ - याण मणवयणका हिं जो कि कओ पओसो, अवण्णवाओ तहोवघायाऽऽई । तं तिविहं तिविहेणं, सुंदर! सव्वं पि गरिहाहि अच्चन्तपावमइणा, मोहमहागहगसिज्जमाणेणं । जिणबिम्बभंगगालण- फोडणकयविक्कया जे य लोभाऽऽलिंगियमणसा, कया य काराविया य सपरेहिं । गरिहाहि ते वि सम्मं, स एस तुह गरिहणाकालो तह एत्थ भवे अण्णत्थ, वा वि मिच्छत्तवुढिसंजणगं । सुहुमाण बायराण य, तसाण तह थावराणं च जीवाणं एगंतेण, चेव उवघायकारणमऽवंझं । उक्खल अरहट्टघरट्ट-मुसलहलकुलिससत्थाऽऽइ धम्मऽग्गिट्ठियवावी - कूवतलायाऽऽइजागपमुहं च । जमऽहिगरणं पवत्तिय - मऽसेसमऽवि तं पि गरिहाहि सम्मत्तं पि हु लद्धूण, तव्विरुद्धं कयं जमिह किंचि । तं पि तुमं संविग्गो, सम्मं सव्वं पि गरिहाहि . इह अण्णत्थ व जम्मे, जइणा सड्ढेण वा वि संतेण । जिणभवणबिम्बसंघाऽऽ-इएसु रागाऽऽइवसगेण सपबुद्धिप्पण -पुरस्सरं थेवमऽवि उदासत्तं । विहियं जा य अवण्णा, कया विघाओ पओसो वा खवग ! मणवयणकाएहिं, करणकारावणाऽणुमोयणओ। सम्मं तिविहंतिविहेण, तं पि सव्वं पि पडिकमसु संपत्तसावगत्तेण, जं पि अणुव्वयगुणव्वयाऽऽईसु । अइयारपयं किंपि हु, पकप्पियं तं पि पडिह इंगालकम्ममऽह जं, वणकम्मं जं च सागडीकम्मं । जं वा भाडीकम्मं, फोडीकम्मं च जं किंचि जं वा दंतवणिज्जं, रसवाणिज्जं च लक्खवाणिज्जं । विसवाणिज्जं जं वा, केसवणिज्जं च जं किंचि जंतप्पीलणनेलंछणाण, कम्मं दवग्गिदाणं जं । सरदहतलायसोसं, असईपोसं च जं किंपि एत्थ भवे अण्णत्थ व, कयं तहा करियं अणुमयं च । तं पि दुगंछसु सम्मं, तिविहं तिविहेण सव्वं पि जं किंचि कयं पावं, पमायओ दप्पओ उवेच्चाए । सहसाऽणाभोगेण व, तं पि हु तिविहेण गरिहाहि परपरिभवकरणाओ, परवसणसुहित्तणाउ जं अहवा । जं परहसणाओ वा, जं परविस्सासघाइत्ता 1 दक्खिणाओ, सुतिव्वविसयाऽभिलसओ जं च । जं वा कीलाकेली-कुऊहलाऽऽसत्तचित्तत्ता 'रोद्दट्टेहिं जं वा, अत्थाओ अणत्थदंडओ अहवा । पावं समज्जियं किंपि तं पि सव्वं पि गरिहाि ૨૩૫ ॥ ८३१६ ॥ ।। ८३१७ ।। ॥। ८३१८ ॥ ॥। ८३१९ ।। ॥ ८३२० ॥ ॥। ८३२१ ।। ॥ ८३२२ ॥ ।। ८३२३ ॥ ॥। ८३२४ ॥ ।। ८३२५ ।। ॥ ८३२६ ॥ ॥। ८३२७ ॥ ॥ ८३२८ ॥ ॥ ८३२९ ॥ ॥ ८३३० ॥ ॥। ८३३१ ॥ ॥ ८३३२ ॥ ॥ ८३३३ ॥ ॥। ८३३४ ॥ ॥। ८३३५ ।। ॥ ८३३६ ॥ ।। ८३३७ ।। ।। ८३३८ ।। ॥। ८३३९ ॥ ।। ८३४० ।। ॥ ८३४१ ॥ ॥। ८३४२ ।। ॥ ८३४३ ॥ ।। ८३४४ ।। ॥ ८३४५ ॥ ॥ ८३४६ ॥ ।। ८३४७ ।। ।। ८३४८ ।। ।। ८३४९ ।। ॥। ८३५० ।। ।। ८३५१ ।।

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378