Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh
View full book text
________________
का विवि समं मह वइरपरंपरा अभू अत्थि । तंपि पसमट्ठिओ हं, संपइ खामेमि निस्सेसं
कुटुंब, सुंदरेसुं ममाऽऽसि पडिबंधो। इण्डिं च अत्थि जो वा, सो वि मए संपयं चत्तो किंबहुणा भणिणं, इत्थेव भवे भवंऽतरेसुं वा । इत्थीपुरिसनपुंसग-भावेसुं वट्टमाणेणं गब्भपरिसाडणाई, परदाराऽभिगमणाऽऽइयमऽणज्जं । विसयाऽभिलासवसगेणं, जं कयं दारुणं पावं सपरहणणाऽऽइ कोहेण, जं च परनिरसणाऽऽइ माणेणं । परवंचणाऽऽइरूवं, जं पि कयं किंपि मायाए जं च महाऽऽरंभपरिग्गहाऽऽइ - लोभाऽणुबंधओ विहियं । अट्टदुहट्टवसेणं, विविहमऽसमंजसं जंच रागेण मंसभक्खण-पामोक्ख अभक्खभक्खणाऽऽइयं । महुमज्जलावगरस -प्पमुहं पाणं च जं किंचि दोसेण परगुणाऽसहण - निंदणखिसणाऽऽइ जं किंचि । मोहमहागहगहिएण, बहुविहं बहुविहाणेहिं ओवाएयबियार - सुण्णचित्तेण जं च किर किंचि । पावाऽणुबंधिपावं, पमायओ वा कयं जंच कयमिममिमं च काहं, करेमि इमगं तु इयवियप्पेहिं । वोलीणाऽणागयवट्ट-माणकालत्तिगाऽणुगायं तं संविग्गमणो हं, तिविहंतिविहेण गरहणविसुद्धो । आलोयणनिंदणगरि-हणाहिं सव्वं विसोहेमि एवं दुच्चरियगणं, गुणाऽऽगरो गरहिऊण जहसरियं । पडिबंधनिरोहकए, अप्पाणं पण्णवेज्ज जहा अच्वंतपरमरमणीययाए, एत्तो अनंततमगुणिए । सुरलोयरइजणए, सिंगारपए य सद्दाऽऽई विस अणुहविय पुणो, इमे वि इहभवियतुच्छबीभच्छे । तयऽणंतगुणविहीणे, मा चितेज्जासि जीव ! तुमं तहऽसंखतिक्खलक्खत्तणेण, एत्तो अणंततमगुणियं । दीहरनिरंतरं दुक्ख-मेव नरएसु सहिऊण नाणाविहसारीरिय-बाहाजोगे वि मा इयाणि पि । आराहणाकयमणो, मणा वि कोवेज्ज जीव ! तुमं पेहेसु निउणबुद्धीए, नत्थि थेवं पि तुज्झ साहारो । दुक्खाण सम्मसहणं, मोत्तुं सयणाओ जेण सा एक्कोच्चियभद्द ! तुमं, ण विज्जए तिहुयणे वि तुह बीओ। तुममऽवि न चेव बीओ, कस्स वि अण्णस्स अक्खंडनाणदंसण-चरित्तपरिणामपरिणओ धणियं । अप्प च्चिय तुह बीयो, सम्मं धम्माऽणुगो एक्को संजोगकारणो खलु, जीवाणं दुक्खसमुदयो सव्वो । ता सव्वं संजोगं, जावज्जीवं पि वज्जिंतो सव्वं पि हु आहारं, सव्वं पि तहाविहं उवहिजायं । सव्वं खेत्तगयं पि हु, पडिबंधं निद्धुणाहि लहुं पि य इटुं कन्तं, पियं मणुण्णं इमं हयसरीरं । जीवस्स दुक्खछड्डुं तिणतुल्लं तं पि मण्णेसु
सुपणिहाणो, सम्मं वड्ढियविसेससंवेगो । सम्मं उद्धियसल्लो, सम्म आराहणाकंखी सम्मं समाहियमणो, मणोरहाणं पि परमदुल्लंभं । अभिलसमाणो य मणे, पंडियमरणं रणं व भडो बद्धपउमाऽऽसणो च्चिय, जहासमाहीए धरियदेहो वा । संथारत्थाऽवत्थो वि, दंसमसगाऽऽइ अगणेंतो नियभालयलनिलीणं, काऊणं पाणिपंकयं धीरो । भत्तिभरनिब्भरमणो, भुज्जो भुज्जो भणेज्ज इमं एस करेमि पणामं, अरिहंताणं तिलोयमहियाणं । परमत्थबंधवाणं, सम्मं देवाहिदेवाणं एस करेमि पणामं, सिद्धाणं परमसुहसमिद्धाणं । निक्कलरूवधराणं, सिवपयसररायहंसाणं एस करेमि पणामं, आयरियाणं पि पसमरासीणं । परमत्थजाणगाणं, ससमयपरसमयकुसलाणं एस करेमि पणामं, उज्झायाणं सुझाणझाईणं । भवियजणवच्छलाणं, सुत्तपयाणप्पसत्ताणं एस करेमि पणामं, साहूणं सिद्धिपहसहायाणं । संजमसिरिनिलयाणं, परमत्थणिबद्धलक्खाणं एस करेमि पणामं, सव्वण्णुपणीयपवयणस्साऽवि । संसारसरणरीणंऽगि वग्गविस्सामथामस्स एस करेमि पणामं, समत्थतित्थयरकयपणामस्स । सुहकम्मोदयणिद्दलिय - विग्घसंघस्स संघस्स वंदामि ते पएसे, जम्मणनिक्खमणनाणनिव्वाणं । पत्तं जेसु जिणेहिं, कल्लाणनिहाणभूएहिं वंदामि सीलसोरभ भरविजियवरगुरूण सुगुरूण । भवभीयजंतुसरणे, चरणे कल्लाणकुलभवणे पुव्विं पि पणयजणवच्छलाण, संविग्गणाणरासीणं । कालाऽणुरूवकिरिया-कलावजुत्ताण थेराणं
૨૬૬
।। ९३९० ।।
॥ ९३९१ ॥ ।। ९३९२ ।।
॥ ९३९३ ॥
॥ ९३९४ ॥ ।। ९३९५ ।।
॥ ९३९६ ॥
॥ ९३९७ ॥
।। ९३९८ ।।
॥ ९३९९ ॥
॥ ९४०० ॥ ॥ ९४०१ ॥ ॥। ९४०२ ॥
॥ ९४०३ ॥ ।। ९४०४ ।।
।। ९४०५ ॥ ।। ९४०६ ॥
भुवणंतो।। ९४०७ ॥
॥। ९४०८ ॥ ।। ९४०९ ॥ ।। ९४१० ॥ ॥ ९४११ ॥ ॥ ९४१२ ॥
॥ ९४१३ ॥ ।। ९४१४ ॥ ।। ९४१५ ।। ॥ ९४१६ ॥
॥ ९४१७ ॥
॥ ९४१८ ॥
॥ ९४१९ ॥
।। ९४२० ॥
॥ ९४२१ ॥ ।। ९४२२ ।। ॥। ९४२३ ।।
।। ९४२४ ।।
।। ९४२५ ।।

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378