Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh
View full book text
________________
पावाऽणुबंधिपावं, सुहुमं वा बायरं व मणसा वा । वायाए काएण व, कयं कारियमऽणुमयं वा एत्थ व जम्मे जम्मन्तरे व, सव्वण्णुवयणओ निउणं । नाऊण दुक्कडं गरहणीयमिणमुज्झणीयं च अरहन्तसिद्धगुरुसंघ-सक्खियं दुक्खसंखयनिमित्तं । निदसु गरिहसु पडिकमसु, सव्वहा सव्वमवि सम्म इय खवग! भावसारं, सारंगं सयलपावसुद्धीए। आराहणाकयमणो, मणे विसप्पंतसंवेगो मिच्छामि दुक्कडं भण, पुणो वि मिच्छामि दुक्कडं चेव । मिच्छामि दुक्कडं ती, तदऽपुणकरणं च पडिवज्ज दुक्कडगरिहानाम, बारसमं वण्णियं पडिदारं । सुकयाऽणुमोयणादार-मिहि साहेमि तेरसमं भावाऽऽरोग्गणिमित्तं, खवग! महारोगवग्गविहुरंगो। सत्थऽत्थकुसलवेज्जो-वइट्ठकिरियाकलावं व सुहकम्मसमाऽऽसेवण-भावियभावत्तणं बहुभवेसु । अणुमोएज्जसु सम्मं, सव्वेसि जिणवरिंदाणं तह तित्थयरभवाओ, आरेणं ऊसरित्तु तइयभवे । तित्थयरत्तनिबंधण-वीसट्ठाणाऽणुसेवित्तं सुरलोगभवाउ च्चिय, सरिसाऽऽगयमइसुओहिरूवेणं । निम्मलनाणतिगेणं, सहियं गब्भाऽवयापित्तं सहसा निरंतरोवित-सयलसुरपुरियंऽबरत्तणओ। नियकल्लाणदिणेसुं, दावियलोगत्तिगेगत्तं ... सव्वजगजीववच्छल-तित्थपवत्तणपरायणत्तं च । सव्वगुणपयरिसत्तं, सव्वुत्तमपुण्णरासित्तं... . . सव्वाऽइसयनिहित्तं, तह ववगयरागदोसमोहत्तं । लोयाऽलोयपगासग-केवलसिरिसंगयत्तं च अमरविणिम्मियलट्ठट्ठ-पयडपहपाडिहेरसोहित्तं । सुरविरइयचामीयर-पउमोवरिपयनिवेसित्तं अगिलाणीएऽणुवजीवणेण, भव्वाण धम्मदेसित्तं । अणुवकयपराऽणुग्गह-संपायणलंपडत्तं च समकालोदयमाऽऽगच्छमाण-निस्सेसपुण्णपयडित्तं । तेलोक्कचक्ककीरंत-पायपउमोवसेवित्तं अप्पडिहयपसरफुरंतनाण-दसणगुणाण धारितं । अहखायचरणलक्खण-सिरीसमिद्धासियत्तं च अप्पडिहयप्पयावं, विहरित्तु अणुत्तराए चरियाए। जम्मजरमरणवज्जिय-सासयसुहपयगमित्तं च सव्वेसि सव्वण्णूण, सव्वदरिसीण जिणवरिंदाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म एवं सिद्धाणं पिहु, पहीणपुणरुत्तभवनिवासित्तं । ववगयनाणाऽऽवरणाऽऽइ-सयलकम्मोवलेवत्तं तह राहुगहपहापडल-विगमओ सूरससहराणं व । अणुमोएज्जसु सम्मं, जहट्ठियप्पाऽवभासित्तं अमरत्तं अजरत्तं, अजम्मणत्तं अमुत्तिमत्तं वा । निरुजत्तमऽसामित्तं, सिद्धिपुरीए णिवासित्तं अपरायत्तेगंतिय-अच्वंतियऽणंतसुहसमिद्धत्तं । वितिमिरअणंतकेवल-नाणसणसरूवत्तं समकालसयललोयाऽ-लोयगसब्भूयभावदरिसित्तं । एत्तो च्चिय अच्चंतिय-अणंतवीरियपरिगयत्तं सद्दाऽऽइअगम्मत्तं, अच्छेज्जत्तं निरंजणतं च । निइंदत्तमऽकिरियत्त-मऽच्चुयत्तं सुथिमियत्तं सव्वाऽसुहवियलत्तं, अणवज्जत्तं निरंजणत्तं च । निइंदत्तमऽकिरियत्त-मऽच्चुयत्तं सुथिमियत्तं सव्वाऽवेक्खारहियत्तणं च, खाइगसमत्थगुणवत्तं । ववगयपरतंतत्तं, तिलोयचूडामणित्तं च सव्वेसि सिद्धाणं, समत्थतेलोक्कवंदणिज्जाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म तह पंचपयारस्स वि, सम्मं सविहियजणाऽणचिण्णस्स। आयारस्स भगवओ. पहपायपसायपत्तस्स अगिलाणीएऽणुवजीवणेण, परिपालगत्तणं सम्म । सम्मं परूवगत्तं, सव्वेसि भव्वसत्ताणं अहिणवपुरस्सरं तेसि-मेव कारावणं च तस्सेव। सव्वेसि सूरीणं, अणुमोएज्जसु तुमं सम्म एव उवज्झायाणं, पंचविहायारपालणरयाणं । पयईए चेव परो-वयारकणेक्करसियाणं सुत्तऽत्थतदुभएहिं, अंगोवंगपाइण्णगप्पमुहं । सुत्तं जिणप्पणीयं, अहिज्जमाणेण ताव सयं तह अण्णेसि पि दुवालसंऽग-गणिपिडगसुत्तदाइत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सव्वं एवं कयउण्णाणं, चरित्तचूडामणीण धीराणं । सुगिहीयणामधेयाण, विविहगुणरयणरासीणं समणाण सुविहियाणं, अकलंकविसालसीलसालित्तं । जावज्जीवं निरऽवज्ज-वित्तिवत्तित्तणं तह य
॥८४९३॥ ॥८४९४॥ ॥ ८४९५ ॥ ॥८४९६॥ ॥८४९७॥ ॥ ८४९८॥ ॥ ८४९९॥ ॥८५००॥ ।। ८५०१॥ ॥८५०२॥ ॥८५०३॥ ॥ ८५०४॥ ॥ ८५०५॥ ॥ ८५०६॥ ॥८५०७॥ ॥८५०८॥ ॥८५०९॥ ॥८५१०॥ ॥८५११॥ ॥८५१२॥ ॥८५१३॥ ॥८५१४ ॥ ॥ ८५१५॥ ॥८५१६॥ ॥८५१७॥ ॥८५१८॥ ॥८५१९॥ ॥ ८५२०॥ ॥८५२१ ॥ ॥८५२२ ॥ ॥८५२३॥ ॥८५२४ ॥ ॥८५२५॥ ॥८५२६॥ ॥ ८५२७॥ ॥८५२८॥
२४०

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378