Book Title: Sambodhi 2006 Vol 30
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 123
________________ Vol. xxx, 2006 वैदिकसूक्ते निउटन्नियमानां सांकेतिकरूपम् 117 पूर्णतायै ग्रहा: सूर्यं प्रेरयन्ति । प्रेरणात्र उभयत्र प्रयुज्यते । अर्थात्, सूर्यः ग्रहान् समाकर्षति तथा ग्रहा अपि सूर्यम् । फलस्वरूपं ग्रहाः सूर्यस्य परितः परिक्रामन्ति, अन्यथा नैतत् सम्भवेत् । तथ्यमेतत् यथाधुनिकं तथैव विज्ञानदृष्ट्या गुरुत्वपूर्णम् । सूर्यग्रहाणां परस्परेषु समाकर्षणं विशिष्टवैज्ञानिकस्य निउटनमहोदयस्य तृतीयं नियम सूचयति । "क्रिया तथा प्रतिक्रिया परस्परयोः कृते समाने तथा विपरीतधर्मविशिष्टे'' इति Newton's 3rd Law- Action and reaction are equal and opposite to each other. ७. वैशेषिकदर्शने निउटनमहोदयस्य नियमत्रयम् सम्पूर्ण विज्ञानं द्विधा विभक्तुं शक्यते(क) वस्तुनिष्ठपद्धत्या सिद्धं विज्ञानम् तथा (ख) आत्मनिष्ठानुभवसिद्धं विज्ञानम् वैदिकं वाङ्मयमुभयमावहति । अत्र प्रथमं वैदिकवाङ्मये विज्ञानं तथा द्वितीयं वैदिकं विज्ञानमिति वक्तुं शक्यते । वस्तुविज्ञानस्य मौलिकतथ्यानि साङ्केतिकरूपेण वैदिकमन्त्रेषु विद्यन्ते । कतिपयानि परवर्तिषु साहित्येषु विशदतया विवर्णिताः दृश्यन्ते । वेगसंस्कारप्रकरणे वैशेषिकदर्शने आचार्यकणादस्य सूत्रोपरि प्रशस्तपादेन कृते भाष्ये निउटनमहोदयस्य नियमत्रयं सङ्केतितं भवति । 'वेगो पञ्चसु द्रव्येषु निमित्त-विशेषापेक्षात् कर्मणो जायते नियतदिक् क्रियाप्रबन्धहेतुः स्पर्शवद् द्रव्यसंयोगविशेषविरोधी क्वचित् कारणगुणपूर्वक्रमेणोत्पद्यते ।" i) वेगः निमित्तविशेषात् कर्मणो जायते (The change of motion is due to impressed force)! (ii) वेगः निमत्तापेक्षात् कर्मणो जायते नियतदिक्क्रियाप्रबन्धहेतुः (The change of motion is proportional to the motive force impressed and is made in the direction of the right line in which the force is impressed 1) (iii) वेगः संयोगविशेषविरोधी । (To every action (संयोगः) there is alwaya an equal and opposite reaction 1) ८. उपसंहारः ___ एवं वयं पश्यामः यत् वैदिकगतितत्त्वस्याथवा वेगसंस्कारस्य बीजं स्वीकृत्य महर्षिकणाद एव प्रथमः गतिनियमाविष्कारकः । अनन्तरमाधुनिकविज्ञानस्य विकासकाले निउटन्महोदयेन स्वीयप्रचेष्टया तथा

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256