Book Title: Sambodhi 2006 Vol 30
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 143
________________ साङ्ख्यदर्शनस्य वैशिष्ट्यम् देवनारायण झा अथेदानीं सांख्यदर्शनस्य वैशिष्ट्यविषयमधिकृत्य कञ्चन विचारं प्रस्तोतुमुपक्रमते । इह हि विरञ्चिप्रपञ्चिते संसारे समेषां प्रेक्षावतां जनानां दुःखनिवृत्तिपुरस्सरं निरतिशयसुखावाप्तौ सोत्साहं प्रवृत्तिर्दृश्यते । तत्र न केवलं मुमुक्षुरेव यतमानः संलक्ष्यते, अपितु पामरोऽपि जनो निरतिशयसखावाप्तिलक्षणस्य मोक्षस्य कते यततेतरामिति । सा च मोक्षावाप्तिविधिमुखेन निषेधमुखेन वा आत्मज्ञानमन्तरा न भवितुमर्हतीति पक्षः सर्वसिद्धान्तवेद्यो विद्यते । अत एव दर्शनशास्त्रमर्मज्ञैः शास्त्रकृभिर्दर्शनाख्यो ग्रन्थो न्यबन्धि । न हि लौकिकेभ्यो वस्तुभ्यः कथमपि चिरस्थायि-सुखावाप्तिप्रत्याशा कर्त्तव्येति समीचीनः पन्थाः प्रतिभाति । सत्सु विविधेषु दर्शनेष्वात्मतत्त्वप्रतिष्ठापकेष स्थितस्य गतिश्चिन्तनीयेतिसिद्धान्तमररीकृत्य सांख्यदर्शनदिशा कश्चन सिद्धान्तः संसाध्यते । तत्रभवन्तस्तत्त्वविदो विद्वांसो जानन्त्येव यत्सांख्यदर्शनं निरीश्वरसांख्यदर्शनमित्युच्यते । तस्य प्रणेता कपिलो मुनि वर्तत इति दार्शनिकाः प्रमाणयन्ति, स्वीकुर्वन्ति च । एतन्मते पदार्थमात्रस्य संक्षेपतश्चत्वारो भेदाः सम्भवन्तीति तदीयः सर्वमान्यः सिद्धान्तः । तच्च प्रकृतिः, विकृतिः प्रकृति-विकृतिः तदुभयरहितः पदार्थश्चेति । यद्यपि विश्वेस्मिन् तत्त्वज्ञानप्रतिपादकानि सन्ति बहूनि दर्शनानि, यथा-न्याय-वैशेषिकपूर्वमीमांसोत्तरमीमांसायोगाख्यानि प्रधानभूतानि षड्दर्शनानि-इति । तेषु प्रथितेषु षड्विधदर्शनेषु सर्वोत्कृष्टतमं सर्वशास्त्रनिष्यन्दभूतं सांख्यदर्शनमिदमादिमं स्थानं लभत इति बुधा आमनन्ति । तत्र सर्वे विचारदक्षाः प्राणिनः स्वकीयसामर्थ्यबलात्सूक्ष्मविचारदृष्ट्या वा जगतः सत्यत्वस्वरूपावबोधाय सर्वोत्कृष्टतां गतस्य सांख्यदर्शनस्य वैशिष्ट्यं स्वीकुर्वन्ति । श्रीमता भगवता श्रीकृष्णेनापि भागवताख्ये महापुराणे देवहूतिमधिकृत्य निसर्गदुर्बोधं ज्ञानप्रदं सांख्यतत्त्वं समुपदिष्टं तन्नाविदितं तत्त्वविदां शेमुषीजुषां जनानामिति । ततश्च प्रसिद्धेयं परम्पराऽऽधुनाप्यविच्छिन्नगत्या शिष्योपशिष्यैरनुगीयमाना प्रवर्धमाना च समवलोक्यते । इत्थञ्च सर्वदर्शनस्वतन्त्रो वाचस्पतिमिश्रः सांख्यतत्त्वकौमुद्यां प्रतिबोधयति यदस्य शास्त्रस्य प्रवर्तकः सूत्रप्रणेता वा सर्वप्रथमोऽत्रभवान् कपिलो महामुनिः सर्वज्ञान-विज्ञान-वैराग्यैश्वर्यादि-सम्पन्नो जगदिदं स्वजन्मना समलञ्चकार । तदनन्तरं यथाक्रम शास्त्रमिदम्, ईश्वरकृष्णेनाधिगतमिति । तेन च विदुषा सप्ततिसंख्याककारिकोपेता सांख्यकारिकां निर्मिता । सा च अधुनापि प्रमाणभूता विद्यते । वस्तुतस्तु भारतेऽध्यात्मविद्याया विकासः सांख्यशास्त्रद्वारैव सर्वत्र संजात इति-अद्वैतिनः शङ्कराचार्यादयोऽपि मन्वते । यथैव प्राचीनाः सांख्यशास्त्रस्य महत्त्वम् उररीकुर्वन्ति तथैव अर्वाचीना अपि तस्य दर्शनस्य महन्महत्त्वं संसाधयन्ति । अतश्चास्य वैशिष्ट्यं सर्वत्र शास्त्रे विजृम्भते । इत्थञ्च यानि पञ्चविंशति तत्त्वानि सांख्ये प्रतिपादितानि

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256