Book Title: Sambodhi 2006 Vol 30
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 210
________________ 204 1. ७. वहिया SAMBODHI ४७. यत्राधिकृत्य गायत्र्यां वर्ण्यते धर्मविस्तरः । वृत्रासुरवधोपेतं तद् भागवतमिष्यते ॥ (मत्स्य पु. ५२-२०) हदग्रीव ब्रह्मविद्या यत्र वृत्रवधस्तथा । गायत्र्या च समारम्भस्तद् वै भागवतं विदुः ॥ (पुराणविमर्श) ४८. देवीभागवतस्य तत्र भागवतं पुण्यं पञ्चमे वेदसंमितम् इति (१) प्रथमाध्यायस्थवचनेनाऽष्टादशमहापुराणेषु पञ्चममिदं पुराणमिति स्वस्य महापुराणत्वं बोधयतः कथमन्यपुराणमुप पुराणत्वं बोधयेत् । (देवीभागवत-नीलकण्ठ) टीकारम्भे । (२) देवीभागवतमेव महापुराणमिति (मेन) ४९. हेमाद्रौ कालिकापुराणे - यदिदं कालिकारख्यं तन्मूलं भागवतं स्मृतमिति वचनं तदपि देवीभागवतस्यैव महापुराणत्वं बोधयति । (देवीभागवत-नीलकण्ठ: टीकारम्भे ।) 40. Rapson, Cambridge History of India, vol. I P.30.

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256