SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 204 1. ७. वहिया SAMBODHI ४७. यत्राधिकृत्य गायत्र्यां वर्ण्यते धर्मविस्तरः । वृत्रासुरवधोपेतं तद् भागवतमिष्यते ॥ (मत्स्य पु. ५२-२०) हदग्रीव ब्रह्मविद्या यत्र वृत्रवधस्तथा । गायत्र्या च समारम्भस्तद् वै भागवतं विदुः ॥ (पुराणविमर्श) ४८. देवीभागवतस्य तत्र भागवतं पुण्यं पञ्चमे वेदसंमितम् इति (१) प्रथमाध्यायस्थवचनेनाऽष्टादशमहापुराणेषु पञ्चममिदं पुराणमिति स्वस्य महापुराणत्वं बोधयतः कथमन्यपुराणमुप पुराणत्वं बोधयेत् । (देवीभागवत-नीलकण्ठ) टीकारम्भे । (२) देवीभागवतमेव महापुराणमिति (मेन) ४९. हेमाद्रौ कालिकापुराणे - यदिदं कालिकारख्यं तन्मूलं भागवतं स्मृतमिति वचनं तदपि देवीभागवतस्यैव महापुराणत्वं बोधयति । (देवीभागवत-नीलकण्ठ: टीकारम्भे ।) 40. Rapson, Cambridge History of India, vol. I P.30.
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy