Book Title: Sambodhi 2006 Vol 30
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 225
________________ Vol. xxx, 2006 भैत्र २२% भूवन २ - स२ हानशासन,... 219 ३१. सौहृदय्यो[5*]पि निरसिता दोषवतामुदयसमयसमुपजनितजनतानुरागपरिपिहितभुवनसमत्थितप्रथित बालादित्यद्वितीयनामा पर[-*] ३२. ममाहेश्वरः श्रीध्रुवसेन' कुशली सर्वानेव यथा सम्बध्यमानकं (कान्) समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय स्था[णे?] ३३. श्वरविनिर्गतमटसरनिवासी कौशिकसगोत्रमाध्यन्दिनसब्रह्मचारिणे ब्राह्मणदेवशर्मपुत्रब्राह्मणप्रति रूपाय सुराष्ट्रेष्वोसातिवो[-*] टस्थल्यन्तर्गतपेप्यावट ग्रामे अपर सीम्नि कुटुम्बिकुहुटप्रत्यया द्वादशभूपादावर्तपरिसरा वटवापी संज्ञिता वापी अस्यां आघाटनानि पूर्वस्या[-*] ३५. न्दिश महत्तरमिश्रणकसत्कवापी दक्षिणस्यां गुहदाससत्क वापी अपरस्यां यमल वापी प्रतीह उत्तरस्यां विवीतं ग्रामाद्यः पन्था व्रजति [*]तस्मिन्ने[-*] ३६. व ग्रामे दक्षिणसीम्नि कुटुम्बिनागहृदप्रकृष्टं भूपादावर्त्तशतपरिमाणं क्षेत्रं यत्राघाटनानि पूर्वस्यान्दिशि दिनकसत्कक्षेत्रं दक्षिणस्यां[म]न्दसाती नदी अपरस्यां द्राङ्गिकमिश्रणकसत्क क्षेत्रं उत्तरस्यां रामस्थली एवमेतच्चतुराघाटनविशुद्धवापीक्षेत्रं सोद्रङ्गं सोपरिकरं सभूतवातप्रत्यायं सधान्यहिरण्यादेयं सदशापराधं सोत्पद्यमानविष्टी(ष्टि)कं सर्व्वराजकीयानामहस्त प्रक्षेपणीयं पूर्वदत्तदेवब्रह्मदेय[-*] ३९. रहितं भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयपरिभोग्यमुदकातिसर्गेण धर्मदायो निसृ[-*] ४०. ष्टो - यतो[s*]स्योचितया ब्रह्मदेयस्थित्या भुञ्जत' कृषत कर्षयतः प्रदिशतो वा न कैश्चिद्व्यासेधे वर्तितव्यमागामिभद्रनृप[-] ४१. तिभिरप्यस्मद्वशजैरन्यैर्वा अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरय मस्मद्दायोनुम[-*] ४२. न्तव्यः परिपालयितव्यश्चेत्युक्तञ्च[-*] बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः [*] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं(लम्)[*] ४३. यानीह दारिद्र्यभयान्नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि [*] निर्मान्त(निर्भुक्त)माल्यप्रतिमानि तानि को नाम साधु [:*] पुनराददीत [*] षष्टिं ४४. वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [*] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ दूतको[5*]त्र सामन्त शीलादित्यः [*] ४५. लिखितमिदं सन्धिविग्रहाधिकृत दिविरपति वत्रभट्टिना ॥ सं. ३०० [+]१०[+]१ श्रावण शु ३ स्वहस्तो मम ॥ ४. read श्रीध्रुवसेनः. ५. read भुञ्जतः. ६. read कृषतः.

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256