Book Title: Sambodhi 2006 Vol 30
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 172
________________ 166 कौशल्या चौहान SAMBODHI ६८. भारतीय दर्शन की रूपरेखा, पृ० १३३ । ६९. महाराज, सम्पत्ते काले वायामो अकिच्चकरो भवति, पटिगच्चेव वायामो किच्चकरो भवति । मिलिन्दपहपालि, मिलिन्दपन्हे, विमतिच्छेदनपञ्हो, वायामकरणपञ्हो, पृ० ५३ । ७०. "थिय्यो ओपम्मं करोही" ति। "तं कं मञ्जसि, महाराज, यदा त्वं बुभुक्खितो भवेय्यासि तदा त्वं खेत्तं कस्सापेय्यासि, सालि रोपापेय्यासि, धजे अतिहरापेय्यासि - भत्तं भुञ्जिस्सामी" ति ? "न हि, भन्ते" ति । एवमेव खो, महाराज, सम्पत्ते काले वायामो अकिच्चकरो भवति, पटिगच्चेव वायामो किच्चकरो भवती"ति । वही। ७१. विशुद्धि मार्ग, इन्द्रिय-सत्य निर्देश, पृ० १२२ । ७२. भारतीय दर्शन की रूपरेखा, पृ० १३३ । ७३. राजा आह- "भन्ते नागसेन, किलक्खणा सती" ति? "अपिलापनलक्खणा, महाराज, सति, उपग्गण्हनलक्खणा चा" ति । एवमेव खो, महाराज, सति उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्वेति - 'इमे धम्मा हिता, इमे धम्मा अहिता, इमे धम्मा उपकारा, इमे धम्मा अनुपकारा', ततो योगावचरो अहिते धम्मे अपनुदेति, हिते धम्मे उपग्गण्हाति, अनुपकारे धम्मे अपनुदेति उपकारे धम्मे उपग्गण्हाति । मिलिन्दपञ्हपालि, लक्खणपज्हो, महावग्गो, सतिलक्खणपज्हो, पृ० २८ २९ । ७४. "अभिजानन्ता पि, महाराज, सति उपज्जति कमिका पि सती" ति । वही, अरूपधम्मववत्थानवग्गो, अभिजानन्तपहो, पृ० ६३ । ७५. सत्तरसहाकारेहि, महाराज, सति उप्पज्जती ति । वही, सतिउपज्जनपञ्हो, पृ० ६३-६४ । ७६. दर्शन-दिग्दर्शन, पृ० ५०८ । ७७. विशुद्धि मार्ग, इन्द्रिय-सत्य-निदेश, दूसरा भाग पृ० १२२ । ७८. वही, कर्मस्थान ग्रहण-निर्देश, पहला भाग, पृ० ८१ । ७९. राजा आह - "भन्ते नागसेन, किंलक्खणो समाधी" ति ? मिलिन्दपञ्हपालि, मिलिन्दपन्हे, लक्खणपञ्हो, महावग्गो, समाधिलक्खणपज्हो, पृ० २९ ।। ८०. "पमुखलक्खणो, महाराज, समाधि । ये केचि कुसला धम्मा सब्बे ते समाधिपमुखा होन्ति समाधिनिन्ना समाधिपोणा समाधिपब्भारा" ति । वही। ८१. "ओपम्मं करोही" ति । वही। ८२. “यथा, महाराज, कूटागारस्स या कचि गोपानसियो सब्बा ता कूटङ्गमा होन्ति कूटनिन्ना कूटसमोसरणा, कूटं तासं अग्गमक्खायाति, एवमेव खों, महाराज, ये केचि कुसला धम्मा सब्बे ते समाधिपमुखा होन्ति समाधिनिन्ना समाधिपोणा समाधिपब्भारा''ति । वही। ८३. अट्टवीसति खो पनिमे, महाराज, पट्टिसल्लानगुणा ! कतमे अट्ठवीसति ? इध, महाराज, पटिसल्लानं पटिसल्लीयमानं रक्खति, आयुं वड्डेति, बलं देति, वज्जं पिदहति, अयसमपनेति, यसमुपनेति, अरति विनोदेति, रतिमुपदहति, भयमपनेति, वेसारज्जं करोति, कोसज्जमपनेति, विरियमभिजनेति, रागमपनेति, दोसमपनेति, मोहमपनेति, मानं निहन्ति, वितकं भञ्जति, चित्तं एकग्गं करोति, मानसं स्नेहयति, हासं जनेति, गरुकं करोति, लाभमुप्पादयति, नमस्सियं करोति, पीर्ति पापेति, पामोज्जं करोति, सङ्घारानं सभावं दस्सयति, भवप्पटिसधिं उग्घाटेति, सब्बसामनं देति । इमे खो, महाराज, अट्ठवीसति पटिसल्लानगुणा, ये गुणे समनुपस्सन्ता तथागता पटिसल्लानं सेवन्ति । वही, मेण्डकपहे, इद्धिबलवग्गो, उत्तरिकरणीयपञ्हो, पृ० १०६-१०७ ।

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256