SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 166 कौशल्या चौहान SAMBODHI ६८. भारतीय दर्शन की रूपरेखा, पृ० १३३ । ६९. महाराज, सम्पत्ते काले वायामो अकिच्चकरो भवति, पटिगच्चेव वायामो किच्चकरो भवति । मिलिन्दपहपालि, मिलिन्दपन्हे, विमतिच्छेदनपञ्हो, वायामकरणपञ्हो, पृ० ५३ । ७०. "थिय्यो ओपम्मं करोही" ति। "तं कं मञ्जसि, महाराज, यदा त्वं बुभुक्खितो भवेय्यासि तदा त्वं खेत्तं कस्सापेय्यासि, सालि रोपापेय्यासि, धजे अतिहरापेय्यासि - भत्तं भुञ्जिस्सामी" ति ? "न हि, भन्ते" ति । एवमेव खो, महाराज, सम्पत्ते काले वायामो अकिच्चकरो भवति, पटिगच्चेव वायामो किच्चकरो भवती"ति । वही। ७१. विशुद्धि मार्ग, इन्द्रिय-सत्य निर्देश, पृ० १२२ । ७२. भारतीय दर्शन की रूपरेखा, पृ० १३३ । ७३. राजा आह- "भन्ते नागसेन, किलक्खणा सती" ति? "अपिलापनलक्खणा, महाराज, सति, उपग्गण्हनलक्खणा चा" ति । एवमेव खो, महाराज, सति उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्वेति - 'इमे धम्मा हिता, इमे धम्मा अहिता, इमे धम्मा उपकारा, इमे धम्मा अनुपकारा', ततो योगावचरो अहिते धम्मे अपनुदेति, हिते धम्मे उपग्गण्हाति, अनुपकारे धम्मे अपनुदेति उपकारे धम्मे उपग्गण्हाति । मिलिन्दपञ्हपालि, लक्खणपज्हो, महावग्गो, सतिलक्खणपज्हो, पृ० २८ २९ । ७४. "अभिजानन्ता पि, महाराज, सति उपज्जति कमिका पि सती" ति । वही, अरूपधम्मववत्थानवग्गो, अभिजानन्तपहो, पृ० ६३ । ७५. सत्तरसहाकारेहि, महाराज, सति उप्पज्जती ति । वही, सतिउपज्जनपञ्हो, पृ० ६३-६४ । ७६. दर्शन-दिग्दर्शन, पृ० ५०८ । ७७. विशुद्धि मार्ग, इन्द्रिय-सत्य-निदेश, दूसरा भाग पृ० १२२ । ७८. वही, कर्मस्थान ग्रहण-निर्देश, पहला भाग, पृ० ८१ । ७९. राजा आह - "भन्ते नागसेन, किंलक्खणो समाधी" ति ? मिलिन्दपञ्हपालि, मिलिन्दपन्हे, लक्खणपञ्हो, महावग्गो, समाधिलक्खणपज्हो, पृ० २९ ।। ८०. "पमुखलक्खणो, महाराज, समाधि । ये केचि कुसला धम्मा सब्बे ते समाधिपमुखा होन्ति समाधिनिन्ना समाधिपोणा समाधिपब्भारा" ति । वही। ८१. "ओपम्मं करोही" ति । वही। ८२. “यथा, महाराज, कूटागारस्स या कचि गोपानसियो सब्बा ता कूटङ्गमा होन्ति कूटनिन्ना कूटसमोसरणा, कूटं तासं अग्गमक्खायाति, एवमेव खों, महाराज, ये केचि कुसला धम्मा सब्बे ते समाधिपमुखा होन्ति समाधिनिन्ना समाधिपोणा समाधिपब्भारा''ति । वही। ८३. अट्टवीसति खो पनिमे, महाराज, पट्टिसल्लानगुणा ! कतमे अट्ठवीसति ? इध, महाराज, पटिसल्लानं पटिसल्लीयमानं रक्खति, आयुं वड्डेति, बलं देति, वज्जं पिदहति, अयसमपनेति, यसमुपनेति, अरति विनोदेति, रतिमुपदहति, भयमपनेति, वेसारज्जं करोति, कोसज्जमपनेति, विरियमभिजनेति, रागमपनेति, दोसमपनेति, मोहमपनेति, मानं निहन्ति, वितकं भञ्जति, चित्तं एकग्गं करोति, मानसं स्नेहयति, हासं जनेति, गरुकं करोति, लाभमुप्पादयति, नमस्सियं करोति, पीर्ति पापेति, पामोज्जं करोति, सङ्घारानं सभावं दस्सयति, भवप्पटिसधिं उग्घाटेति, सब्बसामनं देति । इमे खो, महाराज, अट्ठवीसति पटिसल्लानगुणा, ये गुणे समनुपस्सन्ता तथागता पटिसल्लानं सेवन्ति । वही, मेण्डकपहे, इद्धिबलवग्गो, उत्तरिकरणीयपञ्हो, पृ० १०६-१०७ ।
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy