Book Title: Sambodhi 2004 Vol 27
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 101
________________ Vol. xxVII, 2004 धर्माचरण का एक पर्याय - सत्यवाणी 95 ९. मनुस्मृति में सत्यवक्तव्य की प्रशंसा के लिए ८-७४, ७५, ८१, ८२, ८३ एवं असत्यवचन से पाप की उत्पत्ति बताने के लिए श्लोक ८-८९, ९०, ९३-९६, १०१ एवं १०३ है। १०. वाग् दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । अनृतस्यैनसस्तस्य कुर्वाणा निष्कृति पराम् ॥ कुष्माण्डैर्वापि जुहुयाद् घृतमग्नौ यथाविधि । उदित्यूचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ - मनुस्मृतिः (८-१०४, १०५) ११. पी.वी. काणे महाशयने भी लिखा है कि - It is strange that the dharmasastra works should permit perjury to save a culprit from being sentenced to death. - See : History of Dharmaśāstra, (Vol. II), Second Edition, BORI, Pune, 1973, (p. 353). १२. एतच्च प्रमादस्खलिताधर्मविषयत्वे, न त्वत्यन्ताधार्मिकसन्धिकारस्तेनादिविषये ॥ - मनुस्मृतिः (श्रीकुल्लूकभट्टस्य व्याख्यया समुपेता); सं जगदीशलाल शास्त्री, प्रका. मोतीलाल बनारसीदास, १९८३, (पृ. २९३)" . १३. जीवनप्ययं पापकर्मरतिरेव भवति, स्तेयायेव करोतीति तदा सत्यमेव वक्तव्यम् ।। - गौतमधर्मसूत्र १३-२८ इत्यत्र - मस्करिभाष्यम् (पृ. २२२). १४. स्मृतिकार के इस वचन के पीछे भी गौतमधर्मसूत्र का उपजीव्यत्व दिखाई पडता है। जैसा कि - शपथेनैके - सत्यकर्म (गौ. ध. सू. १३-१३) और इस सन्दर्भ में, अद्या मुरीय यदि यातुधानोऽस्मि. । (ऋग्वेद मं.-७-१०४ १५) मन्त्र प्रेरक स्थान है ॥ १५. न वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्वन, प्रेत्य चेह च नश्यति ॥ - (मनु. ८-१११) १६. मनुस्मृति के इस विचार का प्रतिध्वनि महाभारत के शान्तिपर्व में भी मिलता है : न नर्मयुक्तमनृतं हिनस्ति, न स्त्रीषु राजन्न विवाहकाले । न गुर्वर्थं नात्मनो जीवितार्थे पञ्चानृतान्याहुरपातकानि ॥ - महाभारते शान्तिपर्वणि (१६०-३०) १७. गौतमस्त्वेतेष्वपि दोषोऽस्तीति मन्यते । तत्र नियमस्थस्य गौतमाभिप्रायो द्रष्टव्यः इतरस्यैकीयं मतमिति ॥ - गौतमधर्मसूत्रम् (२३-३०) इत्यत्र मस्करिभाष्यम्, पृ. ४०३. . १८. न खलु गुर्वर्थेषु (२३-३१) सप्त पूरुषानितश्च परतश्च हन्ति मनसाऽपि गुरोरनृतं वदन्नल्पेष्वप्यर्थेषु ॥ गौतमधर्मसूत्रम् (२३-३२) ॥ १९. शारीरिक दण्ड में शरीर का ताडन या कोई अङ्ग का छेदन रूप 'वधदण्ड' का समावेश होता है । द्रष्टव्या मनुस्मृतिः (८-१२९, १३०). २०. ईशादि नौ उपनिषद्, 'सं. हरिकृष्णदास गोयन्दा, गीताप्रेस, गोरखपुर, सं.२०४३ (ग्याहरवाँ संस्करण): पृ. ३७. २१ अर्थप्रयुक्तवचनं सत्ये नियम्यते । यथादृष्टं श्रुतं च सत्यम् । प्रियं ब्रूयात् । द्वितीयोऽयं विधिः । औदार्यादिगुणानुकथनं परस्यादृष्टेनापि केनचिदवसरेण । तथा पुत्रजन्मादि 'ब्राह्मण पुत्रस्ते जात' इत्यसत्यपि स्वप्रयोजने यदि सत्यं तद्वक्तव्यम् । यदि तस्य तन्न विदितम् ॥ - मनुस्मृतिः (Vol. II, अ. एवं ४) सं. ज. ह. दवे., भारतीय विद्याभवन, मुंबई, १९७५ (p. 402) इत्यत्र मेधातिथिः ॥ २२. अप्रियं यथा 'ब्राह्मण कन्या ते गर्भिणी' - तदसत्यं न ब्रूयात्, सत्यमपि कन्यागर्भग्रहणम् अप्रियत्वाद् अप्रकाश्यम् । सत्यां गतौ तूष्णीमासितव्यम् ॥ - तत्रैव (पृ. ४०२) २३. यथा दृष्टश्रुतमप्यप्रियं 'पुत्रस्ते मृत' इत्यादि न वदेत् प्रियमपि मिथ्या न वदेत् ॥ - तत्रैव कुल्लूकः (पृ. ४०२) २४. महाभारतम् । (चतुर्थ खण्ड); गीताप्रेस, गोरखपुर, संवत् - २०५८ (नवम संस्करण), पृ. ३६९३.

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212